Donation Appeal
Found 3924 Results.
  • अंहोमुचं वृषभं यज्ञियानां विराजन्तं प्रथममध्वराणम्. अपां नपातमश्विना हुवे धिय इन्द्रियेण त इन्द्रियं दत्तमोजः . 4. आथर्ववेद/19/42/4
  • अंहोमुचे प्र भरे मनीषामा सुत्राव्णे सुमतिमावृणानः. इममिन्द्र प्रति हव्यं गृभाय सत्याः सन्तु यजमानस्य कामाः . 3. आथर्ववेद/19/42/3
  • अंहोयुवस्तन्वस्तन्वते वि वयो महद्दुष्टरं पूर्व्याय. स संवतो नवजातस्तुतुर्यात्सिंहं न क्रुद्धमभितः परि ष्ठुः .3. ऋग्वेद/5/15/3
  • अंसेषु व ॠष्टयः पत्सु खादयो वक्षःसु रुक्मा मरुतो रथे शुभः. अग्निभ्राजसो विद्युतो गभस्त्योः शिप्राः शीर्षसु वितता हिरण्ययीः .11. ऋग्वेद/5/54/11
  • अंसेष्वा मरुतः खादयो वो वक्षःसु रुक्मा उपशिश्रियाणाः. वि विद्युतो न वृष्टिभी रुचाना अनु स्वधामायुधैर्यच्छमानाः .13. ऋग्वेद/7/56/13
  • अंशो भगो वरुणो मित्रो अर्यमादितिः पान्तु मरुतः. अप तस्य द्वेषो गमेदभिह्रुतो यावयच्छत्रुमन्तितम् . 2. आथर्ववेद/6/4/2
  • अंशुं दुहन्ति स्तनयन्तमक्षितं कविं कवयोऽपसो मनीषिणः . समी गावो मतयो यन्ति संयत ॠतस्य योना सदने पुनर्भुवः . ऋग्वेद/9/72/6
  • अंशुना ते अंशुः पृच्यतां परुषा परुः. गन्धस्ते सोममवतु मदाय रसोऽअच्युतः .27 . Yajurveda/20/27
  • अंशुरंशुष्टे देव सोमाप्यायतामिन्द्रायैकधनविदे. आ तुभ्यमिन्द्रः प्यायतामा त्वमिन्द्राय प्यायस्व. आप्याययास्मान्त्सखीन्त्सन्न्या मेधया स्वस्ति ते देव सोम सुत्यामशीय. एष्टा रायः प्रेषे bhagaaya.aRRitamRRitavaadibhyo नमो द्यावापृथिवीभ्याम् .7. Yajurveda/5/7
  • अंशुश्च मे रश्मिश्च मेऽदाभ्यश्च मेऽधिपतिश्च ma.aupaa.nshushcha मेऽन्तर्यामश्च ma.aaindravaayavashcha मे मैत्रावरुणश्च ma.aaashvinashcha मे प्रतिप्रस्थानश्च मे शुक्रश्च मे मन्थी च मे यज्ञेन कल्पताम् .19 . Yajurveda/18/19
  • आ भानुना पार्थिवानि ज्रयांसि महस्तोदस्य धृषता ततन्थ. स बाधस्वाप भया सहोभिः स्पृधो वनुष्यन् वनुषो नि जूर्व .6. ऋग्वेद/6/6/6
  • आ भारती भारतीभिः सजोषा इळा देवैर्मनुष्येभिरग्निः. सरस्वती सारस्वतेभिरर्वाक् तिस्रो देवीर्बर्हिरेदं सदन्तु .8. ऋग्वेद/7/2/8
  • आ भारती भारतीभिः सजोषा इळा देवैर्मनुष्येभिरग्निः. सरस्वती सारस्वतेभिरर्वाक् तिस्रो देवीर्बर्हिरेदं सदन्तु. ऋग्वेद/3/4/8
  • आ भात्यग्निरुषसामनीकमुद्विप्राणां देवया वाचो अस्थुः . अर्वाञ्चा नूनं रथ्येह यातं पीपिवां समश्विना घर्ममच्छ.1752 Samveda/1752
  • आ भात्यग्निरुषसामनीकमुद्विप्राणां देवया वाचो अस्थुः. अर्वाञ्चा नूनं रथ्येह यातं पीपिवांसमश्विना घर्ममच्छ .1. ऋग्वेद/5/76/1
  • आ भन्दमाने उपाके नक्तोषासा सुपेशसा. यह्वी ॠतस्य मातरा सीदतां बर्हिरा सुमत् . ऋग्वेद/1/142/7
  • आ भन्दमाने उषसा उपाके उत स्मयेते तन्वा3 विरूपे. यथा नो मित्रो वरुणो जुजोषदिन्द्रो मरुत्वाँ उत वा महोभिः. ऋग्वेद/3/4/6
  • आ भरतं शिक्षतं वज्रबाहू अस्माँ इन्द्राग्नी अवतं शचीभिः. इमे नु ते रश्मयः सूर्यस्य येभिः सपित्वं पितरो न आसन् . ऋग्वेद/1/109/7
  • आ ब्रह्मन् ब्राह्मणो ब्रह्मवर्चसी जायतामा राष्ट्रे राजन्यःं shuura.aiShavyo.n.ativyaadhii महारथो जायतां दोग्ध्री धेनुर्वोढानड्वानाशुः सप्तिः पुरन्धिर्योषा जिष्णू रथेष्ठाः सभेयो युवास्य यजमानस्य वीरो जायतां निकामे निकामे नः पर्जन्यो वर्षतु फलवत्यो na.aoShadhayaH पच्यन्तां योगक्षेमो नः कल्पताम् .22 . Yajurveda/22/22
  • आ बुन्दं वृत्रहा ददे जातः पृच्छाद्वि मातरम् . क उग्राः के ह शृण्विरे.216 Samveda/216
  • आ बुन्दं वृत्रहा ददे जातः पृच्छद्वि मातरम् . क उग्राः के ह शृण्विरे . ऋग्वेद/8/45/4
  • आ च नो बर्हिः सदताविता च नः स्पार्हाणि दातवे वसु. अस्रेधन्तो मरुतः सोम्ये मधौ स्वाहेह मादयाध्वै .6. ऋग्वेद/7/59/6
  • आ च त्वामेता वृषणा वहातो हरी सखाया सुधुरा स्वङ्गा. धानावदिन्द्रः सवनं जुषाणः सखा सख्युः शृणवद्वन्दनानि. ऋग्वेद/3/43/4
  • आ च वहासि ताँ इह देवाँ उप प्रशस्तये. हव्या सुश्चन्द्र वीतये . ऋग्वेद/1/74/6
  • आ चन त्वा चिकित्सामोऽधि चन त्वा नेमसि . शनैरिव शनकैरिवेन्द्रायेन्दो परि स्रव . ऋग्वेद/8/91/3
  • आ चर्षणिप्रा वृषभो जनानां राजा कृष्टीनां पुरुहूत इन्द्रः. स्तुतः श्रवस्यन्नवसोप मद्रिग्युक्त्वा हरी वृषणा याह्यर्वाङ् . ऋग्वेद/1/177/1
  • आ चष्ट आसां पाथो नदीनां वरुण उग्रः सहस्रचक्षाः .10. ऋग्वेद/7/34/10
  • आ चिकितान सुक्रतू देवौ मर्त रिशादसा. वरुणाय ॠतपेशसे दधीत प्रयसे महे .1. ऋग्वेद/5/66/1
  • आ दधामि ते पदं समिद्धे जातवेदसि. अग्निः शरीरं वेवेष्ट्वसुं वागपि गच्छतु .8. आथर्ववेद/2/12/8
  • आ दधिक्राः शवसा पञ्च कृष्टीः सूर्यैव ज्योतिषापस्ततान. सहस्रसाः शतसा वाज्यर्वा पृणक्तु मध्वा समिमा वचांसि .10. ऋग्वेद/4/38/10
  • आ दैव्या वृणीमहेऽवांसि बृहस्पतिर्नो मह आ सखायः . यथा भवेम मीळ्हुषे अनागा यो नो दाता परावतः पितेव . ऋग्वेद/7/97/2
  • आ दैव्यानि पार्थिवानि जन्मापश्चाच्छा सुमखाय वोचम्. वर्धन्तां द्यावो गिरश्चन्द्राग्रा उदा वर्धन्तामभिषाता अर्णाः .14. ऋग्वेद/5/41/14
  • आ दैव्यानि व्रता चिकित्वाना मानुषस्य जनस्य जन्म . ऋग्वेद/1/70/2
  • आ दक्षिणा सृज्यते शुष्म्या3सदं वेति द्रुहो रक्षसः पाति जागृविः . हरिरोपशं कृणुते नभस्पय उपस्तिरे चम्वो3र्ब्रह्म निर्णिजे . ऋग्वेद/9/71/1
  • आ दशभिर्विवस्वत इन्द्रः कोशमचुच्यवीत् . खेदया त्रिवृता दिवः . ऋग्वेद/8/72/8
  • आ दस्युघ्ना मनसा याह्यस्तं भुवत्ते कुत्सः सख्ये निकामः. स्वे योनौ नि षदतं सरूपा वि वां चिकित्सदृतचिद्ध नारी .10. ऋग्वेद/4/16/10
  • आ दत्से जिनतां वर्च इष्टं पूर्तं चाशिषः . 56. आथर्ववेद/12/5/56
  • आ देवानामभवः केतुरग्ने मन्द्रो विश्वानि काव्यानि विद्वान्. प्रति मर्ताँ अवासयो दमूना अनु देवान्रथिरो यासि साधन्. ऋग्वेद/3/1/17
  • आ देवानामग्रयावेह यातु नराशंसो विश्वरूपेभिरश्वैः . ॠतस्य पथा नमसा मियेधो देवेभ्यो देवतमः सुषूदत् . ऋग्वेद/10/70/2
  • आ देवानामपि पन्थामगन्म यच्छक्नवाम तदनु प्रवोळ्हुम् . अग्निर्विद्वान्त्स यजात्सेदु होता सो अध्वरान्त्स ॠतून्कल्पयाति . ऋग्वेद/10/2/3
  • आ देवानामपि पन्थामगन्म यच्छक्नवाम तदनुप्रवोढुम्. अग्निर्विद्वान्त्स यजात्स इद्धोता सोऽध्वरान्त्स ऋतून्कल्पयाति . 3. आथर्ववेद/19/59/3
  • आ देवेषुवृश्चते अहुतमस्य भवति .10. आथर्ववेद/15/12/10
  • आ देवो ददे बुध्न्या3 वसूनि वैश्वानर उदिता सूर्यस्य. आ समुद्रादवरादा परस्मादाग्निर्ददे दिव आ पृथिव्याः .7. ऋग्वेद/7/6/7
  • आ देवो दूतो अजिरश्चिकित्वान्त्वद्देवापे अभि मामगच्छत् . प्रतीचीनः प्रति मामा ववृत्स्व दधामि ते द्युमतीं वाचमासन् . ऋग्वेद/10/98/2
  • आ देवो यातु सविता सुरत्नोऽन्तरिक्षप्रा वहमानो अश्वैः. हस्ते दधानो नर्या पुरूणि निवेशयञ्च प्रसुवञ्च भूम .1. ऋग्वेद/7/45/1
  • आ धावता सुहस्त्यः शुक्रा गृभ्णीत मन्थिना . गोभिः श्रीणीत मत्सरम् . ऋग्वेद/9/46/4
  • आ धर्णसिर्बृहद्दिवो रराणो विश्वेभिर्गन्त्वोमभिर्हुवानः. ग्ना वसान ओषधीरमृध्रस्त्रिधातुशृङ्गो वृषभो वयोधाः .13. ऋग्वेद/5/43/13
  • आ धेनवः पयसा तूर्ण्यर्था अमर्धन्तीरुप नो यन्तु मध्वा. महो राये बृहतीः सप्त विप्रो मयोभुवो जरिता जोहवीति .1. ऋग्वेद/5/43/1
  • आ धेनवो धुनयन्तामशिश्वीः सबर्दुघाः शशया अप्रदुग्धाः. नव्यानव्या युवतयो भवन्तीर्महद्देवानामसुरत्वमेकम्. ऋग्वेद/3/55/16
  • आ धेनवो मामतेयमवन्तीर्ब्रह्मप्रियं पीपयन्त्सस्मिन्नूधन्. पित्वो भिक्षेत वयुनानि विद्वानासाविवासन्नदितिमुरुष्येत् . ऋग्वेद/1/152/6
  • आ धूर्ष्वस्मै दधाताश्वानिन्द्रो न वज्री हिरण्यबाहुः .4. ऋग्वेद/7/34/4
  • आ दिवस्पृष्ठमश्वयुर्गव्ययुः सोम रोहसि . वीरयुः शवसस्पते . ऋग्वेद/9/36/6
  • आ द्वाभ्यां हरिभ्यामिन्द्र याह्या चतुर्भिरा षड्भिर्हूयमानः. आष्टाभिर्दशभिः सोमपेयमयं सुतः सुमख मा मृधस्कः. ऋग्वेद/2/18/4
  • आ द्विबर्हा अमिनो यात्विन्द्रो वृषा हरिभ्यां परिषिक्तमन्धः . गव्या सुतस्य प्रभृतस्य मध्वः सत्रा खेदामरुशहा वृषस्व . ऋग्वेद/10/116/4
  • आ द्यां तनोषि रश्मिभिरान्तरिक्षमुरु प्रियम्. उषः शुक्रेण शोचिषा .7. ऋग्वेद/4/52/7
  • आ गावो अग्मन्नुत भद्रमक्रन्त्सीदन्तु गोष्ठे रणयन्त्वस्मे. प्रजावतीः पुरुरूपा इह स्युरिन्द्राय पूर्वीरुषसो दुहानाः . 1. आथर्ववेद/4/21/1
  • आ गावो अग्मन्नुत भद्रमक्रन्त्सीदन्तु गोष्ठे रणयन्त्वस्मे. प्रजावतीः पुरुरूपा इह स्युरिन्द्राय पूर्वीरुषसो दुहानाः .1. ऋग्वेद/6/28/1
  • आ गन्ता मा रिषण्यत प्रस्थावानो माप स्थात समन्यवः . दृढा चिद्यमयिष्णवः.401 Samveda/401
  • आ गन्ता मा रिषण्यत प्रस्थावानो माप स्थाता समन्यवः . स्थिरा चिन्नमयिष्णवः . ऋग्वेद/8/20/1
  • आ घ त्वावां त्मना युक्तः स्तोतृभ्यो धृष्णवीयानः . ऋणोरक्षं न चक्रयोः. 1085 Samveda/1085
  • आ घ त्वावान्त्मनाप्त स्तोतृभ्यो धृष्णवियानः. ऋणोरक्षं न चक्र्यो᳡H . 2. आथर्ववेद/20/122/2
  • आ घ त्वावान्त्मनाप्तः स्तोतृभ्यो धृष्णवियानः. ॠणोरक्षं न चक्र्योः. ऋग्वेद/1/30/14
  • आ घा गमद्यदि श्रवत्सहस्रिणीभिरूतिभिः . वाजेभिरुप नो हवम्.745 Samveda/745
  • आ घा गमद्यदि श्रवत्सहस्रिणीभिरूतिभिः. वाजेभिरुप नो हवम् . 2. आथर्ववेद/20/26/2
  • आ घा गमद्यदि श्रवत्सहस्रिणीभिरूतिभिः. वाजेभिरुप नो हवम्. ऋग्वेद/1/30/8
  • आ घा ता गच्छानुत्तरा युगानि यत्र जामयः कृणवन्नजामि . उप बर्बृहि वृषभाय बाहुमन्यमिच्छस्व सुभगे पतिं मत् . ऋग्वेद/10/10/10
  • आ घा तागच्छानुत्तरा युगानि यत्र जामयः कृणवन्नजामि. उप बर्बृहि वृषभायबाहुमन्यमिच्छस्व सुभगे पतिं मत् .11. आथर्ववेद/18/1/11
  • आ घा ये अग्निमिन्धते स्तृणन्ति बर्हिरानुषक् . येषामिन्द्रो युवा सखा . ऋग्वेद/8/45/1
  • आ घा ये अग्निमिन्धते स्तृणन्ति बर्हिरानुषक् . येषामिन्द्रो युवा सखा.133 Samveda/133
  • आ घा ये अग्निमिन्धते स्तृणन्ति बर्हिरानुषक् . येषामिन्द्रो युवा सखा.1338 Samveda/1338
  • आ घा योषेव सूनर्युषा याति प्रभुञ्जती . जरयन्ती वृजनं पद्वदीयत उत्पातयति पक्षिणः . ऋग्वेद/1/48/5
  • आ घाऽअग्निमिन्धते स्तृणन्ति बर्हिरानुषक्. येषामिन्द्रो युवा सखा. उपयामगृहीतोऽस्यग्नीन्द्राभ्यां त्वैष ते योनिरग्नीन्द्राभ्यां त्वा .32. Yajurveda/7/32
  • आ ग्ना अग्न इहावसे होत्रां यविष्ठ भारतीम्. वरूत्रीं धिषणां वह. ऋग्वेद/1/22/10
  • आ गोमता नासत्या रथेनाश्वावता पुरुश्चन्द्रेण यातम् . अभि वां विश्वा नियुतः सचन्ते स्पार्हया श्रिया तन्वा शुभाना . ऋग्वेद/7/72/1
  • आ ग्रावभिरहन्येभिरक्तुभिर्वरिष्ठं वज्रमा जिघर्ति मायिनि. शतं वा यस्य प्रचरन्त्स्वे दमे संवर्तयन्तो वि च वर्तयन्नहा .3. ऋग्वेद/5/48/3
  • आ गृह्णीतं सं बृहतं प्राणापानान्न्यर्बुदे. निवाशा घोषाः सं यन्त्वमित्रेषु समीक्षयन्रदिते अर्बुदे तव . 11. आथर्ववेद/11/9/11
  • आ हरामि गवां क्षीरमाहार्षं धान्यं1 रसम्. आहृता अस्माकं वीरा आ पत्नीरिदमस्तकम् . 5. आथर्ववेद/2/26/5
  • आ हरयः ससृज्रिरेऽरुषीरधि बर्हिषि . यत्राभि संनवामहे . ऋग्वेद/8/69/5
  • आ हरयः ससृज्रिरेऽरुषीरधि बर्हिषि . यत्राभि संनवामहे.1490 Samveda/1490
  • आ हरयः ससृज्रिरेऽरुषीरधि बर्हिषि. यत्राभि संनवामहे . 2. आथर्ववेद/20/92/2
  • आ हरयः ससृज्रिरेऽरुषीरधि बर्हिषि. यत्राभि संनवामहे . 5. आथर्ववेद/20/22/5
  • आ हर्यताय धृष्णवे धनुष्टन्वन्ति पौं स्यम् . शुक्रा वि यन्त्यसुराय निर्णिजे विपामग्रे महीयुवः.551 Samveda/551
  • आ हर्यताय धृष्णवे धनुस्तन्वन्ति पौंस्यम् . शुक्रां वयन्त्यसुराय निर्णिजं विपामग्रे महीयुवः . ऋग्वेद/9/99/1
  • आ हर्यतो अर्जुने अत्के अव्यत प्रियः सूनुर्न मर्ज्यः . तमीं हिन्वन्त्यपसो यथा रथं नदीष्वा गभस्त्योः . ऋग्वेद/9/107/13
  • आ हर्यतो अर्जुनो अत्के अव्यत प्रियः सूनुर्न मर्ज्यः . तमीं हिन्वन्त्यपसो यथा रथं नदीष्वा गभस्त्योः.768 Samveda/768
  • आ हि द्यावापृथिवी अग्न उभे सदा पुत्रो न मातरा ततन्थ . प्र याह्यच्छोशतो यविष्ठाथा वह सहस्येह देवान् . ऋग्वेद/10/1/7
  • आ हि रुहतमश्विना रथे कोशे हिरण्यये वृषण्वसू . युञ्जाथां पीवरीरिषः . ऋग्वेद/8/22/9
  • आ हि ष्मा सूनवे पितापिर्यजत्यापये. सखा सख्ये वरेण्यः. ऋग्वेद/1/26/3
  • आ हि ष्मा याति नर्यश्चिकित्वान्हूयमानः सोतृभिरुप यज्ञम्. स्वश्वो यो अभीरुर्मन्यमानः सुष्वाणेभिर्मदति सं ह वीरैः .2. ऋग्वेद/4/29/2
  • आ होता मन्द्रो विदथान्यस्थात्सत्यो यज्वा कवितमः स वेधाः. विद्युद्रथः सहसस्पुत्रो अग्निः शोचिष्केशः पृथिव्यां पाजो अश्रेत्. ऋग्वेद/3/14/1
  • आ जागृविर्विप्र ॠता मतीनां सोमः पुनानो असदच्चमूषु . सपन्ति यं मिथुनासो निकामा अध्वर्यवो रथिरासः सुहस्ताः . ऋग्वेद/9/97/37
  • आ जागृविर्विप्र ऋतां मतीनां सोमः पुनानो असदच्चमूषु . सपन्ति यं मिथुनासो निकामा अध्वर्यवो रथिरासः सुहस्ताः.1357 Samveda/1357
  • आ जामिरत्के अव्यत भुजे न पुत्र ओण्योः . सरज्जारो न योषणां वरो न योनिमासदम् . ऋग्वेद/9/101/14
  • आ जामिरत्के अव्यत भुजे न पुत्र ओण्योः . सरज्जारो न योषणां वरो न योनिमासदम्.1387 Samveda/1387
  • आ जातं जातवेदसि प्रियं शिशीतातिथिम्. स्योन आ गृहपतिम् .42. ऋग्वेद/6/16/42
