Donation Appeal
Choose Mantra
Samveda/42

त्वमित्सप्रथा अस्यग्ने त्रातर्ऋतः कविः। त्वां विप्रासः समिधान दीदिव आ विवासन्ति वेधसः॥४२

Veda : Samveda | Mantra No : 42

In English:

Seer : bhargaH praagaathaH | Devta : agniH | Metre : bRRihatii | Tone : madhyamaH

Subject : English Translation will be uploaded as and when ready.

Verse : tvamitsaprathaa asyagne traatarRRitaH kaviH . tvaa.m vipraasaH samidhaana diidiva aa vivaasanti vedhasaH.42

Component Words :
tva.m .it . saprathaaH. sa.prathaaH. asi. agne. traataH. RRitaH. kaviH. tvaa.m. vipraasaH . vi. praasaH. samidhaana.sa.m.idhaana. diidivaH. aa . vivaasanti. vedhasaH. .

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : भर्गः प्रागाथः | देवता : अग्निः | छन्द : बृहती | स्वर : मध्यमः

विषय : अब परमात्मा किन गुणों से युक्त है और कौन उसकी पूजा करते हैं, यह बताते हैं।

पदपाठ : त्वं ।इत् । सप्रथाः। स।प्रथाः। असि। अग्ने। त्रातः। ऋतः। कविः। त्वां। विप्रासः । वि। प्रासः। समिधान।सं।इधान। दीदिवः। आ । विवासन्ति। वेधसः। ८।

पदार्थ : हे (व्रातः) रक्षक (अग्ने) अग्रणी परमेश्वर ! (त्वम् इत्) आप निश्चय ही (सप्रथाः) परमयशस्वी एवं सर्वत्र विस्तीर्ण, (ऋतः) सत्यस्वरूप, और (कविः) वेदकाव्य के रचयिता एवं (मेधावियों) में अतिशय मेधावी (असि) हो। हे (समिधान) सम्यक् प्रकाशमान, (दीदिवः) प्रकाशक परमेश्वर ! (वेधसः) कर्मयोगी (विप्रासः) ज्ञानीजन (त्वाम्) आपकी (आ विवासन्ति) सर्वत्र पूजा करते हैं ॥८॥

भावार्थ : परमेश्वर सज्जनों का रक्षक, सत्य गुण-कर्म-स्वभाववाला, अतिशय मेधावी, वेदकाव्य का कवि, परम कीर्तिमान्, सर्वत्र व्यापक, ज्योतिष्मान् और प्रकाशकों का भी प्रकाशक है। उसके इन गुणों से युक्त होने के कारण कर्म-कुशल विद्वान् जन सदा ही उसकी पूजा करते हैं ॥८॥


In Sanskrit:

ऋषि : भर्गः प्रागाथः | देवता : अग्निः | छन्द : बृहती | स्वर : मध्यमः

विषय : अथ परमात्मा किंगुणविशिष्टोऽस्ति, के च तं पूजयन्तीत्याह।

पदपाठ : त्वं ।इत् । सप्रथाः। स।प्रथाः। असि। अग्ने। त्रातः। ऋतः। कविः। त्वां। विप्रासः । वि। प्रासः। समिधान।सं।इधान। दीदिवः। आ । विवासन्ति। वेधसः। ८।

पदार्थ : हे (व्रातः) रक्षक (अग्ने) अग्रणीः परमेश्वर ! (त्वम् इत्) त्वं खलु (सप्रथाः) प्रथसा यशसा सहितः सप्रथाः परमयशस्वी, यद्वा सर्वत्र विस्तीर्णः। प्रथः यशः, प्रथ प्रख्याने। अयं विस्तारेऽपि दृश्यते। औणादिकः असुन्। 'सप्रथाः सर्वतः पृथुः' इति निरुक्तम्। ६।७। (ऋतः) सत्यस्वरूपः, (कविः) वेदकाव्यस्य कर्ता, मेधाविनां मेधावी च। कविरिति मेधाविनाम। निघं० ३।१५। (असि) वर्तसे। हे (समिधान) सम्यक् प्रकाशमान, (दीदिवः२) प्रकाशक परमेश्वर ! दिवु धातोर्लिटः क्वसुः, ‘तुजादीनां दीर्घोऽभ्यासस्य।’ अ० ६।१।७ इत्यभ्यासस्य दीर्घः। 'मतुवसो रु सम्बुद्धौ छन्दसि।’ अ० ८।३।१ इति सस्य रुत्वम्। (वेधसः३) विधातारः कर्मयोगिनः (विप्रासः) मेधाविनो जनाः (त्वाम् आ विवासन्ति) समन्ततः परिचरन्ति। विवासतिः परिचरणकर्मा। निघं० ३।५ ॥८॥

भावार्थ : परमेश्वरः सज्जनानां रक्षकः, सत्यगुणकर्मस्वभावः, निरतिशयमेधावी, वेदकाव्यस्य कविः, परमकीर्तिः, सर्वत्र व्यापको, ज्योतिष्मान्, प्रकाशकानामपि प्रकाशकश्चास्ति। तस्यैतद्गुणविशिष्टत्वात् कर्म- कुशला विद्वांसो जनाः सदैव तं सपर्यन्ति ॥८॥

टिप्पणी:१. ऋ० ८।६०।५, 'ऋतस्कविः' इति पाठः। ऋषिः भर्गः प्रागाथः।२. दीदिवः दानवन्—इति वि०। हे दीदिवः दीदिवन् दीप्त इति भ०।३. वेधसः मेधाविनः ऋत्विजः—इति वि०। विधातारः कर्मणाम्—इति भ०।