  • आ जनं त्वेषसंदृशं माहीनानामुपस्तुतम् . अगन्म बिभ्रतो नमः . ऋग्वेद/10/60/1
  • आ जनाय द्रुह्वणे पार्थिवानि दिव्यानि दीपयोऽन्तरिक्षा. तपा वृषन्विश्वतः शोचिषा तान्ब्रह्मद्विषे शोचय क्षामपश्च . 8. आथर्ववेद/20/36/8
  • आ जनाय द्रुह्वणे पार्थिवानि दिव्यानि दीपयोऽन्तरिक्षा. तपा वृषन्विश्वतः शोचिषा तान्ब्रह्मद्विषे शोचय क्षामपश्च .8. ऋग्वेद/6/22/8
  • आ जङ्घन्ति सान्वेषां जघनाँ उप जिघ्नते. अश्वाजनि प्रचेतसोऽश्वान्त्समत्सु चोदय .13. ऋग्वेद/6/75/13
  • आ जङ्घन्ति सान्वेषां जघनाँ2.औप जिघ्नते. अश्वाजनि प्रचेतसोऽश्वान्त्समत्सु चोदय .50 . Yajurveda/29/50
  • आ जुहोता दुवस्यताग्निं प्रयत्यध्वरे. वृणीध्वं हव्यवाहनम् .6. ऋग्वेद/5/28/6
  • आ जुहोता हविषा मर्जयध्वं नि होतारं गृहपतिं दधिध्वम् . इडस्पदे नमसा रातहव्यं सपर्यता यजतं पस्त्यानाम्.63 Samveda/63
  • आ जुहोता स्वध्वरं शीरं पावकशोचिषम्. आशुं दूतमजिरं प्रत्नमीड्यं श्रुष्टी देवं सपर्यत. ऋग्वेद/3/9/8
  • आ कलशा अनूषतेन्दो धाराभिरोजसा . एन्द्रस्य पीतये विश . ऋग्वेद/9/65/14
  • आ कलशेषु धावति पवित्रे परि षिच्यते . उक्थैर्यज्ञेषु वर्धते . ऋग्वेद/9/17/4
  • आ कलशेषु धावति श्येनो वर्म वि गाहते . अभि द्रोणा कनिक्रदत् . ऋग्वेद/9/67/14
  • आ क्रन्दय बलमोजो न आ धा अभि ष्टन दुरिता बाधमानः. अप सेध दुन्दुभे दुच्छुनामित इन्द्रस्य मुष्टिरसि वीडयस्व . 2. आथर्ववेद/6/126/2
  • आ क्रन्दय बलमोजो न आ धा निः ष्टनिहि दुरिता बाधमानः. अप प्रोथ दुन्दुभे दुच्छुना इत इन्द्रस्य मुष्टिरसि वीळयस्व .30. ऋग्वेद/6/47/30
  • आ क्रन्दय बलमोजो na.aaadhaa निष्टनिहि दुरिता बाधमानः. अप प्रोथ दुन्दुभे duchChunaa.aita.aindrasya मुष्टिरसि वीडयस्व .56 . Yajurveda/29/56
  • आ क्रन्दय धनपते वरमामनसं कृणु. सर्वं प्रदक्षिणं कृणु यो वरः प्रतिकाम्यः . 6. आथर्ववेद/2/36/6
  • आ कृष्णेन रजसा वर्तमानो निवेशयन्नमृतं मर्त्यं च . हिरण्ययेन सविता रथेना देवो याति भुवनानि पश्यन् . ऋग्वेद/1/35/2
  • आ कृष्णेन रजसा वर्त्तमानो निवेशयन्नमृतं मर्त्यं च. हिरण्ययेन सविता रथेना देवो याति भुवनानि पश्यन् .31 . Yajurveda/34/31
  • आ कृष्णेन रजसा वर्त्तमानो निवेशयन्नमृतं मर्त्यं च. हिरण्ययेन सविता रथेना देवो याति भुवनानि पश्यन् .43 . Yajurveda/33/43
  • आ क्षोदो महि वृतं नदीनां परिष्ठितमसृज ऊर्मिमपाम्. तासामनु प्रवत इन्द्र पन्थां प्रार्दयो नीचीरपसः समुद्रम् .12. ऋग्वेद/6/17/12
  • आ मा पुष्टे च पोषे च रात्रि देवानां सुमतौ स्याम. पूर्णा दर्वे परा पत सुपूर्णा पुनरा पत. सर्वान्यज्ञान्त्संभुञ्जतीषमूर्जं न आ भर . 7. आथर्ववेद/3/10/7
  • आ मा पूषन्नुप द्रव शंसिषं नु ते अपिकर्ण आघृणे. अघा अर्यो अरातयः .16. ऋग्वेद/6/48/16
  • आ मा वाजस्य प्रसवो जगम्यादेमे द्यावापृथिवी विश्वरूपे. आ मा गन्तां पितरा मातरा चा मा सोमोऽअमृतत्त्वेन गम्यात्. वाजिनो वाजजितो वाजं ससृवांसो बृहस्पतेर्भागमवजिघ्रत निमृजानाः .19. Yajurveda/9/19
  • आ मां मित्रावरुणेह रक्षतं कुलाययद्विश्वयन्मा न आ गन्. अजकावं दुर्दृशीकं तिरो दधे मा मां पद्येन रपसा विदत्त्सरुः .1. ऋग्वेद/7/50/1
  • आ मारुक्षद्देवमणिर्मह्या अरिष्टतातये. इमं मेथिमभिसंविशध्वं तनूपानं त्रिवरूथमोजसे . 20. आथर्ववेद/8/5/20
  • आ मारुक्षत्पर्णमणिर्मह्या अरिष्टतातये. यथाहमुत्तरोऽसान्यर्यम्ण उत संविदः . 5. आथर्ववेद/3/5/5
  • आ मध्वो अस्मा असिचन्नमत्रमिन्द्राय पूर्णं स हि सत्यराधाः . स वावृधे वरिमन्ना पृथिव्या अभि क्रत्वा नर्यः पौंस्यैश्च . ऋग्वेद/10/29/7
  • आ मध्वो अस्मा असिचन्नमत्रमिन्द्राय पूर्णं स हि सत्यराधाः. स वावृधे वरिमन्ना पृथिव्या अभि क्रत्वा नर्यः पौंस्यैश्च . 7. आथर्ववेद/20/76/7
  • आ मन्द्रैरिन्द्र हरिभिर्याहि मयूररोमभिः . मा त्वा के चिन्नि येमुरिन्न पाशिनोऽति धन्वेव तां इहि.1718 Samveda/1718
  • आ मन्द्रैरिन्द्र हरिभिर्याहि मयूररोमभिः . मा त्वा के चिन्नि येमुरिन्न पाशिनोऽति धन्वेव तां इहि.246 Samveda/246
  • आ मन्द्रैरिन्द्र हरिभिर्याहि मयूररोमभिः. मा त्वा के चिद्वि यमन्विं न पाशिनोऽति धन्वेव ताँ इहि .1. आथर्ववेद/7/117/1
  • आ मन्द्रैरिन्द्र हरिभिर्याहि मयूररोमभिः. मा त्वा के चिन्नि यमन् विं न पाशिनोऽति धन्वेव ताँ2.ऐहि .53 . Yajurveda/20/53
  • आ मन्द्रैरिन्द्र हरिभिर्याहि मयूररोमभिः. मा त्वा के चिन्नि यमन्विं न पाशिनोऽति धन्वेव ताँ इहि. ऋग्वेद/3/45/1
  • आ मन्द्रमा वरेण्यमा विप्रमा मनीषिणम् . पान्तमा पुरुस्पृहम् . ऋग्वेद/9/65/29
  • आ मन्द्रमा वरेण्यमा विप्रमा मनीषिणम् . पान्तमा पुरुस्पृहम्.1138 Samveda/1138
  • आ मन्द्रस्य सनिष्यन्तो वरेण्यं वृणीमहे अह्रयं वाजमृग्मियम्. रातिं भृगूणामुशिजं कविक्रतुमग्निं राजन्तं दिव्येन शोचिषा. ऋग्वेद/3/2/4
  • आ मनीषामन्तरिक्षस्य नृभ्यः स्रुचेव घृतं जुहवाम विद्मना. तरणित्वा ये पितुरस्य सश्चिर ॠभवो वाजमरुहन्दिवो रजः . ऋग्वेद/1/110/6
  • आ मन्येथामा गतं कच्चिदेवैर्विश्वे जनासो अश्विना हवन्ते. इमा हि वां गोऋजीका मधूनि प्र मित्रासो न ददुरुस्रो अग्रे. ऋग्वेद/3/58/4
  • aa me asya pratiivya1mindranaasatyaa gatam . devaa devebhiradya sachanastamaa . Rigveda/8/26/8
  • आ मे धनं सरस्वती पयस्फातिं च धान्यम्. सिनीवाल्युपा वहादयं चौदुम्बरो मणिः . 10. आथर्ववेद/19/31/10
  • आ मे हवं नासत्याश्विना गच्छतं युवम् . मध्वः सोमस्य पीतये . ऋग्वेद/8/85/1
  • आ मे महच्छतभिषग्वरीय आ मे द्वया प्रोष्ठपदा सुशर्म. आ रेवती चाश्वयुजौ भगं म आ मे रयिं भरण्य आ वहन्तु .5. आथर्ववेद/19/7/5
  • आ मे वचांस्युद्यता द्युमत्तमानि कर्त्वा . उभा यातं नासत्या सजोषसा प्रति हव्यानि वीतये . ऋग्वेद/8/101/7
  • आ मित्रावरुणा भगं मध्वः पवन्त ऊर्मयः . विदाना अस्य शक्मभिः . ऋग्वेद/9/7/8
  • आ मित्रे वरुणे भगे मधोः पवन्त ऊर्मयः . विदाना अस्य शक्मभिः.1135 Samveda/1135
  • आ मित्रे वरुणे वयं गीर्भिर्जुहुमो अत्रिवत्. नि बर्हिषि सदतं सोमपीतये .1. ऋग्वेद/5/72/1
  • आ न इळाभिर्विदथे सुशस्ति विश्वानरः सविता देव एतु. अपि यथा युवानो मत्सथा नो विश्वं जगदभिपित्वे मनीषा . ऋग्वेद/1/186/1
  • आ न इन्दो महीमिषं पवस्व विश्वदर्शतः . अस्मभ्यं सोम गातुवित् . ऋग्वेद/9/65/13
  • आ न इन्दो शातग्विनं गवां पोषं स्वश्व्यम् . वहा भगत्तिमूतये.835 Samveda/835
  • आ न इन्दो शतग्विनं गवां पोषं स्वश्व्यम् . वहा भगत्तिमूतये . ऋग्वेद/9/65/17
  • आ न इन्दो शतग्विनं रयिं गोमन्तमश्विनम् . भरा सोम सहस्रिणम् . ऋग्वेद/9/67/6
  • आ न इन्द्र महीमिषं पुरं न दर्षि गोमतीम् . उत प्रजां सुवीर्यम् . ऋग्वेद/8/6/23
  • आ न इन्द्र पृक्षसेऽस्माकं ब्रह्मोद्यतम् . तत्त्वा याचामहेऽवः शुष्णं यद्धन्नमानुषम् . ऋग्वेद/10/22/7
  • आ न इन्द्राबृहस्पती गृहमिन्द्रश्च गच्छतम्. सोमपा सोमपीतये .3. ऋग्वेद/4/49/3
  • आ न इन्द्रो दूरादा न आसादभिष्टिकृदवसे यासदुग्रः. ओजिष्ठेभिर्नृपतिर्वज्रबाहुः सङ्गे समत्सु तुर्वणिः पृतन्यून् .1. ऋग्वेद/4/20/1
  • आ न इन्द्रो हरिभिर्यात्वच्छार्वाचीनोऽवसे राधसे च. तिष्ठाति वज्री मघवा विरप्शीमं यज्ञमनु नो वाजसातौ .2. ऋग्वेद/4/20/2
  • आ न ऊर्जं वहतमश्विना युवं मधुमत्या नः कशया मिमिक्षतम्. प्रायुस्तारिष्टं नी रपांसि मृक्षतं सेधतं द्वेषो भवतं सचाभुवा . ऋग्वेद/1/157/4
  • आ na.aetu मनः पुनः क्रत्वे दक्षाय जीवसे. ज्योक् च सूर्यं दृशे .54. Yajurveda/3/54
  • आ na.aiDaabhirvidathe सुशस्ति विश्वानरः सविता deva.aetu. अपि यथा युवानो मत्सथा नो विश्वं जगदभिपित्वे मनीषा .34 . Yajurveda/33/34
  • आ na.aindro दूरादा na.aaasaadabhiShTikRRidavase यासदुग्रः. ओजिष्ठेभिर्नृपतिर्वज्रबाहुः सङ्गे समत्सु तुर्वणिः पृतन्यून् .48 . Yajurveda/20/48
  • आ na.aindro हरिभिर्यात्वच्छार्वाचीनोऽवसे राधसे च. तिष्ठाति वज्री मघवा विरप्शीमं यज्ञमनु नो वाजसातौ .49 . Yajurveda/20/49
  • आ नामभिर्मरुतो वक्षि विश्वाना रूपेभिर्जातवेदो हुवानः. यज्ञं गिरो जरितुः सुष्टुतिं च विश्वे गन्त मरुतो विश्व ऊती .10. ऋग्वेद/5/43/10
  • आ नार्यस्य दक्षिणा व्यश्वाँ एतु सोमिनः . स्थूरं च राधः शतवत्सहस्रवत् . ऋग्वेद/8/24/29
  • आ नासत्या गच्छतं हूयते हविर्मध्वः पिबतं मधुपेभिरासभिः . युवोर्हि पूर्वं सवितोषसो रथमृताय चित्रं घृतवन्तमिष्यति . ऋग्वेद/1/34/10
  • आ नासत्या त्रिभिरेकादशैरिह देवेभिर्यातं मधुपेयमश्विना . प्रायुस्तारिष्टं नी रपांसि मृक्षतं सेधतं द्वेषो भवतं सचाभुवा . ऋग्वेद/1/34/11
  • आ नासत्या त्रिभिरेकादशैरिह देवेभिर्यातं मधुपेयमश्विना. प्रायुस्तारिष्टं नी रपांसि मृक्षतं सेधतं द्वेषो भवतं सचाभुवा .47 . Yajurveda/34/47
  • आ नः पवस्व धारया पवमान रयिं पृथुम् . यया ज्योतिर्विदासि नः . ऋग्वेद/9/35/1
  • आ नः पवस्व वसुमद्धिरण्यवदश्वावद्गोमद्यवमत्सुवीर्यम् . यूयं हि सोम पितरो मम स्थन दिवो मूर्धानः प्रस्थिता वयस्कृतः . ऋग्वेद/9/69/8
  • आ नः प्रजां जनयतु प्रजापतिराजरसाय समनक्त्वर्यमा . अदुर्मङ्गलीः पतिलोकमा विश शं नो भव द्विपदे शं चतुष्पदे . ऋग्वेद/10/85/43
  • आ नः पूषा पवमानः सुरातयो मित्रो गच्छन्तु वरुणः सजोषसः . बृहस्पतिर्मरुतो वायुरश्विना त्वष्टा सविता सुयमा सरस्वती . ऋग्वेद/9/81/4
  • आ नः सहस्रशो भरायुतानि शतानि च . दिवो अमुष्य शासतो दिवं यय दिवावसो . ऋग्वेद/8/34/15
  • आ नः शुष्मं नृषाह्यं वीरवन्तं पुरुस्पृहम् . पवस्व सोम धारया . ऋग्वेद/9/30/3
  • आ नः सोम पवमानः किरा वस्विन्दो भव मघवा राधसो महः . शिक्षा वयोधो वसवे सु चेतुना मा नो गयमारे अस्मत्परा सिचः . ऋग्वेद/9/81/3
  • आ नः सोम संयतं पिप्युषीमिषमिन्दो पवस्व पवमान ऊर्मिणा . या नो दोहते त्रिरहन्नसश्चुषी क्षुमद्वाजवन्मधुमत्सुवीर्यम्.1154 Samveda/1154
  • आ नः सोम संयतं पिप्युषीमिषमिन्दो पवस्व पवमानो अस्रिधम् . या नो दोहते त्रिरहन्नसश्चुषी क्षुमद्वाजवन्मधुमत्सुवीर्यम् . ऋग्वेद/9/86/18
  • आ नः सोम सहो जुवो रूपं न वर्चसे भर . सुष्वाणो देववीतये . ऋग्वेद/9/65/18
  • आ नः सोम सहो जुवो रूपं न वर्चसे भर . सुष्वाणो देववीतये.834 Samveda/834
  • आ नः सोमं पवित्र आ सृजता मधुमत्तमम् . देवेभ्यो देवश्रुत्तमम् . ऋग्वेद/9/62/21
  • आ नः सोमे स्वध्वर इयानो अत्यो न तोशते . यं ते स्वदावन्त्स्वदन्ति गूर्तयः पौरे छन्दयसे हवम् . ऋग्वेद/8/50/5
  • आ नः स्तोममुप द्रवद्धियानो अश्वो न सोतृभिः . यं ते स्वधावन्त्स्वदयन्ति धेनव इन्द्र कण्वेषु रातयः . ऋग्वेद/8/49/5
  • आ नः स्तोममुप द्रवत्तूयं श्येनेभिराशुभिः . यातमश्वेभिरश्विना . ऋग्वेद/8/5/7
  • आ नः स्तुत उप वाजेभिरूती इन्द्र याहि हरिभिर्मन्दसानः. तिरश्चिदर्यः सवना पुरूण्याङ्गूषेभिर्गृणानः सत्यराधाः .1. ऋग्वेद/4/29/1
  • आ नः सुतास इन्दवः पुनाना धावता रयिम् . वृष्टिद्यावो रीत्यापः स्वर्विदः . ऋग्वेद/9/106/9
  • आ नः सुतास इन्दवः पुनाना धावता रयिम् . वृष्टिद्यावो रीत्यापः स्वर्विदः.1328 Samveda/1328
  • आ नपातः शवसो यातनोपेमं यज्ञं नमसा हूयमानाः. सजोषसः सूरयो यस्य च स्थ मध्वः पात रत्नधा इन्द्रवन्तः .6. ऋग्वेद/4/34/6
  • आ नस्ते गन्तु मत्सरो वृषा मदो वरेण्यः . सहावां इन्द्र सानसिः पृतनाषाडमर्त्यः.1433 Samveda/1433
  • आ नस्ते गन्तु मत्सरो वृषा मदो वरेण्यः. सहावाँ इन्द्र सानसिः पृतनाषाळमर्त्यः . ऋग्वेद/1/175/2
  • आ नस्तुजं रयिं भरांशं न प्रतिजानते. वृक्षं पक्वं फलमङ्कीव धूनुहीन्द्र संपारणं वसु. ऋग्वेद/3/45/4
  • आ नयैतमा रभस्व सुकृतां लोकमपि गच्छतु प्रजानन्. तीर्त्वा तमांसि बहुधा महान्त्यजो नाकमा क्रमतां तृतीयम् . 1. आथर्ववेद/9/5/1
  • आ निरेकमुत प्रियमिन्द्र दर्षि जनानाम् . धृषता धृष्णो स्तवमान आ भर . ऋग्वेद/8/24/4
  • aa nivarta ni vartaya punarna indra gaa dehi . jiivaabhirbhunajaamahai . Rigveda/10/19/6
  • आ निवर्तन वर्तय नि निवर्तन वर्तय . भूम्याश्चतस्रः प्रदिशस्ताभ्य एना नि वर्तय . ऋग्वेद/10/19/8
  • आ नो अद्य समनसो गन्ता विश्वे सजोषसः . ॠचा गिरा मरुतो देव्यदिते सदने पस्त्ये महि . ऋग्वेद/8/27/5
  • आ नो अग्ने रयिं भर सत्रासाहं वरेण्यम् . विश्वासु पृत्सु दुष्टरम्.1525 Samveda/1525
  • आ नो अग्ने रयिं भर सत्रासाहं वरेण्यम्. विश्वासु पृत्सु दुष्टरम् . ऋग्वेद/1/79/8
  • आ नो अग्ने सुचेतुना रयिं विश्वायुपोषसम् . मार्डीकं धेहि जीवसे.1526 Samveda/1526
  • आ नो अग्ने सुचेतुना रयिं विश्वायुपोषसम्. मार्डीकं धेहि जीवसे . ऋग्वेद/1/79/9
  • आ नो अग्ने सुमतिं संभलो गमेदिमां कुमारीं सह नो भगेन. जुष्टा वरेषु समनेषु वल्गुरोषं पत्या सौभगमस्त्वस्यै . 1. आथर्ववेद/2/36/1
  • आ नो अग्ने वयोवृधं रयिं पावक शं स्यम् . रास्वा च न उपमाते पुरुस्पृहं सुनीती सुयशस्तरम्.43 Samveda/43
  • आ नो अग्ने वयोवृधं रयिं पावक शंस्यम् . रास्वा च न उपमाते पुरुस्पृहं सुनीती स्वयशस्तरम् . ऋग्वेद/8/60/11
  • आ नो अश्वावदश्विना वर्तिर्यासिष्टं मधुपातमा नरा . गोमद्दस्रा हिरण्यवत् . ऋग्वेद/8/22/17
  • आ नो अश्विना त्रिवृता रथेनार्वाञ्चं रयिं वहतं सुवीरम् . शृण्वन्ता वामवसे जोहवीमि वृधे च नो भवतं वाजसातौ . ऋग्वेद/1/34/12
  • आ नो बर्हिः सधमादे बृहद्दिवि देवाँ ईळे सादया सप्त होतॄन् . इन्द्रं मित्रं वरुणं सातये भगं स्वस्त्य1ग्निं समिधानमीमहे . ऋग्वेद/10/35/10
  • आ नो बर्ही रिशादसो वरुणो मित्रो अर्यमा. सीदन्तु मनुषो यथा. ऋग्वेद/1/26/4
  • आ नो भद्राः क्रतवो यन्तु विश्वतोऽदब्धासो अपरीतास उद्भिदः. देवा नो यथा सदमिद् वृधे असन्नप्रायुवो रक्षितारो दिवेऽदिवे . ऋग्वेद/1/89/1
  • आ नो भद्राः क्रतवो यन्तु vishvato.adabdhaaso.aapariitaasa.audbhidaH. देवा नो यथा सदमिद् वृधेऽअसन्नप्रायुवो रक्षितारो दिवेदिवे .14 . Yajurveda/25/14
  • आ नो भज परमेष्वा वाजेषु मध्यमेषु . शिक्षा वस्वो अन्तमस्य. 1499 Samveda/1499
  • आ नो भज परमेष्वा वाजेषु मध्यमेषु. शिक्षा वस्वो अन्तमस्य. ऋग्वेद/1/27/5
  • आ नो भर भगमिन्द्र द्युमन्तं नि ते देष्णस्य धीमहि प्ररेके. ऊर्वैव पप्रथे कामो अस्मे तमा पृण वसुपते वसूनाम्. ऋग्वेद/3/30/19
  • आ नो भर दक्षिणेनाभि सव्येन प्र मृश . इन्द्र मा नो वसोर्निर्भाक् . ऋग्वेद/8/81/6
  • आ नो भर मा परि ष्ठा अराते मा नो रक्षीर्दक्षिणां नीयमानाम्. नमो वीर्त्साया असमृद्धये नमो अस्त्वरातये . 1. आथर्ववेद/5/7/1
  • आ नो भर वृषणं शुष्ममिन्द्र धनस्पृतं शूशुवासं सुदक्षम्. येन वंसाम पृतनासु शत्रून्तवोतिभिरुत जामीँरजामीन् .8. ऋग्वेद/6/19/8
  • आ नो भर व्यञ्जनं गामश्वमभ्यञ्जनम् . सचा मना हिरण्यया . ऋग्वेद/8/78/2
  • आ नो ब्रह्माणि मरुतः समन्यवो नरां न शंसः सवनानि गन्तन. अश्वामिव पिप्यत धेनुमूधनि कर्ता धियं जरित्रे वाजपेशसम्. ऋग्वेद/2/34/6
  • आ नो बृहन्ता बृहतीभिरूती इन्द्र यातं वरुण वाजसातौ. यद्दिद्यवः पृतनासु प्रक्रीळान्तस्य वां स्याम सनितार आजेः .11. ऋग्वेद/4/41/11
  • आ नो दधिक्राः पथ्यामनक्त्वृतस्य पन्थामन्वेतवा u. शृणोतु नो दैव्यं शर्धो अग्निः शृण्वन्तु विश्वे महिषा अमूराः . ऋग्वेद/7/44/5
  • आ नो देव शवसा याहि शुष्मिन्भवा वृध इन्द्र रायो अस्य. महे नृम्णाय नृपते सुवज्र महि क्षत्राय पौंस्याय शूर .1. ऋग्वेद/7/30/1
  • आ नो देवानामुप वेतु शंसो विश्वेभिस्तुरैरवसे यजत्रः . तेभिर्वयं सुषखायो भवेम तरन्तो विश्वा दुरिता स्याम . ऋग्वेद/10/31/1
  • आ नो देवः सविता साविषद्वय ॠजूयते यजमानाय सुन्वते . यथा देवान्प्रतिभूषेम पाकवदा सर्वतातिमदितिं वृणीमहे . ऋग्वेद/10/100/3
  • आ नो देवः सविता त्रायमाणो हिरण्यपाणिर्यजतो जगम्यात्. यो दत्रवाँ उषसो न प्रतीकं व्यूर्णुते दाशुषे वार्याणि .8. ऋग्वेद/6/50/8
  • आ नो देवेभिरुप देवहूतिमग्ने याहि वषट्कृतिं जुषाणः. तुभ्यं देवाय दाशतः स्याम यूयं पात स्वस्तिभिः सदा नः .3. ऋग्वेद/7/14/3
  • आ नो देवेभिरुप यातमर्वाक्सजोषसा नासत्या रथेन . युवोर्हि नः सख्या पित्र्याणि समानो बन्धुरुत तस्य वित्तम् . ऋग्वेद/7/72/2
  • आ नो दिव आ पृथिव्या ॠजीषिन्निदं बर्हिः सोमपेयाय याहि. वहन्तु त्वा हरयो मद्र्यञ्चमाङ्गूषमच्छा तवसं मदाय .3. ऋग्वेद/7/24/3
  • आ नो दिवो बृहतः पर्वतादा सरस्वती यजता गन्तु यज्ञम्. हवं देवी जुजुषाणा घृताची शग्मां नो वाचमुशती शृणोतु .11. ऋग्वेद/5/43/11
  • आ नो द्रप्सा मधुमन्तो विशन्त्विन्द्र देह्यधिरथं सहस्रम् . नि षीद होत्रमृतुथा यजस्व देवान्देवापे हविषा सपर्य . ऋग्वेद/10/98/4
  • aa no dyumnairaa shravobhiraa raayaa yaatamashvinaa . purushchandraa naasatyaa . Rigveda/8/5/32
  • आ नो गहि सख्येभिः शिवेभिर्महान्महीभिरूतिभिः सरण्यन्. अस्मे रयिं बहुलं संतरुत्रं सुवाचं भागं यशसं कृधी नः. ऋग्वेद/3/1/19
  • आ नो गन्तं मयोभुवाश्विना शम्भुवा युवम् . यो वां विपन्यू धीतिभिर्गीर्भिर्वत्सो अवीवृधत् . ऋग्वेद/8/8/19
  • आ नो गन्तं रिशादसा वरुण मित्र बर्हणा. उपेमं चारुमध्वरम् .1. ऋग्वेद/5/71/1
  • आ नो गन्तं रिशादसेमं स्तोमं पुरुभुजा . कृतं नः सुश्रियो नरेमा दातमभिष्टये . ऋग्वेद/8/8/17
  • आ नो गव्यान्यश्व्या सहस्रा शूर दर्दृहि . दिवो अमुष्य शासतो दिवं यय दिवावसो . ऋग्वेद/8/34/14
  • आ नो गव्येभिरश्व्यैः सहस्रैरुप गच्छतम् . अन्ति षद्भूतु वामवः . ऋग्वेद/8/73/14
  • आ नो गव्येभिरश्व्यैर्वसव्यै3रुप गच्छतम्. सखायौ देवौ सख्याय शंभुवेन्द्राग्नी ता हवामहे .14. ऋग्वेद/6/60/14
  • आ नो गोमन्तमश्विना सुवीरं सुरथं रयिम् . वोळ्हमश्वावतीरिषः . ऋग्वेद/8/5/10
  • आ नो गोत्रा दर्दृहि गोपते गाः समस्मभ्यं सनयो यन्तु वाजाः. दिवक्षा असि वृषभ सत्यशुष्मोऽस्मभ्यं सु मघवन्बोधि गोदाः. ऋग्वेद/3/30/21
  • आ नो महीमरमतिं सजोषा ग्नां देवीं नमसा रातहव्याम्. मधोर्मदाय बृहतीमृतज्ञामाग्ने वह पथिभिर्देवयानैः .6. ऋग्वेद/5/43/6
  • आ नो मखस्य दावनेऽश्वैर्हिरण्यपाणिभिः . देवास उप गन्तन . ऋग्वेद/8/7/27
  • आ नो मित्र सुदीतिभिर्वरुणश्च सधस्थ आ. स्वे क्षये मघोनां सखीनां च वृधसे .5. ऋग्वेद/5/64/5
  • आ नो मित्रावरुणा घृतैर्गव्यूतिमुक्षतम् . मध्वा रजां सि सुक्रतू.220 Samveda/220
  • आ नो मित्रावरुणा घृतैर्गव्यूतिमुक्षतम् . मध्वा रजां सि सुक्रतू.663 Samveda/663
  • आ नो मित्रावरुणा घृतैर्गव्यूतिमुक्षतम्. मध्वा रजांसि सुक्रतू. ऋग्वेद/3/62/16
  • आ नो मित्रावरुणा घृतैर्गव्यूतिमुक्षतम्. मध्वा रजांसि सुक्रतू .8 . Yajurveda/21/8
  • आ नो मित्रावरुणा हव्यजुष्टिं घृतैर्गव्यूतिमुक्षतमिळाभिः . प्रति वामत्र वरमा जनाय पृणीतमुद्नो दिव्यस्य चारोः . ऋग्वेद/7/65/4
  • आ नो नावा मतीनां यातं पाराय गन्तवे . युञ्जाथामश्विना रथम् . ऋग्वेद/1/46/7
  • आ नो नियुद्भिः शतिनीभिरध्वरं सहस्रिणीभिरुप याहि वीतये वायो हव्यानि वीतये. तवायं भाग ॠत्वियः सरश्मिः सूर्ये सचा. अध्वर्युभिर्भरमाणा अयंसत वायो शुक्रा अयंसत . ऋग्वेद/1/135/3
  • आ नो नियुद्भिः शतिनीभिरध्वरं सहस्रिणीभिरुप याहि यज्ञम् . वायो अस्मिन्त्सवने मादयस्व यूयं पात स्वस्तिभिः सदा नः . ऋग्वेद/7/92/5
  • आ नो नियुद्भिः शतिनीभिरध्वरं सहस्रिणीभिरुप याहि यज्ञम्. वायोऽ अस्मिन्त्सवने मादयस्व यूयं पात स्वस्तिभिः सदा नः .28 . Yajurveda/27/28
  • आ नो राधांसि सवितः स्तवध्या आ रायो यन्तु पर्वतस्य रातौ. सदा नो दिव्यः पायुः सिषक्तु यूयं पात स्वस्तिभिः सदा नः . ऋग्वेद/7/37/8
  • आ नो रत्नानि बिभ्रतावश्विना गच्छतं युवम् . रुद्रा हिरण्यवर्त्तनी जुषाणा वाजिनीवसू माध्वी मम श्रुतं हवम्.1745 Samveda/1745
  • आ नो रत्नानि बिभ्रतावश्विना गच्छतं युवम्. रुद्रा हिरण्यवर्तनी जुषाणा वाजिनीवसू माध्वी मम श्रुतं हवम् .3. ऋग्वेद/5/75/3
  • आ नो रयिं मदच्युतं पुरुक्षुं विश्वधायसम् . इयर्ता मरुतो दिवः . ऋग्वेद/8/7/13
  • आ नो रुद्रस्य सूनवो नमन्तामद्या हूतासो वसवोऽधृष्टाः. यदीमर्भे महति वा हितासो बाधे मरुतो अह्वाम देवान् .4. ऋग्वेद/6/50/4
  • आ नो वायो महे तने याहि मखाय पाजसे . वयं हि ते चकृमा भूरि दावने सद्यश्चिन्महि दावने . ऋग्वेद/8/46/25
  • आ नो वयोवयःशयं महान्तं गह्वरेष्ठां महान्तं पूर्विनेष्ठाम् . उग्रं वचो अपावधीः.353 Samveda/353
  • आ नो विश्व आस्क्रा गमन्तु देवा मित्रो अर्यमा वरुणः सजोषाः. भुवन्यथा नो विश्वे वृधासः करन्त्सुषाहा विथुरं न शवः . ऋग्वेद/1/186/2
  • आ नो विश्वाभिरूतिभिः सजोषा ब्रह्म जुषाणो हर्यश्व याहि. वरीवृजत्स्थविरेभिः सुशिप्रास्मे दधद्वृषणं शुष्ममिन्द्र .4. ऋग्वेद/7/24/4
  • आ नो विश्वाभिरूतिभिरश्विना गच्छतं युवम् . दस्रा हिरण्यवर्तनी पिबतं सोम्यं मधु . ऋग्वेद/8/8/1
  • आ नो विश्वान्यश्विना धत्तं राधांस्यह्रया . कृतं न ॠत्वियावतो मा नो रीरधतं निदे . ऋग्वेद/8/8/13
  • आ नो विश्वासु हव्य इन्द्रः समत्सु भूषतु . उप ब्रह्माणि सवनानि वृत्रहा परमज्या ॠचीषमः . ऋग्वेद/8/90/1
  • आ नो विश्वासु हव्य इन्द्रः समत्सु भूषतु. उप ब्रह्माणि सवनानि वृत्रहा परमज्या ऋचीषमः . 3. आथर्ववेद/20/104/3
  • आ नो विश्वासु हव्यमिन्द्रं समत्सु भूषत . उप ब्रह्माणि सवनानि वृत्रहन्परमज्या ऋचीषम.1492 Samveda/1492
  • आ नो विश्वासु हव्यमिन्द्रं समत्सु भूषत . उप ब्रह्माणि सवनानि वृत्रहन्परमज्या ऋचीषम.269 Samveda/269
  • आ नो विश्वे सजोषसो देवासो गन्तनोप नः . वसवो रुद्रा अवसे न आ गमञ्छृण्वन्तु मरुतो हवम् . ऋग्वेद/8/54/3
  • आ नो विश्वेषां रसं मध्वः सिञ्चन्त्वद्रयः . ये परावति सुन्विरे जनेष्वा ये अर्वावतीन्दवः . ऋग्वेद/8/53/3
  • आ नो याहि महेमते सहस्रोते शतामघ . दिवो अमुष्य शासतो दिवं यय दिवावसो . ऋग्वेद/8/34/7
  • आ नो याहि परावतो हरिभ्यां हर्यताभ्याम् . इममिन्द्र सुतं पिब . ऋग्वेद/8/6/36
  • आ नो याहि सुतावतोऽस्माकं सुष्टुतीरुप . पिबा सु शिप्रिन्नन्धसः . ऋग्वेद/8/17/4
  • आ नो याहि सुतावतोऽस्माकं सुष्टुतीरुप. पिबा सु शिप्रिन्रन्धसः . 1. आथर्ववेद/20/4/1
  • आ नो याह्युपश्रुत्युक्थेषु रणया इह . दिवो अमुष्य शासतो दिवं यय दिवावसो . ऋग्वेद/8/34/11
  • आ नो यातं दिवस्पर्यान्तरिक्षादधप्रिया . पुत्रः कण्वस्य वामिह सुषाव सोम्यं मधु . ऋग्वेद/8/8/4
  • आ नो यातं दिवो अच्छा पृथिव्या हिरण्ययेन सुवृता रथेन. मा वामन्ये नि यमन्देवयन्तः सं यद्ददे नाभिः पूर्व्या वाम् . 5. आथर्ववेद/20/143/5
  • आ नो यातं दिवो अच्छा पृथिव्या हिरण्ययेन सुवृता रथेन. मा वामन्ये नि यमन्देवयन्तः सं यद्ददे नाभिः पूर्व्या वाम् .5. ऋग्वेद/4/44/5
  • aa no yaatamupashrutyashvinaa somapiitaye . svaahaa stomasya vardhanaa pra kavii dhiitibhirnaraa . Rigveda/8/8/5
  • आ नो यज्ञं भारती तूयमेत्विडा मनुष्वदिह चेतयन्ती. तिस्रो देवीर्बर्हिरेदं स्योनं सरस्वतीः स्वपसः सदन्ताम् . 8. आथर्ववेद/5/12/8
  • आ नो यज्ञं भारती तूयमेत्विडा मनुष्वदिह चेतयन्ती. तिस्रो देवीर्बर्हिरेदं स्योनं सरस्वती स्वपसः सदन्तु .33 . Yajurveda/29/33
  • आ नो यज्ञं भारती तूयमेत्विळा मनुष्वदिह चेतयन्ती . तिस्रो देवीर्बर्हिरेदं स्योनं सरस्वती स्वपसः सदन्तु . ऋग्वेद/10/110/8
  • आ नो यज्ञं दिविस्पृशं वायो याहि सुमन्मभिः . अन्तः पवित्र उपरि श्रीणानो3.अयं शुक्रो अयामि ते . ऋग्वेद/8/101/9
  • आ नो यज्ञं दिविस्पृशं वायो याहि सुमन्मभिः. अन्तः pavitra.aupari shriiNaano.n.aya.n शुक्रोऽअयामि ते .85 . Yajurveda/33/85
  • आ नो यज्ञं नमोवृधं सजोषा इन्द्र देव हरिभिर्याहि तूयम्. अहं हि त्वा मतिभिर्जोहवीमि घृतप्रयाः सधमादे मधूनाम्. ऋग्वेद/3/43/3
  • आ नो यज्ञाय तक्षत ॠभुमद्वयः क्रत्वे दक्षाय सुप्रजावतीमिषम्. यथा क्षयाम सर्ववीरया विशा तन्नः शर्धाय धासथा स्विन्द्रियम् . ऋग्वेद/1/111/2
  • आ नोऽवोभिर्मरुतो यान्त्वच्छा ज्येष्ठेभिर्वा बृहद्दिवैः सुमायाः. अध यदेषां नियुतः परमाः समुद्रस्य चिद्धनयन्त पारे . ऋग्वेद/1/167/2
  • आ नूनं रघुवर्तनिं रथं तिष्ठाथो अश्विना . आ वां स्तोमा इमे मम नभो न चुच्यवीरत . ऋग्वेद/8/9/8
  • आ नूनं रघुवर्तनिं रथं तिष्ठाथो अश्विना. आ वां स्तोमा इमे मम नभो न चुच्यवीरत . 3. आथर्ववेद/20/140/3
  • आ नूनं यातमश्विना रथेन सूर्यत्वचा . भुजी हिरण्यपेशसा कवी गम्भीरचेतसा . ऋग्वेद/8/8/2
  • आ नूनं यातमश्विनाश्वेभिः प्रुषितप्सुभिः . दस्रा हिरण्यवर्तनी शुभस्पती पातं सोममृतावृधा . ऋग्वेद/8/87/5
  • आ नूनं यातमश्विनेमा हव्यानि वां हिता . इमे सोमासो अधि तुर्वशे यदाविमे कण्वेषु वामथ . ऋग्वेद/8/9/14
  • आ नूनं यातमश्विनेमा हव्यानि वां हिता. इमे सोमासो अधि तुर्वशे यदाविमे कण्वेषु वामथ . 4. आथर्ववेद/20/141/4
  • आ नूनमश्विना युवं वत्सस्य गन्तमवसे . प्रास्मै यच्छतमवृकं पृथु च्छर्दिर्युयुतं या अरातयः . ऋग्वेद/8/9/1
  • आ नूनमश्विना युवं वत्सस्य गन्तमवसे. प्रास्मै यच्छतमवृकं पृथु छर्दिर्युयुतं या अरातयः . 1. आथर्ववेद/20/139/1
  • आ नूनमश्विनोॠषिः स्तोमं चिकेत वामया . आ सोमं मधुमत्तमं घर्मं सिञ्चादथर्वणि . ऋग्वेद/8/9/7
  • आ नूनमश्विनोरृषि स्तोमं चिकेत वामया. आ सोमं मधुमत्तमं घर्मं सिञ्चादथर्वणि . 2. आथर्ववेद/20/140/2
  • आ पक्थासो भलानसो भनन्तालिनासो विषाणिनः शिवासः. आ योऽनयत्सधमा आर्यस्य गव्या तृत्सुभ्यो अजगन्युधा नॄन् .7. ऋग्वेद/7/18/7
  • आ पप्राथ महिना वृष्ण्या वृषन्विश्वा शविष्ठ शवसा . अस्मां अव मघवन्गोमति व्रजे वज्रिञ्चित्राभिरूतिभिः.863 Samveda/863
  • आ पप्राथ महिना वृष्ण्या वृषन्विश्वा शविष्ठ शवसा . अस्माँ अव मघवन्गोमति व्रजे वज्रिञ्चित्राभिरूतिभिः . ऋग्वेद/8/70/6
  • आ पप्राथ महिना वृष्ण्या वृषन्विश्वा शविष्ठ शवसा. अस्माँ अव मघवन्गोमति व्रजे वज्रिं चित्राभिरूतिभिः . 2. आथर्ववेद/20/81/2
  • आ पप्राथ महिना वृष्ण्या वृषन्विश्वा शविष्ठ शवसा. अस्माँ अव मघवन्गोमति व्रजे वज्रिञ्चित्राभिरूतिभिः .21. आथर्ववेद/20/92/21
  • आ पप्रौ पार्थिवं रजो बद्बधे रोचना दिवि. न त्वावाँ इन्द्र कश्चन न जातो न जनिष्यतेऽति विश्वं ववक्षिथ . ऋग्वेद/1/81/5
  • आ परमाभिरुत मध्यमाभिर्नियुद्भिर्यातमवमाभिरर्वाक्. दृळ्हस्य चिद्गोमतो वि व्रजस्य दुरो वर्तं गृणते चित्रराती .11. ऋग्वेद/6/62/11
  • आ पर्जन्यस्य वृष्ट्योदस्थामामृता वयम्. vya1हं सर्वेण पाप्मना वि यक्ष्मेण समायुषा .11. आथर्ववेद/3/31/11
  • आ पर्वतस्य मरुतामवांसि देवस्य त्रातुरव्रि भगस्य. पात्पतिर्जन्यादंहसो नो मित्रो मित्रियादुत न उरुष्येत् .5. ऋग्वेद/4/55/5
  • आ पश्चातान्नासत्या पुरस्तादाश्विना यातमधरादुदक्तात् . आ विश्वतः पाञ्चजन्येन राया यूयं पात स्वस्तिभिः सदा नः . ऋग्वेद/7/72/5
  • आ पश्चातान्नासत्या पुरस्तादाश्विना यातमधरादुदक्तात् . आ विश्वतः पाञ्चजन्येन राया यूयं पात स्वस्तिभिः सदा नः . ऋग्वेद/7/73/5
  • आ पशुं गासि पृथिवीं वनस्पतीनुषासा नक्तमोषधीः . विश्वे च नो वसवो विश्ववेदसो धीनां भूत प्रावितारः . ऋग्वेद/8/27/2
  • आ पश्यति प्रति पश्यति परा पश्यति पश्यति. दिवमन्तरिक्षमाद्भूमिं सर्वं तद्देवि पश्यति . 1. आथर्ववेद/4/20/1
  • आ पवमान धारय रयिं सहस्रवर्चसम् . अस्मे इन्दो स्वाभुवम्.1203 Samveda/1203
  • आ पवमान धारय रयिं सहस्रवर्चसम् . अस्मे इन्दो स्वाभुवम् . ऋग्वेद/9/12/9
  • आ पवमान नो भरार्यो अदाशुषो गयम् . कृधि प्रजावतीरिषः . ऋग्वेद/9/23/3
  • आ पवमान सुष्टुतिं वृष्टिं देवेभ्यो दुवः . इषे पवस्व संयतम् . ऋग्वेद/9/65/3
  • आ पवमान सुष्टुतिं वृष्टिं देवेभ्यो दुवः . इषे पवस्व संयतम्.906 Samveda/906
  • आ पवस्व दिशां पत आर्जीकात्सोम मीढ्वः . ॠतवाकेन सत्येन श्रद्धया तपसा सुत इन्द्रायेन्दो परि स्रव . ऋग्वेद/9/113/2
  • आ पवस्व गविष्टये महे सोम नृचक्षसे . एन्द्रस्य जठरे विश . ऋग्वेद/9/66/15
  • आ पवस्व हिरण्यवदश्वावत्सोम वीरवत् . वाजं गोमन्तमा भर . ऋग्वेद/9/63/18
  • आ पवस्व हिरण्यवदश्वववत् सोम वीरवत्. वाजं गोमन्तमाभर स्वाहा .63. Yajurveda/8/63
  • आ पवस्व मदिन्तम पवित्रं धारया कवे . अर्कस्य योनिमासदम् . ऋग्वेद/9/25/6
  • आ पवस्व मदिन्तम पवित्रं धारया कवे . अर्कस्य योनिमासदम् . ऋग्वेद/9/50/4
  • आ पवस्व मदिन्तम पवित्रं धारया कवे . अर्कस्य योनिमासदम्.1208 Samveda/1208
  • आ पवस्व महीमिषं गोमदिन्दो हिरण्यवत् . अश्वावद्वाजवत्सुतः . ऋग्वेद/9/41/4
  • आ पवस्व महीमिषं गोमदिन्दो हिरण्यवत् . अश्ववत्सोम वीरवत्.895 Samveda/895
  • आ पवस्व सहस्रिणं रयिं सोम सुवीर्यम् . अस्मे श्रवां सि धारय.501 Samveda/501
  • आ पवस्व सहस्रिणं रयिं गोमन्तमश्विनम् . पुरुश्चन्द्रं पुरुस्पृहम् . ऋग्वेद/9/62/12
  • आ पवस्व सहस्रिणं रयिं सोम सुवीर्यम् . अस्मे श्रवांसि धारय . ऋग्वेद/9/63/1
  • आ पवस्व सुवीर्यं मन्दमानः स्वायुध . इहो ष्विन्दवा गहि . ऋग्वेद/9/65/5
  • आ पवस्व सुवीर्यं मन्दमानः स्वायुध . इहो ष्विन्दवा गहि.786 Samveda/786
  • आ प्र द्रव हरिवो मा वि वेनः पिशङ्गराते अभि नः सचस्व. नहि त्वदिन्द्र वस्यो अन्यदस्त्यमेनाँश्चिज्जनिवतश्चकर्थ .2. ऋग्वेद/5/31/2
  • आ प्र द्रव परावतोऽर्वावतश्च वृत्रहन् . मध्वः प्रति प्रभर्मणि . ऋग्वेद/8/82/1
  • आ प्र द्रव परमस्याः परावतः शिवे ते द्यावापृथिवी उभे स्ताम्. तदयं राजा वरुणस्तथाह स त्वायमह्वत्स उपेदमेहि . 5. आथर्ववेद/3/4/5
  • आ प्र यात मरुतो विष्णो अश्विना पूषन्माकीनया धिया . इन्द्र आ यातु प्रथमः सनिष्युभिर्वृषा यो वृत्रहा गृणे . ऋग्वेद/8/27/8
  • आ प्रागाद्भद्रा युवतिरह्नः केतून्त्समीर्त्सति . अभूद्भद्रा निवेशनी विश्वस्य जगतो रात्री.608 Samveda/608
  • आ प्रच्यवेथामप तन्मृजेथां यद्वामभिभा अत्रोचुः. अस्मादेतमघ्न्यौतद्वशीयो दातुः पितृष्विहभोजनौ मम .49. आथर्ववेद/18/4/49
  • आ प्रत्यञ्चं दाशुषे दाश्वंसं सरस्वन्तं पुष्टपतिं रयिष्ठाम्. रायस्पोषं श्रवस्युं वसाना इह हुवेम सदनं रयीणाम् . 2. आथर्ववेद/7/40/2
  • आ पुत्रासो न मातरं विभृत्राः सानौ देवासो बर्हिषः सदन्तु. आ विश्वाची विदथ्यामनक्त्वग्ने मा नो देवताता मृधस्कः .3. ऋग्वेद/7/43/3
  • आ पूषञ्चित्रबर्हिषमाघृणे धरुणं दिवः. आजा नष्टं यथा पशुम्. ऋग्वेद/1/23/13
  • आ प्यायस्व मदिन्तम सोम विश्वेभिरंशुभिः. भवा नः सुश्रवस्तमः सखा वृधे . ऋग्वेद/1/91/17
  • आ प्यायस्व समेतु ते विश्वतः सोम वृष्ण्यम् . भवा वाजस्य संगथे . ऋग्वेद/9/31/4
  • आ प्यायस्व समेतु ते विश्वतः सोम वृष्ण्यम्. भवा वाजस्य संगथे . ऋग्वेद/1/91/16
  • आ राजाना मह ॠतस्य गोपा सिन्धुपती क्षत्रिया यातमर्वाक् . इळां नो मित्रावरुणोत वृष्टिमव दिव इन्वतं जीरदानू . ऋग्वेद/7/64/2
  • आ रात्रि पार्थिवं रजः पितुरप्रायि धामभिः. दिवः सदांसि बृहती वि तिष्ठस आ त्वेषं वर्तते तमः . 1. आथर्ववेद/19/47/1
  • आ रात्रि पार्थिवं रजः पितुरप्रायि धामभिः. दिवः सदांसि बृहती वि tiShThasa.aaa त्वेषं वर्त्तते तमः .32 . Yajurveda/34/32
  • आ रभस्व जातवेदो .अस्माकार्थाय जज्ञिषे. दूतो नो अग्ने भूत्वा यातुधानान्वि लापय . 6. आथर्ववेद/1/7/6
  • आ रभस्वजातवेदस्तेजस्वद्धरो अस्तु ते. शरीरमस्य सं दहाथैनं धेहि सुकृतामुलोके .71. आथर्ववेद/18/3/71
  • आ रभस्वेमाममृतस्य श्नुष्टिमच्छिद्यमाना जरदष्टिरस्तु ते. असुं त आयुः पुनरा भरामि रजस्तमो मोप गा मा प्र मेष्ठाः . 1. आथर्ववेद/8/2/1
  • आ रयिमा सुचेतुनमा सुक्रतो तनूष्वा . पान्तमा पुरुस्पृहम् . ऋग्वेद/9/65/30
  • आ रयिमा सुचेतुनमा सुक्रतो तनूष्वा . पान्तमा पुरुस्पृहम्.1139 Samveda/1139
  • आ रिख किकिरा कृणु पणीनां हृदया कवे. अथेमस्मभ्यं रन्धय .7. ऋग्वेद/6/53/7
  • आ रोदसी अपृणा जायमान उत प्र रिक्था अध नु प्रयज्यो. दिवश्चिदग्ने महिना पृथिव्या वच्यन्तां ते वह्नयः सप्तजिह्वाः. ऋग्वेद/3/6/2
  • आ रोदसी अपृणादोत मध्यं पञ्च देवाँ ॠतुशः सप्तसप्त . चतुस्त्रिंशता पुरुधा वि चष्टे सरूपेण ज्योतिषा विव्रतेन . ऋग्वेद/10/55/3
  • आ रोदसी अपृणदा स्वर्महज्जातं यदेनमपसो अधारयन्. सो अध्वराय परि णीयते कविरत्यो न वाजसातये चनोहितः. ऋग्वेद/3/2/7
  • आ रोदसी बृहती वेविदानाः प्र रुद्रिया जभ्रिरे यज्ञियासः. विदन्मर्तो नेमधिता चिकित्वानग्निं पदे परमे तस्थिवांसम् . ऋग्वेद/1/72/4
  • आ रोदसी हर्यमाणो महित्वा नव्यंनव्यं हर्यसि मन्म नु प्रियम् . प्र पस्त्यमसुर हर्यतं गोराविष्कृधि हरये सूर्याय . ऋग्वेद/10/96/11
  • आ रोदसी हर्यमाणो महित्वा नव्यंनव्यं हर्यसि मन्म नु प्रियम्. प्र पस्त्य᳡मसुर हर्यतं गोराविष्कृधि हरये सूर्याय . 1. आथर्ववेद/20/32/1
  • आ rodasii.aapRRiNadaa स्वर्महज्जातं यदेनमपसोऽअधारयन्. सोऽअध्वराय परि णीयते कविरत्यो न वाजसातये चनोहितः .75 . Yajurveda/33/75
  • आ रोह चर्मोपसीदाग्निमेष देवो हन्ति रक्षांसि सर्वा. इह प्रजां जनय पत्येअस्मै सुज्यैष्ठ्यो भवत्पुत्रस्त एषः .24. आथर्ववेद/14/2/24
  • आ रोह तल्पंसुमनस्यमानेह प्रजां जनय पत्ये अस्मै. इन्द्राणीव सुबुधाबुध्यमाना ज्योतिरग्रा उषसः प्रति जागरासि .31. आथर्ववेद/14/2/31
  • आ रोहतायुर्जरसं वृणाना अनुपूर्वं यतमाना यति ष्ठ . इह त्वष्टा सुजनिमा सजोषा दीर्घमायुः करति जीवसे वः . ऋग्वेद/10/18/6
  • आ रोहतायुर्जरसं वृणाना अनुपूर्वं यतमाना यति स्थ. तान्वस्त्वष्टा सुजनिमा सजोषाः सर्वमायुर्नयतु जीवनाय . 24. आथर्ववेद/12/2/24
  • आ रोहतदिवमुत्तमामृषयो मा बिभीतन. सोमपाः सोमपायिन इदं वः क्रियतेहविरगन्म ज्योतिरुत्तमम् .64. आथर्ववेद/18/3/64
  • आ रोहतजनित्रीं जातवेदसः पितृयाणैः सं व आ रोहयामि. अवाड्ढव्येषितो हव्यवाहइइजानं युक्ताः सुकृतां धत्त लोके .1. आथर्ववेद/18/4/1
  • आ रोहोरुमुपधत्स्व हस्तं परि ष्वजस्व जायांसुमनस्यमानः. प्रजां कृण्वाथामिहमोदमानौ दीर्घं वामायुः सविता कृणोतु .39. आथर्ववेद/14/2/39
  • आ रुद्रास इन्द्रवन्तः सजोषसो हिरण्यरथाः सुविताय गन्तन. इयं वो अस्मत्प्रति हर्यते मतिस्तृष्णजे न दिव उत्सा उदन्यवे .1. ऋग्वेद/5/57/1
  • आ रुक्मैरा युधा नर ॠष्वा ॠष्टीरसृक्षत. अन्वेनाँ अह विद्युतो मरुतो जज्झतीरिव भानुरर्त त्मना दिवः .6. ऋग्वेद/5/52/6
  • आ स एतु य ईवदाँ अदेवः पूर्तमाददे . यथा चिद्वशो अश्व्यः पृथुश्रवसि कानीते3.अस्या व्युष्याददे . ऋग्वेद/8/46/21
  • आ संयतमिन्द्र णः स्वस्तिं शत्रुतूर्याय बृहतीममृध्राम्. यया दासान्यार्याणि वृत्रा करो वज्रिन्त्सुतुका नाहुषाणि . 10. आथर्ववेद/20/36/10
  • आ संयतमिन्द्र णः स्वस्तिं शत्रुतूर्याय बृहतीममृध्राम्. यया दासान्यार्याणि वृत्रा करो वज्रिन्त्सुतुका नाहुषाणि .10. ऋग्वेद/6/22/10
  • आ सहस्रं पथिभिरिन्द्र राया तुविद्युम्न तुविवाजेभिरर्वाक्. याहि सूनो सहसो यस्य नू चिददेव ईशे पुरुहूत योतोः .11. ऋग्वेद/6/18/11
  • आ सखायः सबर्दुघां धेनुमजध्वमुप नव्यसा वचः. सृजध्वमनपस्फुराम् .11. ऋग्वेद/6/48/11
  • आ सत्यो यातु मघवाँ ऋजीषी द्रवन्त्वस्य हरय उप नः. तस्मा इदन्धः सुषुमा सुदक्षमिहाभिपित्वं करते गृणानः . 1. आथर्ववेद/20/77/1
  • आ सत्यो यातु मघवाँ ॠजीषी द्रवन्त्वस्य हरय उप नः. तस्मा इदन्धः सुषुमा सुदक्षमिहाभिपित्वं करते गृणानः .1. ऋग्वेद/4/16/1
  • आ सवं सवितुर्यथा भगस्येव भुजिं हुवे . अग्निं समुद्रवाससम् . ऋग्वेद/8/102/6
  • आ शर्म पर्वतानां वृणीमहे नदीनाम् . आ विष्णोः सचाभुवः . ऋग्वेद/8/31/10
  • आ शर्म पर्वतानामोतापां वृणीमहे . द्यावाक्षामारे अस्मद्रपस्कृतम् . ऋग्वेद/8/18/16
  • आ श्रावयेति स्तोत्रियाः प्रत्याश्रावोऽअनुरूपः. यजेति धाय्यारूपं प्रगाथा येयजामहाः .24 . Yajurveda/19/24
  • आ शुभ्रा यातमश्विना स्वश्वा गिरो दस्रा जुजुषाणा युवाकोः . हव्यानि च प्रतिभृता वीतं नः . ऋग्वेद/7/68/1
  • आ श्वैत्रेयस्य जन्तवो द्युमद्वर्धन्त कृष्टयः. निष्कग्रीवो बृहदुक्थ एना मध्वा न वाजयुः .3. ऋग्वेद/5/19/3
  • आ श्येनस्य जवसा नूतनेनास्मे यातं नासत्या सजोषाः. हवे हि वामश्विना रातहव्यः शश्वत्तमाया उषसो व्युष्टौ . ऋग्वेद/1/118/11
  • आ सीमरोहत्सुयमा भवन्तीः पतिश्चिकित्वान्रयिविद्रयीणाम्. प्र नीलपृष्ठो अतसस्य धासेस्ता अवासयत्पुरुधप्रतीकः. ऋग्वेद/3/7/3
  • आ स्मा रथं वृषपाणेषु तिष्ठसि शार्यातस्य प्रभृता येषु मन्दसे. इन्द्र यथा सुतसोमेषु चाकनोऽनर्वाणं श्लोकमा रोहसे दिवि . ऋग्वेद/1/51/12
  • आ सोम सुवानो अद्रिभिस्तिरो वाराण्यव्यया . जनो न पुरि चम्वोर्विशद्धरिः सदो वनेषु दधिषे . ऋग्वेद/9/107/10
  • आ सोम स्वानो अद्रिभिस्तिरो वाराण्यव्यया . जनो न पुरि चम्वोर्विशद्धरिः सदो वनेषु दध्रिषे.1689 Samveda/1689
  • आ सोम स्वानो अद्रिभिस्तिरो वाराण्यव्यया . जनो न पुरि चम्वोर्विशद्धरिः सदो वनेषु दध्रिषे.513 Samveda/513
  • आ सोता परि षिञ्चताश्वं न स्तोममप्तुरं रजस्तुरम् . वनप्रक्षमुदप्रुतम्.1394 Samveda/1394
  • आ सोता परि षिञ्चताश्वं न स्तोममप्तुरं रजस्तुरम् . वनप्रक्षमुदप्रुतम्.580 Samveda/580
  • आ सोता परि षिञ्चताश्वं न स्तोममप्तुरं रजस्तुरम् . वनक्रक्षमुदप्रुतम् . ऋग्वेद/9/108/7
  • आ स्तुतासो मरुतो विश्व ऊती अच्छा सूरीन्सर्वताता जिगात. ये नस्त्मना शतिनो वर्धयन्ति यूयं पात स्वस्तिभिः सदा नः .7. ऋग्वेद/7/57/7
  • आ सुग्म्याय सुग्म्यं प्राता रथेनाश्विना वा सक्षणी . हुवे पितेव सोभरी . ऋग्वेद/8/22/15
  • आ सुष्टुती नमसा वर्तयध्यै द्यावा वाजाय पृथिवी अमृध्रे. पिता माता मधुवचाः सुहस्ता भरेभरे नो यशसावविष्टाम् .2. ऋग्वेद/5/43/2
  • आ सुष्वयन्ती यजते उपाके उषासानक्ता सदतां नि योनौ . दिव्ये योषणे बृहती सुरुक्मे अधि श्रियं शुक्रपिशं दधाने . ऋग्वेद/10/110/6
  • आ सुष्वयन्ती यजते उपाके उषासानक्ता सदतां नि योनौ. दिव्ये योषणे बृहती सुरुक्मे अधि श्रियं शुक्रपिशं दधाने . 6. आथर्ववेद/5/12/6
  • आ सुष्वयन्ती यजतेऽउपाकेऽउषासानक्ता सदतां नि योनौ. दिव्ये योषणे बृहती सुरुक्मेऽअधि श्रियं शुक्रपिशं दधाने .31 . Yajurveda/29/31
  • आ सुस्रसः सुस्रसो असतीभ्यो असत्तराः. सेहोररसतरा लवणाद्विक्लेदीयसीः . 1. आथर्ववेद/7/76/1
  • आ सुते सिञ्चत श्रियं रोदस्योरभिश्रियम् . रसा दधीत वृषभम्.1480 Samveda/1480
  • आ सुते सिञ्चत श्रियं रोदस्योरभिश्रियम् . रसा दधीत वृषभम् . ऋग्वेद/8/72/13
  • आ सुते सिञ्चत श्रियं रोदस्योरभिश्रियम्. रसा दधीत वृषभम्. तं प्रत्नथा. अयं वेनः .21 . Yajurveda/33/21
  • आ सूर्ये न रश्मयो ध्रुवासो वैश्वानरे दधिरेऽग्ना वसूनि. या पर्वतेष्वोषधीष्वप्सु या मानुषेष्वसि तस्य राजा . ऋग्वेद/1/59/3
  • आ सूर्यो अरुहच्छुक्रमर्णोऽयुक्त यद्धरितो वीतपृष्ठाः. उद्ना न नावमनयन्त धीरा आशृण्वतीरापो अर्वागतिष्ठन् .10. ऋग्वेद/5/45/10
  • आ सूर्यो न भानुमद्भिरर्कैरग्ने ततन्थ रोदसी वि भासा. चित्रो नयत्परि तमांस्यक्तः शोचिषा पत्मन्नौशिजो न दीयन् .6. ऋग्वेद/6/4/6
  • आ सूर्यो यातु सप्ताश्वः क्षेत्रं यदस्योर्विया दीर्घयाथे. रघुः श्येनः पतयदन्धो अच्छा युवा कविर्दीदयद्गोषु गच्छन् .9. ऋग्वेद/5/45/9
  • आ स्वमद्म युवमानो अजरस्तृष्वविष्यन्नतसेषु तिष्ठति. अत्यो न पृष्ठं प्रुषितस्य रोचते दिवो न सानु स्तनयन्नचिक्रदत् . ऋग्वेद/1/58/2
  • आ त एता वचोयुजा हरी गृभ्णे सुमद्रथा . यदीन ब्रह्मभ्य इद्ददः . ऋग्वेद/8/45/39
  • आ त एतु मनः पुनः क्रत्वे दक्षाय जीवसे . ज्योक्च सूर्यं दृशे . ऋग्वेद/10/57/4
  • आ त इन्दो मदाय कं पयो दुहन्त्यायवः . देवा देवेभ्यो मधु . ऋग्वेद/9/62/20
  • आ त इन्द्र महिमानं हरयो देव ते महः . रथे वहन्तु बिभ्रतः . ऋग्वेद/8/65/4
  • आ तं भज सौश्रवसेष्वग्न उक्थौक्थ आ भज शस्यमाने . प्रियः सूर्ये प्रियो अग्ना भवात्युज्जातेन भिनददुज्जनित्वैः . ऋग्वेद/10/45/10
  • आ तं भज saushravaseShvagna.auktha.auktha.aaabhaja शस्यमाने. प्रियः सूर्ये प्रियोऽअग्ना भवात्युज्जातेन भिनददुज्जनित्वैः .27 . Yajurveda/12/27
  • आ तक्षत सातिमस्मभ्यमृभवः सातिं रथाय सातिमर्वते नरः. सातिं नो जैत्रीं सं महेत विश्वहा जामिमजामिं पृतनासु सक्षणिम् . ऋग्वेद/1/111/3
  • आ तत्त इन्द्रायवः पनन्ताभि य ऊर्वं गोमन्तं तितृत्सान् . सकृत्स्वं1 ये पुरुपुत्रां महीं सहस्रधारां बृहतीं दुदुक्षन् . ऋग्वेद/10/74/4
  • आ tatta.aindraayavaH पनन्ताभि ya.auurva.m गोमन्तं तितृत्सान्. सकृत्स्वंं ये पुरुपुत्रां महीं सहस्रधारां बृहतीं दुदुक्षन् .28 . Yajurveda/33/28
  • आ तत्ते दस्र मन्तुमः पूषन्नवो वृणीमहे . येन पितॄनचोदयः . ऋग्वेद/1/42/5
  • आ ते अग्न इधीमहि द्युमन्तं देवाजरम् . युद्ध स्या ते पनीयसी समिद्दीदयति द्यवीषं स्तोतृभ्य आ भर.1022 Samveda/1022
  • आ ते अग्न इधीमहि द्युमन्तं देवाजरम् . युद्ध स्या ते पनीयसी समिद्दीदयति द्यवीषं स्तोतृभ्य आ भर.419 Samveda/419
  • आ ते अग्न इधीमहि द्युमन्तं देवाजरम्. यद्ध स्या ते पनीयसी समिद्दीदयति द्यवीषं स्तोतृभ्य आ भर .4. ऋग्वेद/5/6/4
  • आ ते अग्न ऋचा हविः शुक्रस्य ज्योतिषस्पते . सुश्चन्द्र दस्म विश्पते हव्यवाट्तुभ्यं हूयत इषं स्तोतृभ्य आ भर.1023 Samveda/1023
  • आ ते अग्न ॠचा हविः शुक्रस्य शोचिषस्पते. सुश्चन्द्र दस्म विश्पते हव्यवाट् तुभ्यं हूयत इषं स्तोतृभ्य आ भर .5. ऋग्वेद/5/6/5
  • आ ते अग्न ॠचा हविर्हृदा तष्टं भरामसि. ते ते भवन्तूक्षण ॠषभासो वशा उत .47. ऋग्वेद/6/16/47
  • आ ते ददे वक्षणाभ्य आ तेऽहं हृदयाद्ददे. आ ते मुखस्य सङ्काशात्सर्वं ते वर्च आ ददे . 1. आथर्ववेद/7/114/1
  • आ ते दधामीन्द्रियमुक्था विश्वा शतक्रतो . स्तोतृभ्य इन्द्र मृळय . ऋग्वेद/8/93/27
  • आ ते दक्षं मयोभुवं वह्निमद्या वृणीमहे . पान्तमा पुरुस्पृहम् . ऋग्वेद/9/65/28
  • आ ते दक्षं मयोभुवं वह्निमद्या वृणीमहे . पान्तमा पुरुस्पृहम्.1137 Samveda/1137
  • आ ते दक्षं मयोभुवं वह्निमद्या वृणीमहे . पान्तमा पुरुस्पृहम्.498 Samveda/498
  • आ ते दक्षं वि रोचना दधद्रत्ना वि दाशुषे . स्तोतृभ्य इन्द्रमर्चत . ऋग्वेद/8/93/26
  • आ ते हनू हरिवः शूर शिप्रे रुहत्सोमो न पर्वतस्य पृष्ठे. अनु त्वा राजन्नर्वतो न हिन्वन् गीर्भिर्मदेम पुरुहूत विश्वे .2. ऋग्वेद/5/36/2
  • आ ते कारो शृणवामा वचांसि ययाथ दूरादनसा रथेन. नि ते नंसइ पीप्यानेव योषा मर्यायेव कन्या शश्वचै ते. ऋग्वेद/3/33/10
  • आ ते मह इन्द्रोत्युग्र समन्यवो यत्समरन्त सेनाः. पताति दिद्युन्नर्यस्य बाह्वोर्मा ते मनो विष्वद्र्य1ग्वि चारीत् .1. ऋग्वेद/7/25/1
  • आ ते नयतु सविता नयतु पतिर्यः प्रतिकाम्यः. त्वमस्यै धेहि ओषधे .8. आथर्ववेद/2/36/8
  • आ ते पितर्मरुतां सुम्नमेतु मा नः सूर्यस्य संदृशो युयोथाः. अभि नो वीरो अर्वति क्षमेत प्र जायेमहि रुद्र प्रजाभिः. ऋग्वेद/2/33/1
  • आ ते प्राणं सुवामसि परा यक्ष्मं सुवामि ते. आयुर्नो विश्वतो दधदयमग्निर्वरेण्यः . 6. आथर्ववेद/7/53/6
  • आ ते राष्ट्रमिह रोहितोऽहार्षीद्व्या᳡स्थन्मृधो अभयं ते अभूत्. तस्मै ते द्यावापृथिवी रेवतीभिः कामं दुहाथामिह शक्वरीभिः . 5. आथर्ववेद/13/1/5
  • आ ते रथस्य पूषन्नजा धुरं ववृत्युः . विश्वस्यार्थिनः सखा सनोजा अनपच्युतः . ऋग्वेद/10/26/8
  • आ ते रुचः पवमानस्य सोम योषेव यन्ति सुदुघाः सुधाराः . हरिरानीतः पुरुवारो अप्स्वचिक्रदत्कलशे देवयूनाम् . ऋग्वेद/9/96/24
  • आ ते सपर्यू जवसे युनज्मि ययोरनु प्रदिवः श्रुष्टिमावः. इह त्वा धेयुर्हरयः सुशिप्र पिबा tva1स्य सुषुतस्य चारोः. ऋग्वेद/3/50/2
  • आ ते शुष्मो वृषभ एतु पश्चादोत्तरादधरादा पुरस्तात्. आ विश्वतो अभि समेत्वर्वाङिन्द्र द्युम्नं स्वर्वद्धेह्यस्मे .9. ऋग्वेद/6/19/9
  • आ ते सिञ्चामि कुक्ष्योरनु गात्रा वि धावतु . गृभाय जिह्वया मधु . ऋग्वेद/8/17/5
  • आ ते सिञ्चामि कुक्ष्योरनु गात्रा वि धावतु. गृभाय जिह्वया मधु . 2. आथर्ववेद/20/4/2
  • आ ते स्तोत्राण्युद्यतानि यन्त्वन्तर्विश्वासु मानुषीषु दिक्षु. देहि नु मे यन्मे अदत्तो असि युज्यो मे सप्तपदः सखासि . 9. आथर्ववेद/5/11/9
  • आ ते सुपर्णा अमिनन्त्ँ एवैः कृष्णो नोनाव वृषभो यदीदम्. शिवाभिर्न स्मयमानाभिरागात्पतन्ति मिहः स्तनयन्त्यभ्रा . ऋग्वेद/1/79/2
  • aa te svastimiimaha aareaghaamupaavasum. adyaa cha sarvataataye shvashcha sarvataataye .6. Rigveda/6/56/6
  • आ ते वत्सो मनो यमत् परमाच्चित् सधस्थात्. अग्ने त्वाङ्कामया गिरा .115 . Yajurveda/12/115
  • आ ते वत्सो मनो यमत्परमाच्चित्सधस्थात् . अग्ने त्वां कामये गिरा.1166 Samveda/1166
  • आ ते वत्सो मनो यमत्परमाच्चित्सधस्थात् . अग्ने त्वां कामये गिरा.8 Samveda/8
  • आ ते वत्सो मनो यमत्परमाच्चित्सधस्थात् . अग्ने त्वांकामया गिरा . ऋग्वेद/8/11/7
  • आ ते वृषन्वृषणो द्रोणमस्थुर्घृतप्रुषो नोर्मयो मदन्तः. इन्द्र प्र तुभ्यं वृषभिः सुतानां वृष्णे भरन्ति वृषभाय सोमम् .20. ऋग्वेद/6/44/20
  • आ ते योनिं गर्भ एतु पुमान्बाण इवेषुधिम्. आ वीरोऽत्र जायतां पुत्रस्ते दशमास्यः . 2. आथर्ववेद/3/23/2
  • आ तेऽवो वरेण्यं वृषन्तमस्य हूमहे. वृषजूतिर्हि जज्ञिष आभूभिरिन्द्र तुर्वणिः .3. ऋग्वेद/5/35/3
  • आ तेन यातं मनसो जवीयसा रथं यं वामृभवश्चक्रुरश्विना . यस्य योगे दुहिता जायते दिव उभे अहनी सुदिने विवस्वतः . ऋग्वेद/10/39/12
  • आ तिष्ठ रथं वृषणं वृषा ते सुतः सोमः परिषिक्ता मधूनि. युक्त्वा वृषभ्यां वृषभ क्षितीनां हरिभ्यां याहि प्रवतोप मद्रिक् . ऋग्वेद/1/177/3
  • आ तिष्ठ वृत्रहन्रथं युक्ता ते ब्रह्मणा हरी . अर्वाचीन्ँ सु ते मनो ग्रावा कृणोतु वग्नुना.1029 Samveda/1029
  • आ तिष्ठ वृत्रहन्रथं युक्ता ते ब्रह्मणा हरी. अर्वाचीनं सु ते मनो ग्रावा कृणोतु वग्नुना . ऋग्वेद/1/84/3
  • आ तिष्ठतं सुवृतं यो रथो वामनु व्रतानि वर्तते हविष्मान्. येन नरा नासत्येषयध्यै वर्तिर्याथस्तनयाय त्मने च . ऋग्वेद/1/183/3
  • आ तू भर माकिरेतत्परि ष्ठाद्विद्मा हि त्वा वसुपतिं वसूनाम्. इन्द्र यत्ते माहिनं दत्रमस्त्यस्मभ्यं तद्धर्यश्व प्र यन्धि. ऋग्वेद/3/36/9
  • आ तू गहि प्र तु द्रव मत्स्वा सुतस्य गोमतः . तन्तुं तनुष्व पूर्व्यं यथा विदे . ऋग्वेद/8/13/14
  • आ तू न इन्दो शतदात्वश्व्यं सहस्रदातु पशुमद्धिरण्यवत् . उप मास्व बृहती रेवतीरिषोऽधि स्तोत्रस्य पवमान नो गहि . ऋग्वेद/9/72/9
  • आ तू न इन्द्र कौशिक मन्दसानः सुतं पिब. नव्यमायुः प्र सू तिर कृधी सहस्रसामृषिम्. ऋग्वेद/1/10/11
  • आ तू न इन्द्र क्षुमन्तं चित्रं ग्राभं सं गृभाय . महाहस्ती दक्षिणेन.167 Samveda/167
  • आ तू न इन्द्र क्षुमन्तं चित्रं ग्राभं सं गृभाय . महाहस्ती दक्षिणेन.728 Samveda/728
  • आ तू न इन्द्र क्षुमन्तं चित्रं ग्राभं सं गृभाय . महाहस्ती दक्षिणेन . ऋग्वेद/8/81/1
  • आ तू न इन्द्र मद्र्यग्घुवानः सोमपीतये. हरिभ्यां याह्यद्रिवः. ऋग्वेद/3/41/1
  • आ तू न इन्द्र मद्र्य᳡ग्घुवानः सोमपीतये. हरिभ्यां याह्यद्रिवः . 1. आथर्ववेद/20/23/1
  • आ तू न इन्द्र वृत्रहन्नस्माकमर्धमा गहि . महान्महीभिरूतिभिः.181 Samveda/181
  • आ तू न इन्द्र वृत्रहन्नस्माकमर्धमा गहि. महान्महीभिरूतिभिः .1. ऋग्वेद/4/32/1
  • आ तू na.aindra वृत्रहन्नस्माकमर्द्धमा गहि. महान् महीभिरूतिभिः .65 . Yajurveda/33/65
  • आ तू षिञ्च हरिमीं द्रोरुपस्थे वाशीभिस्तक्षताश्मन्मयीभिः . परि ष्वजध्वं दश कक्ष्याभिरुभे धुरौ प्रति वह्निं युनक्त . ऋग्वेद/10/101/10
  • आ तू षिञ्च कण्वमन्तं न घा विद्म शवसानात् . यशस्तरं शतमूतेः . ऋग्वेद/8/2/22
  • आ तू सुशिप्र दम्पते रथं तिष्ठा हिरण्ययम् . अध द्युक्षं सचेवहि सहस्रपादमरुषं स्वस्तिगामनेहसम् . ऋग्वेद/8/69/16
  • आ तू सुशिप्र दम्पते रथं तिष्ठा हिरण्ययम्. अध द्युक्षं सचेवहि सहस्रपादमरुषं स्वस्तिगामनेहसम् . 13. आथर्ववेद/20/92/13
  • आ tva1द्य सबर्दुघां हुवे गायत्रवेपसम् . इन्द्रं धेनुं सुदुघामन्यामिषमुरुधारामरंकृतम् . ऋग्वेद/8/1/10
  • आ tva1द्य सधस्तुतिं वावातुः सख्युरा गहि . उपस्तुतिर्मघोनां प्र त्वावत्वधा ते वश्मि सुष्टुतिम् . ऋग्वेद/8/1/16
  • आ त्वा ब्रह्मयुजा हरी वहतामिन्द्र केशिना . उप ब्रह्माणि नः शृणु . ऋग्वेद/8/17/2
  • आ त्वा ब्रह्मयुजा हरी वहतामिन्द्र केशिना . उप ब्रह्माणि नः शृणु.667 Samveda/667
  • आ त्वा ब्रह्मयुजा हरी वहतामिन्द्र केशिना. उप ब्रह्माणि नः शृणु . 2. आथर्ववेद/20/38/2
  • आ त्वा ब्रह्मयुजा हरी वहतामिन्द्र केशिना. उप ब्रह्माणि नः शृणु . 2. आथर्ववेद/20/3/2
  • आ त्वा ब्रह्मयुजा हरी वहतामिन्द्र केशिना. उप ब्रह्माणि नः शृणु . 8. आथर्ववेद/20/47/8
  • आ त्वा बृहन्तो हरयो युजाना अर्वागिन्द्र सधमादो वहन्तु. प्र ये द्विता दिव ॠञ्जन्त्याताः सुसंमृष्टासो वृषभस्य मूराः. ऋग्वेद/3/43/6
  • आ त्वा चृतत्वर्यमा पूषा बृहस्पतिः. अहर्जातस्य यन्नाम तेन त्वाति चृतामसि . 12. आथर्ववेद/5/28/12
  • आ त्वा गन्राष्ट्रं सह वर्चसोदिहि प्राङ्विशां पतिरेकराट्त्वं वि राज. सर्वास्त्वा राजन्प्रदिशो ह्वयन्तूपसद्यो नमस्यो भवेह . 1. आथर्ववेद/3/4/1
  • आ त्वा गीर्भिर्महामुरुं हुवे गामिव भोजसे . इन्द्र सोमस्य पीतये . ऋग्वेद/8/65/3
  • आ त्वा गिरो रथीरिवास्थुः सुतेषु गिर्वणः . अभि त्वा समनूषत गावो वत्सं न धेनवः.349 Samveda/349
  • आ त्वा गिरो रथीरिवास्थुः सुतेषु गिर्वणः . अभि त्वा समनूषतेन्द्र वत्सं न मातरः . ऋग्वेद/8/95/1
  • आ त्वा गोभिरिव व्रजं गीर्भिॠणोम्यद्रिवः . आ स्मा कामं जरितुरा मनः पृण . ऋग्वेद/8/24/6
  • आ त्वा ग्रावा वदन्निह सोमी घोषेण वक्षतु . दिवो अमुष्य शासतो दिवं यय दिवावसो.1809 Samveda/1809
  • आ त्वा ग्रावा वदन्निह सोमी घोषेण यच्छतु . दिवो अमुष्य शासतो दिवं यय दिवावसो . ऋग्वेद/8/34/2
  • आ त्वा हरयो वृषणो युजाना वृषरथासो वृषरश्मयोऽत्याः. अस्मत्राञ्चो वृषणो वज्रवाहो वृष्णे मदाय सुयुजो वहन्तु .19. ऋग्वेद/6/44/19
  • आ त्वा हर्यन्तं प्रयुजो जनानां रथे वहन्तु हरिशिप्रमिन्द्र . पिबा यथा प्रतिभृतस्य मध्वो हर्यन्यज्ञं सधमादे दशोणिम् . ऋग्वेद/10/96/12
  • आ त्वा हर्यन्तं प्रयुजो जनानां रथे वहन्तु हरिशिप्रमिन्द्र. पिबा यथा प्रतिभृतस्य मध्वो हर्यन्यज्ञं सधमादे दशोणिम् . 2. आथर्ववेद/20/32/2
  • आ त्वा होता मनुर्हितो देवत्रा वक्षदीड्यः . दिवो अमुष्य शासतो दिवं यय दिवावसो . ऋग्वेद/8/34/8
  • आ त्वा जिघर्मि मनसा घृतेन प्रतिक्षियन्तं भुवनानि विश्वा. पृथुं तिरश्चा वयसा बृहन्तं व्यचिष्ठमन्नै रभसं दृशानम् .23 . Yajurveda/11/23
  • आ त्वा जुवो रारहाणा अभि प्रयो वायो वहन्त्विह पूर्वपीतये सोमस्य पूर्वपीतये. ऊर्ध्वा ते अनु सूनृता मनस्तिष्ठतु जानती. नियुत्वता रथेना याहि दावने वायो मखस्य दावने . ऋग्वेद/1/134/1
  • आ त्वा कण्वा अहूषत गृणन्ति विप्र ते धियः. देवेभिरग्न आ गहि. ऋग्वेद/1/14/2
  • आ त्वा कण्वा इहावसे हवन्ते वाजसातये . दिवो अमुष्य शासतो दिवं यय दिवावसो . ऋग्वेद/8/34/4
  • आ त्वा मदच्युता हरी श्येनं पक्षेव वक्षतः . दिवो अमुष्य शासतो दिवं यय दिवावसो . ऋग्वेद/8/34/9
  • आ त्वा रम्भं न जिव्रयो ररभ्मा शवसस्पते . उश्मसि त्वा सधस्थ आ . ऋग्वेद/8/45/20
  • आ त्वा रथं यथोतये सुम्नाय वर्तयामसि . तुविकूर्मिमृतीषहमिन्द्र शविष्ठ सत्पते . ऋग्वेद/8/68/1
  • आ त्वा रथं यथोतये सुम्नाय वर्तयामसि . तुविकूर्मिमृतीषहमिन्द्रं शविष्ठ सत्पतिम्.354 Samveda/354
  • आ त्वा रथं यथोतये सुम्नाय वर्त्तयामसि . तुविकूर्मिमृतीषहमिन्द्रं शविष्ठ सत्पतिम्.1771 Samveda/1771
  • आ त्वा रथे हिरण्यये हरी मयूरशेप्या . शितिपृष्ठा वहतां मध्वो अन्धसो विवक्षणस्य पीतये . ऋग्वेद/8/1/25
  • आ त्वा रथे हिरण्यये हरी मयूरशेप्या . शितिपृष्ठा वहतां मध्वो अन्धसो विवक्षणस्य पीतये.1392 Samveda/1392
  • आ त्वा रुरोह बृहत्युत पङ्क्तिरा ककुब्वर्चसा जातवेदः. आ त्वा रुरोहोष्णिहाक्षरो वषट्कार आ त्वा रुरोह रोहितो रेतसा सह . 15. आथर्ववेद/13/1/15
  • आ त्वा सहस्रमा शतं युक्ता रथे हिरण्यये . ब्रह्मयुजो हरय इन्द्र केशिनो वहन्तु सोमपीतये . ऋग्वेद/8/1/24
  • आ त्वा सहस्रमा शतं युक्ता रथे हिरण्यये . ब्रह्मयुजो हरय इन्द्र केशिनो वहन्तु सोमपीतये.1391 Samveda/1391
  • आ त्वा सहस्रमा शतं युक्ता रथे हिरण्यये . ब्रह्मयुजो हरय इन्द्र केशिनो वहन्तु सोमपीतये.245 Samveda/245
  • आ त्वा सखायः सख्या ववृत्युस्तिरः पुरू चिदर्णवां जगम्याः . पितुर्नपातमा दधित वेधा अस्मिन्क्षये प्रतरां दीद्यानः.340 Samveda/340
  • आ त्वा शुक्रा अचुच्यवुः सुतास इन्द्र गिर्वणः . पिबा tva1स्यान्धस इन्द्र विश्वासु ते हितम् . ऋग्वेद/8/95/2
  • आ त्वा सोमस्य गळया सदा याचन्नहं ज्या . भूर्णिं मृगं न सवनेषु चुक्रुधं क ईशानं न याचिषत्.307 Samveda/307
  • आ त्वा सुतास इन्दवो मदा य इन्द्र गिर्वणः . आपो न वज्रिन्नन्वोक्यं1 सरः पृणन्ति शूर राधसे . ऋग्वेद/8/49/3
  • आ त्वा वहन्तु हरयो वृषणं सोमपीतये. इन्द्र त्वा सूरचक्षसः. ऋग्वेद/1/16/1
  • आ त्वा विप्रा अचुच्यवुः सुतसोमा अभि प्रयः . बृहद्भा बिभ्रतो हविरग्ने मर्ताय दाशुषे . ऋग्वेद/1/45/8
  • आ त्वा विशन्तु सुतास इन्द्र पृणस्व कुक्षी विड्ढि शक्र धियेह्या नः. श्रुधी हवं गिरो मे जुषस्वेन्द्र स्वयुग्भिर्मत्स्वेह महे रणाय . 4. आथर्ववेद/2/5/4
  • आ त्वा विशन्त्वाशवः सोमास इन्द्र गिर्वणः. शं ते सन्तु प्रचेतसे . 5. आथर्ववेद/20/69/5
  • आ त्वा विशन्त्वाशवः सोमास इन्द्र गिर्वणः. शं ते सन्तु प्रचेतसे. ऋग्वेद/1/5/7
  • आ त्वा विशन्त्विन्दवः समुद्रमिव सिन्धवः . न त्वामिन्द्राति रिच्यते . ऋग्वेद/8/92/22
  • आ त्वा विशन्त्विन्दवः समुद्रमिव सिन्धवः . न त्वामिन्द्राति रिच्यते.1660 Samveda/1660
  • आ त्वा विशन्त्विन्दवः समुद्रमिव सिन्धवः . न त्वामिन्द्राति रिच्यते.197 Samveda/197
  • आ त्वा3द्य सबर्दुघां हुवे गायत्रवेपसम् . इन्द्रं धेनुं सुदुघामन्यामिषमुरुधारामरङ्कृतम्.295 Samveda/295
  • आ त्वागमं शंतातिभिरथो अरिष्टतातिभिः . दक्षं ते भद्रमाभार्षं परा यक्ष्मं सुवामि ते . ऋग्वेद/10/137/4
  • आ त्वागमं शंतातिभिरथो अरिष्टतातिभिः. दक्षं त उग्रमाभारिषं परा यक्ष्मं सुवामि ते . 5. आथर्ववेद/4/13/5
  • आ त्वाग्नैधीमहि द्युमन्तं देवाजरम्. यद्घ सा ते पनीयसी समिद्दीदयति dyavi.iSha.m स्तोतृभ्य आ भर .88. आथर्ववेद/18/4/88
  • आ त्वाहार्षमन्तरभूर्ध्रुवस्तिष्ठाविचाचलत्. विशस्त्वा सर्वा वाञ्छन्तु मा त्वद्राष्ट्रमधि भ्रशत् . 1. आथर्ववेद/6/87/1
  • आ त्वाहार्षमन्तरभूर्ध्रुवस्तिष्ठाविचाचलिः. विशस्त्वा सर्वा वाञ्छन्तु मा त्वद्राष्ट्रमधिभ्रशत् .11 . Yajurveda/12/11
  • आ त्वाहार्षमन्तरेधि ध्रुवस्तिष्ठाविचाचलिः . विशस्त्वा सर्वा वाञ्छन्तु मा त्वद्राष्ट्रमधि भ्रशत् . ऋग्वेद/10/173/1
  • आ त्वशत्रवा गहि nyu1क्थानि च हूयसे . उपमे रोचने दिवः . ऋग्वेद/8/82/4
  • आ त्वेता नि षीदतेन्द्रमभि प्र गायत . सखाय स्तोमवाहसः.740 Samveda/740
  • आ त्वेता नि षीदतेन्द्रमभि प्र गायत . सखायः स्तोमवाहसः.164 Samveda/164
  • आ त्वेता नि षीदतेन्द्रमभि प्र गायत. सखायः स्तोमवाहसः . 11. आथर्ववेद/20/68/11
  • आ त्वेता निषीदतेन्द्रमभि प्र गायत. सखायः स्तोमवाहसः. ऋग्वेद/1/5/1
  • आ व इन्द्र कृविं यथा वाजयन्तः शतक्रतुम् . मं हिष्ठं सिञ्च इन्दुभिः.214 Samveda/214
  • आ व इन्द्रं क्रिविं यथा वाजयन्तः शतक्रतुम्. मंहिष्ठं सिञ्च इन्दुभिः. ऋग्वेद/1/30/1
  • आ व ॠञ्जस ऊर्जां व्युष्टिष्विन्द्रं मरुतो रोदसी अनक्तन . उभे यथा नो अहनी सचाभुवा सदःसदो वरिवस्यात उद्भिदा . ऋग्वेद/10/76/1
  • आ वं सते मघवा वीरवद्यशः समिद्धो द्युम्न्याहुतः . कुविन्नो अस्य सुमतिर्भवीयस्यच्छा वाजेभिरागमत्.879 Samveda/879
  • आ वंसते मघवा वीरवद्यशः समिद्धो द्युम्न्याहुतः . कुविन्नो अस्य सुमतिर्नवीयस्यच्छा वाजेभिरागमत् . ऋग्वेद/8/103/9
  • आ वां भूषन्क्षितयो जन्म रोदस्योः प्रवाच्यं वृषणा दक्षसे महे. यदीमृताय भरथो यदर्वते प्र होत्रया शिम्या वीथो अध्वरम् . ऋग्वेद/1/151/3
  • आ वां दानाय ववृतीय दस्रा गोरोहेण तउग्र्यो न जिव्रिः. अपः क्षोणी सचते माहिना वां जूर्णो वामक्षुरंहसो यजत्रा . ऋग्वेद/1/180/5
  • आ वां धियो ववृत्युरध्वराँ उपेममिन्दुं मर्मृजन्त वाजिनमाशुमत्यं न वाजिनम्. तेषां पिबतमस्मयू आ नो गन्तमिहोत्या. इन्द्रवायू सुतानामद्रिभिर्युवं मदाय वाजदा युवम् . ऋग्वेद/1/135/5
  • आ वां ग्रावाणो अश्विना धीभिर्विप्रा अचुच्यवुः . नासत्या सोमपीतये नभन्तामन्यके समे . ऋग्वेद/8/42/4
  • आ वां मित्रावरुणा हव्यजुष्टिं नमसा देवाववसा ववृत्याम्. अस्माकं ब्रह्म पृतनासु सह्या अस्माकं वृष्टिर्दिव्या सुपारा . ऋग्वेद/1/152/7
  • आ वां नरा मनोयुजोऽश्वासः प्रुषितप्सवः. वयो वहन्तु पीतये सह सुम्नेभिरश्विना माध्वी मम श्रुतं हवम् .6. ऋग्वेद/5/75/6
  • आ वां प्रजांजनयतु प्रजापतिरहोरात्राभ्यां समनक्त्वर्यमा. अदुर्मङ्गली पतिलोकमाविशेमं शं नो भव द्विपदे शं चतुष्पदे .40. आथर्ववेद/14/2/40
  • आ वां राजानावध्वरे ववृत्यां हव्येभिरिन्द्रावरुणा नमोभिः . प्र वां घृताची बाह्वोर्दधाना परि त्मना विषुरूपा जिगाति . ऋग्वेद/7/84/1
  • आ वां रथं दुहिता सूर्यस्य कार्ष्मेवातिष्ठदर्वता जयन्ती. विश्वे देवा अन्वमन्यन्त हृद्भिः समु श्रिया नासत्या सचेथे . ऋग्वेद/1/116/17
  • आ वां रथं पुरुमायं मनोजुवं जीराश्वं यज्ञियं जीवसे हुवे. सहस्रकेतुं वनिनं शतद्वसुं श्रुष्टीवानं वरिवोधामभि प्रयः . ऋग्वेद/1/119/1
  • आ वां रथं युवतिस्तिष्ठदत्र जुष्ट्वी नरा दुहिता सूर्यस्य. परि वामश्वा वपुषः पतङ्गा वयो वहन्त्वरुषा अभीके . ऋग्वेद/1/118/5
  • आ वां रथमवमस्यां व्युष्टौ सुम्नायवो वृषणो वर्तयन्तु . स्यूमगभस्तिमृतयुग्भिरश्वैराश्विना वसुमन्तं वहेथाम् . ऋग्वेद/7/71/3
  • आ वां रथो अश्विना श्येनपत्वा सुमृळीकः स्ववाँ यात्वर्वाङ्. यो मर्त्यस्य मनसो जवीयान्त्रिबन्धुरो वृषणा वातरंहाः . ऋग्वेद/1/118/1
  • आ वां रथो नियुत्वान्वक्षदवसेऽभि प्रयांसि सुधितानि वीतये वायो हव्यानि वीतये. पिबतं मध्वो अन्धसः पूर्वपेयं हि वां हितम्. वायवा चन्द्रेण राधसा गतमिन्द्रश्च राधसा गतम् . ऋग्वेद/1/135/4
  • आ वां रथो रथानां येष्ठो यात्वश्विना. पुरू चिदस्मयुस्तिर आङ्गूषो मर्त्येष्वा .8. ऋग्वेद/5/74/8
  • आ वां रथो रोदसी बद्बधानो हिरण्ययो वृषभिर्यात्वश्वैः . घृतवर्तनिः पविभी रुचान इषां वोळ्हा नृपतिर्वाजिनीवान् . ऋग्वेद/7/69/1
  • आ वां रथोऽवनिर्न प्रवत्वान्त्सृप्रवन्धुरः सुविताय गम्याः. वृष्णः स्थातारा मनसो जवीयानहम्पूर्वो यजतो धिष्ण्या यः . ऋग्वेद/1/181/3
  • आ वां सहस्रं हरय इन्द्रवायू अभि प्रयः. वहन्तु सोमपीतये .3. ऋग्वेद/4/46/3
  • आ वां श्येनासो अश्विना वहन्तु रथे युक्तास आशवः पतङ्गाः. ये अप्तुरो दिव्यासो न गृध्रा अभि प्रयो नासत्या वहन्ति . ऋग्वेद/1/118/4
  • आ वां सुम्नैः शंयू इव मंहिष्ठा विश्ववेदसा . समस्मे भूषतं नरोत्सं न पिप्युषीरिषः . ऋग्वेद/10/143/6
  • आ वां सुम्ने वरिमन्त्सूरिभिः ष्याम् .11. ऋग्वेद/6/63/11
  • आ वां वाहिष्ठो अश्विना रथो यातु श्रुतो नरा . उप स्तोमान्तुरस्य दर्शथः श्रिये . ऋग्वेद/8/26/4
  • आ वां वहिष्ठा इह ते वहन्तु रथा अश्वास उषसो व्युष्टौ. इमे हि वां मधुपेयाय सोमा अस्मिन्यज्ञे वृषणा मादयेथाम् .4. ऋग्वेद/4/14/4
  • आ वां वयोऽश्वासो वहिष्ठा अभि प्रयो नासत्या वहन्तु. प्र वां रथो मनोजवा असर्जीषः पृक्ष इषिधो अनु पूर्वीः .7. ऋग्वेद/6/63/7
  • आ वां विप्र इहावसेऽह्वत्स्तोमेभिरश्विना . अरिप्रा वृत्रहन्तमा ता नो भूतं मयोभुवा . ऋग्वेद/8/8/9
  • आ वां विश्वाभिरूतिभिः प्रियमेधा अहूषत . राजन्तावध्वराणामश्विना यामहूतिषु . ऋग्वेद/8/8/18
  • आ वां विश्वाभिरूतिभिः प्रियमेधा अहूषत . ता वर्तिर्यातमुप वृक्तबर्हिषो जुष्टं यज्ञं दिविष्टिषु . ऋग्वेद/8/87/3
  • आ वां येष्ठाश्विना हुवध्यै वातस्य पत्मन्रथ्यस्य पुष्टौ. उत वा दिवो असुराय मन्म प्रान्धांसीव यज्यवे भरध्वम् .3. ऋग्वेद/5/41/3
  • आ वाचो मध्यमरुहद् भुरण्युरयमग्निः सत्पतिश्चेकितानः. पृष्ठे पृथिव्या निहितो दविद्युतदधस्पदं कृणुतां ये पृतन्यवः .51 . Yajurveda/15/51
  • आ वाजा यातोप न ॠभुक्षा महो नरो द्रविणसो गृणानाः. आ वः पीतयोऽभिपित्वे अह्नामिमा अस्तं नवस्वैव ग्मन् .5. ऋग्वेद/4/34/5
  • आ वामगन्त्सुमतिर्वाजिनीवसू न्यश्विना हृत्सु कामा अयंसत . अभूतं गोपा मिथुना शुभस्पती प्रिया अर्यम्णो दुर्याँ अशीमहि . ऋग्वेद/10/40/12
  • आ वामश्वासः शुचयः पयस्पा वातरंहसो दिव्यासो अत्याः. मनोजुवो वृषणो वीतपृष्ठा एह स्वराजो अश्विना वहन्तु . ऋग्वेद/1/181/2
  • आ वामश्वासः सुयुजो वहन्तु यतरश्मय उप यन्त्वर्वाक्. घृतस्य निर्णिगनु वर्तते वामुप सिन्धवः प्रदिवि क्षरन्ति .4. ऋग्वेद/5/62/4
  • आ वामश्वासो अभिमातिषाह इन्द्राविष्णू सधमादो वहन्तु. जुषेथां विश्वा हवना मतीनामुप ब्रह्माणि शृणुतं गिरो मे .4. ऋग्वेद/6/69/4
  • आ वामृताय केशिनीरनूषत मित्र यत्र वरुण गातुमर्चथः. अव त्मना सृजतं पिन्वतं धियो युवं विप्रस्य मन्मनामिरज्यथः . ऋग्वेद/1/151/6
  • आ वामुपस्थमद्रुहा देवाः सीदन्तु यज्ञियाः. इहाद्य सोमपीतये. ऋग्वेद/2/41/21
  • आ वात वाहि भेषजं वि वात वाहि यद्रपः . त्वं हि विश्वभेषजो देवानां दूत ईयसे . ऋग्वेद/10/137/3
  • आ वात वाहि भेषजं वि वात वाहि यद्रपः. त्वं हि विश्वभेषज देवानां दूत ईयसे . 3. आथर्ववेद/4/13/3
  • आ वातस्य ध्रजतो रन्त इत्या अपीपयन्त धेनवो न सूदाः. महो दिवः सदने जायमानोऽचिक्रदद्वृषभः सस्मिन्नूधन् .3. ऋग्वेद/7/36/3
  • आ वायो भूष शुचिपा उप नः सहस्रं ते नियुतो विश्ववार . उपो ते अन्धो मद्यमयामि यस्य देव दधिषे पूर्वपेयम् . ऋग्वेद/7/92/1
  • आ वायो भूष शुचिपाऽउप नः सहस्रं ते नियुतो विश्ववार. उपो तेऽअन्धो मद्यमयामि यस्य देव दधिषे पूर्वपेयं वायवे त्वा .7. Yajurveda/7/7
  • आ वच्यस्व महि प्सरो वृषेन्दो द्युम्नवत्तमः . आ योनिं धर्णसिः सदः . ऋग्वेद/9/2/2
  • आ वच्यस्व महि प्सरो वृषेन्दो द्युम्नवत्तमः . आ योनिं धर्णसिः सदः.1038 Samveda/1038
  • आ वच्यस्व सुदक्ष चम्वोः सुतो विशां वह्निर्न विश्पतिः . वृष्टिं दिवः पवस्व रीतिमपां जिन्वा गविष्टये धियः . ऋग्वेद/9/108/10
  • आ वच्यस्व सुदक्ष चम्वोः सुतो विशां वह्निर्न विश्पतिः . वृष्टिं दिवः पवस्व रीतिमपो जिन्वन्गविष्टये धियः.1012 Samveda/1012
  • आ वहेथे पराकात्पूर्वीरश्नन्तावश्विना . इषो दासीरमर्त्या . ऋग्वेद/8/5/31
  • आ वक्षि देवाँ इह विप्र यक्षि चोशन्होतर्नि षदा योनिषु त्रिषु. प्रति वीहि प्रस्थितं सोम्यं मधु पिबाग्नीध्रात्तव भागस्य तृप्णुहि . 5. आथर्ववेद/20/67/5
  • आ वक्षि देवाँ इह विप्र यक्षि चोशन्होतर्नि षदा योनिषु त्रिषु. प्रति वीहि प्रस्थितं सोम्यं मधु पिबाग्नीध्रात्तव भागस्य तृप्णुहि. ऋग्वेद/2/36/4
  • आ वेधसं नीलपृष्ठं बृहन्तं बृहस्पतिं सदने सादयध्वम्. सादद्योनिं दम आ दीदिवांसं हिरण्यवर्णमरुषं सपेम .12. ऋग्वेद/5/43/12
  • आ विंशत्या त्रिंशता याह्यर्वाङा चत्वारिंशता हरिभिर्युजानः. आ पञ्चाशता सुरथेभिरिन्द्रा षष्ट्या सप्तत्या सोमपेयम्. ऋग्वेद/2/18/5
  • आ विबाध्या परिरापस्तमांसि च ज्योतिष्मन्तं रथमृतस्य तिष्ठसि. बृहस्पते भीमममित्रदम्भनं रक्षोहणं गोत्रभिदं स्वर्विदम्. ऋग्वेद/2/23/3
  • आ विद्युन्मद्भिर्मरुतः स्वर्कै रथेभिर्यात ॠष्टिमद्भिरश्वपर्णैः. आ वर्षिष्ठया न इषा वयो न पप्तता सुमायाः . ऋग्वेद/1/88/1
  • आ विश्वदेवं सत्पतिं सूक्तैरद्या वृणीमहे. सत्यसवं सवितारम् .7. ऋग्वेद/5/82/7
  • आ विश्वतः प्रत्यञ्चं जिघर्म्यरक्षसा मनसा तज्जुषेत. मर्यश्रीः स्पृहयद्वर्णो अग्निर्नाभिमृशे तन्वा3 जर्भुराणः. ऋग्वेद/2/10/5
  • आ विश्वतः प्रत्यञ्चं जिघर्म्यरक्षसा मनसा तज्जुषेत. मर्य्यश्रीः स्पृहयद्वर्णोऽअग्निर्नाभिमृशे तन्वां जर्भुराणः .24 . Yajurveda/11/24
  • आ विश्ववाराश्विना गतं नः प्र तत्स्थानमवाचि वां पृथिव्याम् . अश्वो न वाजी शुनपृष्ठो अस्थादा यत्सेदथुर्ध्रुवसे न योनिम् . ऋग्वेद/7/70/1
  • आ वो devaasa.aiimahe वामं प्रयत्यंध्वरे. आ वो devaasa.aaashiSho यज्ञियासो हवामहे .5. Yajurveda/4/5
  • आ वो धियं यज्ञियां वर्त ऊतये देवा देवीं यजतां यज्ञियामिह . सा नो दुहीयद्यवसेव गत्वी सहस्रधारा पयसा मही गौः . ऋग्वेद/10/101/9
  • आ वो होता जोहवीति सत्तः सत्राचीं रातिं मरुतो गृणानः. य ईवतो वृषणो अस्ति गोपाः सो अद्वयावी हवते व उक्थैः .18. ऋग्वेद/7/56/18
  • आ वो मक्षू तनाय कं रुद्रा अवो वृणीमहे . गन्ता नूनं नोऽवसा यथा पुरेत्था कण्वाय बिभ्युषे . ऋग्वेद/1/39/7
  • आ वो राजानमध्वरस्य रुद्रं होतारं सत्ययजं रोदस्योः . अग्निं पुरा तनयित्नोरचित्ताद्धिरण्यरूपमवसे कृणुध्वम्.69 Samveda/69
  • आ वो राजानमध्वरस्य रुद्रं होतारं सत्ययजं रोदस्योः. अग्निं पुरा तनयित्नोरचित्ताद्धिरण्यरूपमवसे कृणुध्वम् .1. ऋग्वेद/4/3/1
  • आ वो रुवण्युमौशिजो हुवध्यै घोषेव शंसमर्जुनस्य नंशे. प्र वः पूष्णे दावन आँ अच्छा वोचेय वसुतातिमग्नेः . ऋग्वेद/1/122/5
  • आ वो वाहिष्ठो वहतु स्तवध्यै रथो वाजा ॠभुक्षणो अमृक्तः. अभि त्रिपृष्ठैः सवनेषु सोमैर्मदे सुशिप्रा महभिः पृणध्वम् .1. ऋग्वेद/7/37/1
  • आ वो वहन्तु सप्तयो रघुष्यदो रघुपत्वानः प्र जिगात बाहुभिः. सीदता बर्हिरुरु वः सदस्कृतं मादयध्वं मरुतो मध्वो अन्धसः . ऋग्वेद/1/85/6
  • आ वो वहन्तु सप्तयो रघुष्यदो रघुपत्वानः प्र जिगात बाहुभिः. सीदता बर्हिरुरु वः सदस्कृतं मादयध्वं मरुतो मध्वो अन्धसः . 2. आथर्ववेद/20/13/2
  • आ वो यक्ष्यमृतत्वं सुवीरं यथा वो देवा वरिवः कराणि . आ बाह्वोर्वज्रमिन्द्रस्य धेयामथेमा विश्वाः पृतना जयाति . ऋग्वेद/10/52/5
  • आ वो यन्तूदवाहासो अद्य वृष्टिं ये विश्वे मरुतो जुनन्ति. अयं यो अग्निर्मरुतः समिद्ध एतं जुषध्वं कवयो युवानः .3. ऋग्वेद/5/58/3
  • आ वृषायस्व श्वसिहि वर्धस्व प्रथयस्व च. यथाङ्गं वर्धतां शेपस्तेन योषितमिज्जहि . 1. आथर्ववेद/6/101/1
  • आ वृषस्व महामह महे नृतम राधसे . दृळ्हश्चिद्दृह्य मघवन्मघत्तये . ऋग्वेद/8/24/10
  • आ वृषस्व पुरूवसो सुतस्येन्द्रान्धसः . विद्मा हि त्वा हरिवः पृत्सु सासहिमधृष्टं चिद्दधृष्वणिम् . ऋग्वेद/8/61/3
  • आ वृत्रहणा वृत्रहभिः शुष्मैरिन्द्र यातं नमोभिरग्ने अर्वाक्. युवं राधोभिरकवेभिरिन्द्राग्ने अस्मे भवतमुत्तमेभिः .3. ऋग्वेद/6/60/3
  • आ यं हस्ते न खादिनं शिशुं जातं न बिभ्रति. विशामग्निं स्वध्वरम् .40. ऋग्वेद/6/16/40
  • आ यं नरः सुदानवो ददाशुषे दिवः कोशमचुच्यवुः. वि पर्जन्यं सृजन्ति रोदसी अनु धन्वना यन्ति वृष्टयः .6. ऋग्वेद/5/53/6
  • आ यं पृणन्ति दिवि सद्मबर्हिषः समुद्रं न सुभ्वः1 स्वा अभिष्टयः. तं वृत्रहत्ये अनु तस्थुरूतयः शुष्मा इन्द्रमवाता अह्रुतप्सवः . ऋग्वेद/1/52/4
  • आ यं विशन्तीन्दवो वयो न वृक्षमन्धसः. विरप्शिन्वि मृधो जहि रक्षस्विनीः . 2. आथर्ववेद/6/2/2
  • आ याहि कृणवाम त इन्द्र ब्रह्माणि वर्धना . येभिः शविष्ठ चाकनो भद्रमिह श्रवस्यते भद्रा इन्द्रस्य रातयः . ऋग्वेद/8/62/4
  • आ याहि पर्वतेभ्यः समुद्रस्याधि विष्टपः . दिवो अमुष्य शासतो दिवं यय दिवावसो . ऋग्वेद/8/34/13
  • आ याहि पूर्वीरति चर्षणीराँ अर्य आशिष उप नो हरिभ्याम्. इमा हि त्वा मतयः स्तोमतष्टा इन्द्र हवन्ते सख्यं जुषाणाः. ऋग्वेद/3/43/2
  • आ याहि शश्वदुशता ययाथेन्द्र महा मनसा सोमपेयम्. उप ब्रह्माणि शृणव इमा नोऽथा ते यज्ञस्तन्वे3 वयो धात् .4. ऋग्वेद/6/40/4
  • आ याहि सुषुमा हि त इन्द्र सोमं पिबा इमम् . एदं बर्हिः सदो मम . ऋग्वेद/8/17/1
  • आ याहि सुषुमा हि त इन्द्र सोमं पिबा इमम् . एदं बर्हिः सदो मम.191 Samveda/191
  • आ याहि सुषुमा हि त इन्द्र सोमं पिबा इमम् . एदं बर्हिः सदो मम.666 Samveda/666
  • आ याहि सुषुमा हि त इन्द्र सोमं पिबा इमम्. एदं बर्हिः सदो मम . 1. आथर्ववेद/20/38/1
  • आ याहि सुषुमा हि त इन्द्र सोमं पिबा इमम्. एदं बर्हिः सदो मम . 1. आथर्ववेद/20/3/1
  • आ याहि सुषुमा हि त इन्द्र सोमं पिबा इमम्. एदं बर्हिः सदो मम . 7. आथर्ववेद/20/47/7
  • आ याहि वनसा सह गाव सचन्त वर्तनिं यदूधभिः.443 Samveda/443
  • आ याहि वनसा सह गावः सचन्त वर्तनिं यदूधभिः . ऋग्वेद/10/172/1
  • आ याहि वस्व्या धिया मंहिष्ठो जारयन्मखः सुदानुभिः . ऋग्वेद/10/172/2
  • आ याहीम इन्दवोऽश्वपते गोपत उर्वरापते . सोमं सोमपते पिब . ऋग्वेद/8/21/3
  • आ याह्यद्रिभिः सुतं सोमं सोमपते पिब. वृषन्निन्द्र वृषभिर्वृत्रहन्तम .1. ऋग्वेद/5/40/1
  • आ याह्यग्ने पथ्या3 अनु स्वा मन्द्रो देवानां सख्यं जुषाणः. आ सानु शुष्मैर्नदयन्पृथिव्या जम्भेभिर्विश्वमुशधग्वनानि .2. ऋग्वेद/7/7/2
  • आ याह्यग्ने समिधानो अर्वाङिन्द्रेण देवैः सरथं तुरेभिः. बर्हिर्न आस्तामदितिः सुपुत्रा स्वाहा देवा अमृता मादयन्ताम् .11. ऋग्वेद/7/2/11
  • आ याह्यग्ने समिधानो अर्वाङिन्द्रेण देवैः सरथं तुरेभिः. बर्हिर्न आस्तामदितिः सुपुत्रा स्वाहा देवा अमृता मादयन्ताम्. ऋग्वेद/3/4/11
  • आ याह्यर्वाङुप वन्धुरेष्ठास्तवेदनु प्रदिवः सोमपेयम्. प्रिया सखाया वि मुचोप बर्हिस्त्वामिमे हव्यवाहो हवन्ते. ऋग्वेद/3/43/1
  • आ याह्यर्य आ परि स्वाहा सोमस्य पीतये . दिवो अमुष्य शासतो दिवं यय दिवावसो . ऋग्वेद/8/34/10
  • आ याह्ययमिन्दवेऽश्वपते गोपत उर्वरापते . सोमं सोमपते पिब.402 Samveda/402
  • आ याह्युप नः सुतं वाजेभिर्मा हृणीयथाः . महां इव युवजानिः.227 Samveda/227
  • आ यात मरुतो दिव आन्तरिक्षादमादुत. माव स्थात परावतः .8. ऋग्वेद/5/53/8
  • आ यात पितरःसोम्यासो गम्भीरैः पथिभिः पितृयाणैः. आयुरस्मभ्यं दधतः प्रजां चरायश्च पोषैरभि नः सचध्वम् .62. आथर्ववेद/18/4/62
  • आ यातं मित्रावरुणा जुषाणावाहुतिं नरा . पातं सोममृतावृधा . ऋग्वेद/7/66/19
  • आ यातं मित्रावरुणा सुशस्त्युप प्रिया नमसा हूयमाना. सं यावप्नःस्थो अपसेव जनाञ्छ्रुधीयतश्चिद्यतथो महित्वा .3. ऋग्वेद/6/67/3
  • आ यातं नहुषस्पर्यान्तरिक्षात्सुवृक्तिभिः . पिबाथो अश्विना मधु कण्वानां सवने सुतम् . ऋग्वेद/8/8/3
  • आ यातमुप भूषतं मध्वः पिबतमश्विना . दुग्धं पयो वृषणा जेन्यावसू मा नो मर्धिष्टमा गतम् . ऋग्वेद/7/74/3
  • आ यातमुप भूषतं मध्वः पिबतमश्विना. दुग्धं पयो वृषणा जेन्यावसू मा नो मर्धिष्टमा गतम् .88 . Yajurveda/33/88
  • आ यातु मित्र ऋतुभिः कल्पमानः संवेशयन्पृथिवीमुस्रियाभिः. अथास्मभ्यं वरुणो वायुरग्निर्बृहद्राष्ट्रं संवेश्यं दधातु . 1. आथर्ववेद/3/8/1
  • आ यात्विन्द्रः स्वपतिर्मदाय यो धर्मणा तूतुजानस्तुविष्मान् . प्रत्वक्षाणो अति विश्वा सहांस्यपारेण महता वृष्ण्येन . ऋग्वेद/10/44/1
  • आ यात्विन्द्रः स्वपतिर्मदाय यो धर्मणा तूतुजानस्तुविष्मान्. प्रत्वक्षाणो अति विश्वा सहांस्यपारेण महता वृष्ण्येन . 1. आथर्ववेद/20/94/1
  • आ यात्विन्द्रो दिव आ पृथिव्या मक्षू समुद्रादुत वा पुरीषात्. स्वर्णरादवसे नो मरुत्वान्परावतो वा सदनादृतस्य .3. ऋग्वेद/4/21/3
  • आ यात्विन्द्रोऽवस उप न इह स्तुतः सधमादस्तु शूरः. वावृधानस्तविषीर्यस्य पूर्वीर्द्यौर्न क्षत्रमभिभूति पुष्यात् .1. ऋग्वेद/4/21/1
  • आ यदश्वान्वनन्वतः श्रद्धयाहं रथे रुहम् . उत वामस्य वसुनश्चिकेतति यो अस्ति याद्वः पशुः . ऋग्वेद/8/1/31
  • आ यद्धरी इन्द्र विव्रता वेरा ते वज्रं जरिता बाह्वोर्धात्. येनाविहर्यतक्रतो अमित्रान्पुर इष्णासि पुरुहूत पूर्वीः . ऋग्वेद/1/63/2
  • आ यद्दुवः शतक्रतवा कामं jaritaRRiRRiNaam . ऋणोरक्षं न शचीभिः.1086 Samveda/1086
  • आ यद्दुवः शतक्रतवा कामं जरितॄणाम्. ऋणोरक्षं न शचीभिः .3. आथर्ववेद/20/122/3
  • आ यद्दुवः शतक्रतवा कामं जरितॄणाम्. ॠणोरक्षं न शचीभिः. ऋग्वेद/1/30/15
  • आ यद्दुवस्याद्दुवसे न कारुरस्माञ्चक्रे मान्यस्य मेधा. ओ षु वर्त्त मरुतो विप्रमच्छेमा ब्रह्माणि जरिता वो अर्चत् . ऋग्वेद/1/165/14
  • आ यदिन्द्रश्च दद्वहे सहस्रं वसुरोचिषः . ओजिष्ठमश्व्यं पशुम् . ऋग्वेद/8/34/16
  • आ यदिषे नृपतिं तेज आनट्छुचि रेतो निषिक्तं द्यौरभीके. अग्निः शर्धमनवद्यं युवानं स्वाध्यं जनयत्सूदयच्च . ऋग्वेद/1/71/8
  • आ यदिषे नृपतिं teja.aaanaT शुचि रेतो निषिक्तं द्यौरभीके. अग्निः शर्द्धमनवद्यं युवानंस्वाध्यंं जनयत्सूदयच्च .11 . Yajurveda/33/11
  • आ यद्रुहाव वरुणश्च नावं प्र यत्समुद्रमीरयाव मध्यम् . अधि यदपां स्नुभिश्चराव प्र प्रेङ्ख ईङ्खयावहै शुभे कम् . ऋग्वेद/7/88/3
  • आ यद्वां सूर्या रथं तिष्ठद्रघुष्यदं सदा. परि वामरुषा वयो घृणा वरन्त आतपः .5. ऋग्वेद/5/73/5
  • आ यद्वां योषणा रथमतिष्ठद्वाजिनीवसू . विश्वान्यश्विना युवं प्र धीतान्यगच्छतम् . ऋग्वेद/8/8/10
  • आ यद्वामीयचक्षसा मित्र वयं च सूरयः. व्यचिष्ठे बहुपाय्ये यतेमहि स्वराज्ये .6. ऋग्वेद/5/66/6
  • आ यद्वज्रं बाह्वोरिन्द्र धत्से मदच्युतमहये हन्तवा उ . प्र पर्वता अनवन्त प्र गावः प्र ब्रह्माणो अभिनक्षन्त इन्द्रम् . ऋग्वेद/8/96/5
  • आ यद्योनिं हिरण्ययं वरुण मित्र सदथः. धर्तारा चर्षणीनां यन्तं सुम्नं रिशादसा .2. ऋग्वेद/5/67/2
  • आ यद्योनिं हिरण्ययमाशुॠतस्य सीदति . जहात्यप्रचेतसः . ऋग्वेद/9/64/20
  • आ यः पप्रौ भानुना रोदसी उभे धूमेन धावते दिवि. तिरस्तमो ददृश ऊर्म्यास्वा श्यावास्वरुषो वृषा श्यावा अरुषो वृषा .6. ऋग्वेद/6/48/6
  • आ यः पप्रौ जायमान उर्वी दूरेदृशा भासा कृष्णाध्वा. अध बहु चित्तम ऊर्म्यायास्तिरः शोचिषा ददृशे पावकः .4. ऋग्वेद/6/10/4
  • आ यः पुरं नार्मिणीमदीदेदत्यः कविर्नभन्यो3 नार्व . सूरो न रुरुक्वाञ्छतात्मा.1774 Samveda/1774
  • आ यः पुरं नार्मिणीमदीदेदत्यः कविर्नभन्यो3 नार्वा. सूरो न रुरुक्वाञ्छतात्मा . ऋग्वेद/1/149/3
  • आ यः सोमेन जठरमपिप्रतामन्दत मघवा मध्वो अन्धसः. यदीं मृगाय हन्तवे महावधः सहस्रभृष्टिमुशना वधं यमत् .2. ऋग्वेद/5/34/2
  • आ यः sva1र्ण भानुना चित्रो विभात्यर्चिषा. अञ्जानो अजरैरभि. ऋग्वेद/2/8/4
  • आ यज्ञैर्देव मर्त्य इत्था तव्यांसमूतये. अग्निं कृते स्वध्वरे पूरुरीळीतावसे .1. ऋग्वेद/5/17/1
  • आ यन्मा वेना अरुहन्नृतस्य्ँ एकमासीनं हर्यतस्य पृष्ठे . मनश्चिन्मे हृद आ प्रत्यवोचदचिक्रदञ्छिशुमन्तः सखायः . ऋग्वेद/8/100/5
  • आ यन्मे अभ्वं वनदः पनन्तोशिग्भ्यो नामिमीत वर्णम्. स चित्रेण चिकिते रंसु भासा जुजुर्वाँ यो मुहुरा युवा भूत्. ऋग्वेद/2/4/5
  • आ यन्नः पत्नीर्गमन्त्यच्छा त्वष्टा सुपाणिर्दधातु वीरान् .20. ऋग्वेद/7/34/20
  • आ यन्ति दिवः पृथिवीं सचन्ते भूम्याः सचन्ते अध्यन्तरिक्षम्. शुद्धाः सतीस्ता उ शुम्भन्त एव ता नः स्वर्गमभि लोकं नयन्तु . 26. आथर्ववेद/12/3/26
  • आ यन्तु नः पितरः सोम्यासोऽग्निष्वात्ताः पथिभिर्देवयानैः. अस्मिन् यज्ञे स्वधया मदन्तोऽधि ब्रुवन्तु te.n.avantvasmaan .58 . Yajurveda/19/58
  • आ यस्मिन्हस्ते नर्या मिमिक्षुरा रथे हिरण्यये रथेष्ठाः. आ रश्मयो गभस्त्योः स्थूरयोराध्वन्नश्वासो वृषणो युजानाः .2. ऋग्वेद/6/29/2
  • आ यस्मिन्त्सप्त रश्मयस्तता यज्ञस्य नेतरि. मनुष्वद्दैव्यमष्टमं पोता विश्वं तदिन्वति. ऋग्वेद/2/5/2
  • आ यस्मिन्त्वे स्वपाके यजत्र यक्षद्राजन्त्सर्वतातेव नु द्यौः. त्रिषधस्थस्ततरुषो न जंहो हव्या मघानि मानुषा यजध्यै .2. ऋग्वेद/6/12/2
  • आ यस्तस्थौ भुवनान्यमर्त्यो विश्वानि सोमः परि तान्यर्षति . कृण्वन्त्संचृतं विचृतमभिष्टय इन्दुः सिषक्त्युषसं न सूर्यः . ऋग्वेद/9/84/2
  • आ यस्ततन्थ रोदसी वि भासा श्रवोभिश्च श्रवस्य1स्तरुत्रः. बृहद्भिर्वाजैः स्थविरेभिरस्मे रेवद्भिरग्ने वितरं वि भाहि .11. ऋग्वेद/6/1/11
  • आ यस्ते अग्न इधते अनीकं वसिष्ठ शुक्र दीदिवः पावक. उतो न एभिः स्तवथैरिह स्याः .8. ऋग्वेद/7/1/8
  • आ यस्ते सर्पिरासुतेऽग्ने शमस्ति धायसे. ऐषु द्युम्नमुत श्रव आ चित्तं मर्त्येषु धाः .9. ऋग्वेद/5/7/9
  • आ यस्य ते महिमानं शतमूते शतक्रतो . गीर्भिर्गृणन्ति कारवः . ऋग्वेद/8/46/3
  • आ यत्पतन्त्येन्यः सुदुघा अनपस्फुरः . अपस्फुरं गृभायत सोममिन्द्राय पातवे . ऋग्वेद/8/69/10
  • आ यत्पतन्त्येन्य᳡H सुदुघा अनपस्फुरः. अपस्फुरं गृभायत सोममिन्द्राय पातवे . 7. आथर्ववेद/20/92/7
  • आ यत्साकं यशसो वावशानाः सरस्वती सप्तथी सिन्धुमाता. याः सुष्वयन्त सुदुघाः सुधारा अभि स्वेन पयसा पीप्यानाः .6. ऋग्वेद/7/36/6
  • आ ययाम सं बबर्ह ग्रन्थींश्चकार ते दृढान्. परूंषि विद्वाञ्छस्तेवेन्द्रेण वि चृतामसि . 3. आथर्ववेद/9/3/3
  • आ ययोस्त्रिं शतं तना सहस्राणि च दद्महे . तरत्स मन्दी धावति.1060 Samveda/1060
  • आ ययोस्त्रिंशतं तना सहस्राणि च दद्महे . तरत्स मन्दी धावति . ऋग्वेद/9/58/4
  • आ ये रजांसि तविषीभिरव्यत प्र व एवासः स्वयतासो अध्रजन्. भयन्ते विश्वा भुवनानि हर्म्या चित्रो वो यामः प्रयतास्वृष्टिषु . ऋग्वेद/1/166/4
  • आ ये तन्वन्ति रश्मिभिस्तिरः समुद्रमोजसा. मरुद्भिरग्न आ गहि. ऋग्वेद/1/19/8
  • आ ये तस्थुः पृषतीषु श्रुतासु सुखेषु रुद्रा मरुतो रथेषु. वना चिदुग्रा जिहते नि वो भिया पृथिवी चिद्रेजते पर्वतश्चित् .2. ऋग्वेद/5/60/2
  • आ ये विश्वा पार्थिवानि पप्रथन्रोचना दिवः . मरुतः सोमपीतये . ऋग्वेद/8/94/9
  • आ ये विश्वा स्वपत्यानि तस्थुः कृण्वानासो अमृतत्वाय गातुम्. मह्ना महद्भिः पृथिवी वि तस्थे माता पुत्रैरदितिर्धायसे वेः . ऋग्वेद/1/72/9
  • आ यो धर्माणि प्रथमः ससाद ततो वपूंषि कृणुषे पुरूणि. धास्युर्योनिं प्रथम आ विवेशा यो वाचमनुदितां चिकेत . 2. आथर्ववेद/5/1/2
  • आ यो गोभिः सृज्यत ओषधीष्वा देवानां सुम्न इषयन्नुपावसुः . आ विद्युता पवते धारया सुत इन्द्रं सोमो मादयन्दैव्यं जनम् . ऋग्वेद/9/84/3
  • आ यो मूर्धानं पित्रोररब्ध न्यध्वरे दधिरे सूरो अर्णः . अस्य पत्मन्नरुषीरश्वबुध्ना ॠतस्य योनौ तन्वो जुषन्त . ऋग्वेद/10/8/3
  • आ यो वना तातृषाणो न भाति वार्ण पथा रथ्येव स्वानीत्. कृष्णाध्वा तपू रण्वश्चिकेत द्यौरिव स्मयमानो नभोभिः. ऋग्वेद/2/4/6
  • आ यो विश्वानि वार्या वसूनि हस्तयोर्दधे . मदेषु सर्वधा असि . ऋग्वेद/9/18/4
  • आ यो विवाय सचथाय दैव्य इन्द्राय विष्णुः सुकृते सुकृत्तरः. वेधा अजिन्वत्त्रिषधस्थ आर्यमृतस्य भागे यजमानमाभजत् . ऋग्वेद/1/156/5
  • आ यो योनिं देवकृतं ससाद क्रत्वा hya1ग्निरमृताँ अतारीत्. तमोषधीश्च वनिनश्च गर्भं भूमिश्च विश्वधायसं बिभर्ति .5. ऋग्वेद/7/4/5
  • आ योनिमग्निर्घृतवन्तमस्थात्पृथुप्रगाणमुशन्तमुशानः. दीद्यानः शुचिरृष्वः पावकः पुनः पुनर्मातरा नव्यसी कः. ऋग्वेद/3/5/7
  • आ योनिमरुणो रुहद्गमदिन्द्रं वृषा सुतः . ध्रुवे सदसि सीदति . ऋग्वेद/9/40/2
  • आ योनिमरुणो रुहद्गमदिन्द्रं वृषा सुतम् . ध्रुवे सदसि सीदतु.925 Samveda/925
  • आ यूथेव क्षुमति पश्वो अख्यद्देवानां यज्जनिमान्त्युग्र. मर्तानां चिदुर्वशीरकृप्रन्वृधे चिदर्य उपरस्यायोः .18. ऋग्वेद/4/2/18
  • आ यूथेवक्षुमति पश्वो अख्यद्देवानां जनिमान्त्युग्रःंअर्तासश्चिदुर्वशीरकृप्रन्वृधे चिदर्य उपरस्यायोः .23. आथर्ववेद/18/3/23
  • आ युवानः कवयो यज्ञियासो मरुतो गन्त गृणतो वरस्याम्. अचित्रं चिद्धि जिन्वथा वृधन्त इत्था नक्षन्तो नरो अङ्गिरस्वत् .11. ऋग्वेद/6/49/11
  • aabayo anaabayo rasasta ugra aabayo. aa te karambhamadmasi . 1. Atharvaveda/6/16/1
  • आभिः स्पृधो मिथतीररिषण्यन्नमित्रस्य व्यथया मन्युमिन्द्र. आभिर्विश्वा अभियुजो विषूचीरार्याय विशोऽव तारीर्दासीः .2. ऋग्वेद/6/25/2
  • आभिर्विधेमाग्नये ज्येष्ठाभिर्व्यश्ववत् . मंहिष्ठाभिर्मतिभिः शुक्रशोचिषे . ऋग्वेद/8/23/23
  • आभिष्टे अद्य गीर्भिर्गृणन्तोऽग्ने दाशेम. प्र ते दिवो न स्तनयन्ति शुष्माः .4. ऋग्वेद/4/10/4
  • आभिष्ट्वमभिष्टिभिः स्वाऽ3र्न्नां शुः . प्रचेतन प्रचेतयेन्द्र द्युम्नाय न इषे.642 Samveda/642
  • आभोगयं प्र यदिच्छन्त ऐतनापाकाः प्राञ्चो मम के चिदापयः. सौधन्वनासश्चरितस्य भूमनागच्छत सवितुर्दाशुषो गृहम् . ऋग्वेद/1/110/2
  • आभूषेण्यं वो मरुतो महित्वनं दिद्दक्षेण्यं सूर्यस्येव चक्षणम्. उतो अस्माँ अमृतत्वे दधातन शुभं यातामनु रथा अवृत्सत .4. ऋग्वेद/5/55/4
  • आभूत्या सहजा वज्र सायक सहो बिभर्षि सहभूत उत्तरम्. क्रत्वा नो मन्यो सह मेद्येधि महाधनस्य पुरुहूत संसृजि . 6. आथर्ववेद/4/31/6
  • आभूत्या सहजा वज्र सायक सहो बिभर्ष्यभिभूत उत्तरम् . क्रत्वा नो मन्यो सह मेद्येधि महाधनस्य पुरुहूत संसृजि . ऋग्वेद/10/84/6
  • आचार्य᳡ उपनयमानो ब्रह्मचारिणं कृणुते गर्भमन्तः. तं रात्रीस्तिस्र उदरे बिभर्ति तं जातं द्रष्टुमभिसंयन्ति देवाः . 3. आथर्ववेद/11/5/3
  • आचार्य᳡स्ततक्ष नभसी उभे इमे उर्वी गम्भीरे पृथिवीं दिवं च. ते रक्षति तपसा ब्रह्मचारी तस्मिन्देवाः संमनसो भवन्ति . 8. आथर्ववेद/11/5/8
  • आचार्यो᳡ ब्रह्मचारी ब्रह्मचारी प्रजापतिः. प्रजापतिर्वि राजति विराडिन्द्रोऽभवद्वशी . 16. आथर्ववेद/11/5/16
  • आचार्यो᳡ मृत्युर्वरुणः सोम ओषधयः पयः. जीमूता आसन्त्सत्वानस्तैरिदं sva1राभृतम् . 14. आथर्ववेद/11/5/14
  • आच्छच्छन्दः प्रच्छच्छन्दः संयच्छन्दो वियच्छन्दो बृहच्छन्दो रथन्तरञ्छन्दो निकायश्छन्दो विवधश्छन्दो गिरश्छन्दो भ्रजश्छन्दः संस्तुप् छन्दोऽनुष्टुप् Chanda.aevashChando वरिवश्छन्दो वयश्छन्दो वयस्कृच्छन्दो विष्पर्द्धाश्छन्दो विशालं छन्दश्छदिश्छन्दो दूरोहणं छन्दस्तन्द्रं छन्दोऽअङ्काङ्कं छन्दः .5 . Yajurveda/15/5
  • आच्छद्विधानैर्गुपितो बार्हतैः सोम रक्षितः . ग्राव्णामिच्छृण्वन्तिष्ठसि न ते अश्नाति पार्थिवः . ऋग्वेद/10/85/4
  • आच्छद्विधानैर्गुपितो बार्हतैः सोमः रक्षितः. ग्राव्णामिच्छृण्वन्तिष्ठसिन ते अश्नाति पार्थिवः .5. आथर्ववेद/14/1/5
  • आच्या जानु दक्षिणतो निषद्येमं यज्ञमभि गृणीत विश्वे . मा हिंसिष्ट पितरः केन चिन्नो यद्व आगः पुरुषता कराम . ऋग्वेद/10/15/6
  • आच्या जानु दक्षिणतो निषद्येमं यज्ञमभिगृणीत विश्वे. मा हिंसिष्ट पितरः केन चिन्नो yadva.aaagaH पुरुषता कराम .62 . Yajurveda/19/62
  • आच्या जानुदक्षिणतो निषद्येदं नो हविरभि गृणन्तु विश्वे. मा हिंसिष्ट पितरःकेन चिन्नो यद्व आगः पुरुषता कराम .52. आथर्ववेद/18/1/52
  • आदानेन संदानेनामित्राना द्यामसि. अपाना ये चैषां प्राणा असुनासून्त्समच्छिदन् . 1. आथर्ववेद/6/104/1
  • आदारो वां मतीनां नासत्या मतवचसा . पातं सोमस्य धृष्णुया . ऋग्वेद/1/46/5
  • आदाय जीतं जीताय लोकेमुष्मिन्प्र यच्छसि . 57. आथर्ववेद/12/5/57
  • आदाय श्येनो अभरत्सोमं सहस्रं सवाँ अयुतं च साकम्. अत्रा पुरन्धिरजहादरातीर्मदे सोमस्य मूरा अमूरः .7. ऋग्वेद/4/26/7
  • आददानमाङ्गिरसि ब्रह्मज्यमुप दासय . 52. आथर्ववेद/12/5/52
  • आदह स्वधामनु पुनर्गर्भत्वमेरिरे . दधाना नाम यज्ञियम्.851 Samveda/851
  • आदह स्वधामनु पुनर्गर्भत्वमेरिरे. दधाना नाम यज्ञियम् .12. आथर्ववेद/20/69/12
  • आदह स्वधामनु पुनर्गर्भत्वमेरिरे. दधाना नाम यज्ञियम् .3. आथर्ववेद/20/40/3
  • आदह स्वधामनु पुनर्गर्भत्वमेरिरे. दधाना नाम यज्ञियम्. ऋग्वेद/1/6/4
  • आदलाबुकमेककम् . 1. आथर्ववेद/20/132/1
  • आदस्य शुष्मिणो रसे विश्वे देवा अमत्सत . यदी गोभिर्वसायते . ऋग्वेद/9/14/3
  • आदस्य ते ध्वसयन्तो वृथेरते कृष्णमभ्वं महि वर्पः करिक्रतः. यत्सीं महीमवनिं प्राभि मर्मृशदभिश्वसन्त्स्तनयन्नेति नानदत् . ऋग्वेद/1/140/5
  • आदङ्गा कुविदङ्गा शतं या भेषजानि ते. तेषामसि त्वमुत्तममनास्रावमरोगणम् . 2. आथर्ववेद/2/3/2
  • आदङ्गिराः प्रथमं दधिरे वय इद्धाग्नयः शम्या ये सुकृत्यया. सर्वं पणेः समविन्दन्त भोजनमश्वावन्तं गोमन्तमा पशुं नरः . ऋग्वेद/1/83/4
  • आदङ्गिराः प्रथमं दधिरे वय इद्धाग्नयः शम्या ये सुकृत्यया. सर्वं पणेः समविन्दन्त भोजनमश्वावन्तं गोमन्तमा पशुं नरः . 4. आथर्ववेद/20/25/4
  • आधत्त पितरो गर्भं कुमारं पुष्करस्रजम्. यथेह पुरुषोऽसत् .33. Yajurveda/2/33
  • आधीपर्णां कामशल्यामिषुं संकल्पकुल्मलाम्. तां सुसंनतां कृत्वा कामो विध्यतु त्वा हृदि . 2. आथर्ववेद/3/25/2
  • आधीषमाणायाः पतिः शुचायाश्च शुचस्य च . वासोवायोऽवीनामा वासांसि मर्मृजत् . ऋग्वेद/10/26/6
  • आध्रेण चित्तद्वेकं चकार सिंह्यं चित्पेत्वेना जघान. अव स्रक्तीर्वेश्यावृश्चदिन्द्रः प्रायच्छद्विश्वा भोजना सुदासे .17. ऋग्वेद/7/18/17
  • आदिद्ध नेम इन्द्रियं यजन्त आदित्पक्तिः पुरोळाशं रिरिच्यात्. आदित्सोमो वि पपृच्यादसुष्वीनादिज्जुजोष वृषभं यजध्यै .5. ऋग्वेद/4/24/5
  • आदिद्धोतारं वृणते दिविष्टिषु भगमिव पपृचानास ॠञ्जते. देवान्यत्क्रत्वा मज्मना पुरुष्टुतो मर्तं शंसं विश्वधा वेति धायसे . ऋग्वेद/1/141/6
  • आदीं हं सो यथा गणं विश्वस्यावीवशन्मतिम् . अत्यो न गोभिरज्यते.770 Samveda/770
  • आदीं हंसो यथा गणं विश्वस्यावीवशन्मतिम् . अत्यो न गोभिरज्यते . ऋग्वेद/9/32/3
  • आदीं के चित्पश्यमानास आप्यं वसुरुचो दिव्या अभ्यनूषत . दिवो न वारं सविता व्यूर्णुते.1495 Samveda/1495
  • आदीं के चित्पश्यमानास आप्यं वसुरुचो दिव्या अभ्यनूषत . वारं न देवः सविता व्यूर्णुते . ऋग्वेद/9/110/6
  • आदीं शवस्यब्रवीदौर्णवाभमहीशुवम् . ते पुत्र सन्तु निष्टुरः . ऋग्वेद/8/77/2
  • आदीं त्रितस्य योषणो हरिं हिन्वन्त्यद्रिभिः . इन्दुमिन्द्राय पीतये.771 Samveda/771
  • आदीं त्रितस्य योषणो हरिं हिन्वन्त्यद्रिभिः . इन्दुमिन्द्राय पीतये . ऋग्वेद/9/32/2
  • आदीमश्वं न हेतारमशूशुभन्नमृताय . मधो रसं सधमादे.1010 Samveda/1010
  • आदीमश्वं न हेतारोऽशूशुभन्नमृताय . मध्वो रसं सधमादे . ऋग्वेद/9/62/6
  • आदिनवं प्रतिदीव्ने घृतेनास्माँ अभि क्षर. वृक्षमिवाशन्या जहि यो अस्मान्प्रतिदीव्यति . 4. आथर्ववेद/7/109/4
  • आदिन्द्रः सत्रा तविषीरपत्यत वरीयो द्यावापृथिवी अबाधत . अवाभरद्धृषितो वज्रमायसं शेवं मित्राय वरुणाय दाशुषे . ऋग्वेद/10/113/5
  • आदिन्मातॄराविशद्यास्वा शुचिरहिंस्यमान उर्विया वि वावृधे. अनु यत्पूर्वा अरुहत्सनाजुवो नि नव्यसीष्ववरासु धावते . ऋग्वेद/1/141/5
  • आदित्पश्चा बुबुधाना व्यख्यन्नादिद्रत्नं धारयन्त द्युभक्तम्. विश्वे विश्वासु दुर्यासु देवा मित्र धिये वरुण सत्यमस्तु .18. ऋग्वेद/4/1/18
  • आदित्पश्याम्युत वा शृणोम्या मा घोषो गच्छति वाङ्मासाम्. मन्ये भेजानो अमृतस्य तर्हि हिरण्यवर्णा अतृपं यदा वः . 6. आथर्ववेद/3/13/6
  • आदित्प्रत्नस्य रेतसो ज्योतिः पश्यन्ति वासरम् . परो यदिध्यते दिवि.20 Samveda/20
  • आदित्प्रत्नस्य रेतसो ज्योतिष्पश्यन्ति वासरम् . परो यदिध्यते दिवा . ऋग्वेद/8/6/30
  • आदित्साप्तस्य चर्किरन्नानूनस्य महि श्रवः . श्यावीरतिध्वसन्पथश्चक्षुषा चन संनशे . ऋग्वेद/8/55/5
  • आदित्ते अस्य वीर्यस्य चर्किरन्मदेषु वृषन्नुशिजो यदाविथ सखीयतो यदाविथ. चकर्थ कारमेभ्यः पृतनासु प्रवन्तवे. ते अन्यामन्यां नद्यं सनिष्णत श्रवस्यन्तः सनिष्णत . ऋग्वेद/1/131/5
  • आदित्ते अस्य वीर्य᳡स्य चर्किरन्मदेषु वृषन्नुशिजो यदाविथ सखियतो यदाविथ. चकर्थ कारमेभ्यः पृतनासु प्रवन्तवे. ते अन्यामन्यां नद्यं सनिष्णत श्रवस्यन्तः सनिष्णत . 3. आथर्ववेद/20/75/3
  • आदित्ते विश्वे क्रतुं जुषन्त शुष्काद्यद्देव जीवो जनिष्ठाः . ऋग्वेद/1/68/3
  • आदित्य चक्षुरा दत्स्व मरीचयोऽनु धावत. पत्सङ्गिनीरा सजन्तु विगते बाहुवीर्ये . 10. आथर्ववेद/5/21/10
  • आदित्यं गर्भं पयसा समङ्धि सहस्रस्य प्रतिमां विश्वरूपम्. परिवृङ्धि हरसा माभि मंस्थाः शतायुषं कृणुहि चीयमानः .41 . Yajurveda/13/41
  • आदित्या अव हि ख्यताधि कूलादिव स्पशः . सुतीर्थमर्वतो यथानु नो नेषथा सुगमनेहसो व ऊतयः सुतयो व ऊतयः . ऋग्वेद/8/47/11
  • आदित्या ह जरितरङ्गिरोभ्यो दक्षिणामनयन्. तां ह जरितः प्रत्यायंस्तामु ह जरितः प्रत्यायन् . 6. आथर्ववेद/20/135/6
  • आदित्या रुद्रा वसवः सुनीथा द्यावाक्षामा पृथिवी अन्तरिक्षम्. सजोषसो यज्ञमवन्तु देवा ऊर्ध्वं कृण्वन्त्वध्वरस्य केतुम्. ऋग्वेद/3/8/8
  • आदित्या रुद्रा वसवस्त्वेनु त इदं राधः प्रति गृभ्णीह्यङ्गिरः. इदं राधो विभु प्रभु इदं राधो बृहत्पृथु . 9. आथर्ववेद/20/135/9
  • आदित्या रुद्रा वसवो दिवि देवा अथर्वाणः. अङ्गिरसो मनीषिणस्ते नो मुञ्चन्त्वंहसः . 13. आथर्ववेद/11/6/13
  • आदित्या रुद्रा वसवो जुषन्तामिदं ब्रह्म क्रियमाणं नवीयः. शृण्वन्तु नो दिव्याः पार्थिवासो गोजाता उत ये यज्ञियासः . 4. आथर्ववेद/19/11/4
  • आदित्या रुद्रा वसवो जुषन्तेदं ब्रह्म क्रियमाणं नवीयः. शृण्वन्तु नो दिव्याः पार्थिवासो गोजाता उत ये यज्ञियासः .14. ऋग्वेद/7/35/14
  • आदित्या विश्वे मरुतश्च विश्वे देवाश्च विश्व ॠभवश्च विश्वे. इन्द्रो अग्निरश्विना तुष्टुवाना यूयं पात स्वस्तिभिः सदा नः .3. ऋग्वेद/7/51/3
  • आदित्यानां वसूनां रुद्रियाणां देवो देवानां न मिनामि धाम . ते मा भद्राय शवसे ततक्षुरपराजितमस्तृतमषाळ्हम् . ऋग्वेद/10/48/11
  • आदित्यानामवसा नूतनेन सक्षीमहि शर्मणा शंतमेन. अनागास्त्वे अदितित्वे तुरास इमं यज्ञं दधतु श्रोषमाणाः .1. ऋग्वेद/7/51/1
  • आदित्यासो अदितयः स्याम पूर्देवत्रा वसवो मर्त्यत्रा. सनेम मित्रावरुणा सनन्तो भवेम द्यावापृथिवी भवन्तः .1. ऋग्वेद/7/52/1
  • आदित्यासो अदितिर्मादयन्तां मित्रो अर्यमा वरुणो रजिष्ठाः. अस्माकं सन्तु भुवनस्य गोपाः पिबन्तु सोममवसे नो अद्य .2. ऋग्वेद/7/51/2
  • आदित्यासो अति स्रिधो वरुणो मित्रो अर्यमा . उग्रं मरुद्भी रुद्रं हुवेमेन्द्रमग्निं स्वस्तयेऽति द्विषः . ऋग्वेद/10/126/5
  • आदित्यैरिन्द्रः सगणो मरुद्भिरस्माकं भूत्वविता तनूनाम् . ऋग्वेद/10/157/3
  • आदित्यैरिन्द्रः सगणो मरुद्भिरस्माकं भूत्वविता तनूनाम्. हत्वाय देवा असुरान्यदायन्देवा देवत्वमभिरक्षमाणाः . 2. आथर्ववेद/20/63/2
  • आदित्यैरिन्द्रः सगणो मरुद्भिरस्माकं भूत्वविता तनूनाम्. हत्वाय देवा असुरान्यदायन्देवा देवत्वमभिरक्षमाणाः . 5. आथर्ववेद/20/124/5
  • आदित्यैरिन्द्रः सगणो मरुद्भिरस्मभ्यं भेषजा करत्.1112 Samveda/1112
  • आदित्यैर्नो भारती वष्टु यज्ञं सरस्वती सह rudrairna.aaaviit. इडोपहूता वसुभिः सजोषा यज्ञं नो देवीरमृतेषु धत्त .8 . Yajurveda/29/8
  • आदित्यनावमारुक्षः शतारित्रां स्वस्तये. अहर्मात्यपीपरो रात्रिं सत्रातिपारय .25. आथर्ववेद/17/1/25
  • आदित्येभ्यो अङ्गिरोभ्यो मध्विदं घृतेन मिश्रं प्रति वेदयामि. शुद्धहस्तौ ब्राह्मणस्यानिहत्यैतं स्वर्गं सुकृतावपीतम् . 44. आथर्ववेद/12/3/44
  • आद्रोदसी वितरं वि ष्कभायत्संविव्यानश्चिद्भियसे मृगं कः. जिगर्तिमिन्द्रो अपजर्गुराणः प्रति श्वसन्तमव दानवं हन् .4. ऋग्वेद/5/29/4
  • आदृध्नोति हविष्कृतिं प्राञ्चं कृणोत्यध्वरम्. होत्रा देवेषु गच्छति. ऋग्वेद/1/18/8
  • आदु मे निवरो भुवद्वृत्रहादिष्ट पौंस्यम् . अजातशत्रुरस्तृतः . ऋग्वेद/8/93/15
  • आदू नु ते अनु क्रतुं स्वाहा वरस्य यज्यवः . श्वात्रमर्का अनूषतेन्द्र गोत्रस्य दावने . ऋग्वेद/8/63/5
  • आद्य रथं भानुमो भानुमन्तमग्ने तिष्ठ यजतेभिः समन्तम्. विद्वान्पथीनामुर्व1न्तरिक्षमेह देवान्हविरद्याय वक्षि .11. ऋग्वेद/5/1/11
  • आगादुदगादयं जीवानां व्रातमप्यगात्. अभूदु पुत्राणां पिता नृणां च भगवत्तमः . 2. आथर्ववेद/2/9/2
  • आगच्छत आगतस्य नाम गृह्णाम्यायतः. इन्द्रस्य वृत्रघ्नो वन्वे वासवस्य शतक्रतोः . 1. आथर्ववेद/6/82/1
  • आगधिता परिगधिता या कशीकेव जङ्गहे. ददाति मह्यं यादुरी याशूनां भोज्या शता . ऋग्वेद/1/126/6
  • आगन्देव ॠतुभिर्वर्धतु क्षयं दधातु नः सविता सुप्रजामिषम्. स नः क्षपाभिरहभिश्च जिन्वतु प्रजावन्तं रयिमस्मे समिन्वतु .7. ऋग्वेद/4/53/7
  • आगन्म विश्ववेदसमस्मभ्यं वसुवित्तमम्. अग्ने सम्राडभि द्युम्नमभि saha.aaayachChasva .38. Yajurveda/3/38
  • आगन्म वृत्रहन्तमं ज्येष्ठमग्निमानवम् . यस्य श्रुतर्वा बृहन्नार्क्षो अनीक एधते . ऋग्वेद/8/74/4
  • आगन्नृभूणामिह रत्नधेयमभूत्सोमस्य सुषुतस्य पीतिः. सुकृत्यया yatsvapasyayaa ch.N एकं विचक्र चमसं चतुर्धा .2. ऋग्वेद/4/35/2
  • आगन्रात्री सङ्गमनी वसूनामूर्जं पुष्टं वस्वावेशयन्ती. अमावास्या᳡यै हविषा विधेमोर्जं दुहाना पयसा न आगन् . 3. आथर्ववेद/7/79/3
  • आगत्य वाज्यध्वानं सर्वा मृधो विधूनुते. अग्निं सधस्थे महति चक्षुषा निचिकीषते .18 . Yajurveda/11/18
  • आग्मन्नाप उशतीर्बर्हिरेदं न्यध्वरे असदन्देवयन्तीः . अध्वर्यवः सुनुतेन्द्राय सोममभूदु वः सुशका देवयज्या . ऋग्वेद/10/30/15
  • आग्ने गिरो दिव आ पृथिव्या मित्रं वह वरुणमिन्द्रमग्निम्. आर्यमणमदितिं विष्णुमेषां सरस्वती मरुतो मादयन्ताम् .5. ऋग्वेद/7/39/5
  • आग्ने स्थूरं रयिं भर पृथुं गोमन्तमश्विनम् . अङ्धि खं वर्तया पविम्.1529 Samveda/1529
  • आग्ने स्थूरं रयिं भर पृथुं गोमन्तमश्विनम् . अङ्धि खं वर्तया पणिम् . ऋग्वेद/10/156/3
  • आग्ने वह हविरद्याय देवानिन्द्रज्येष्ठास इह मादयन्ताम्. इमं यज्ञं दिवि देवेषु धेहि यूयं पात स्वस्तिभिः सदा नः .5. ऋग्वेद/7/11/5
  • आग्ने वह वरुणमिष्टये न इन्द्रं दिवो मरुतो अन्तरिक्षात् . सीदन्तु बर्हिर्विश्व आ यजत्राः स्वाहा देवा अमृता मादयन्ताम् . ऋग्वेद/10/70/11
  • आग्ने याहि मरुत्सखा रुद्रेभिः सोमपीतये . सोभर्या उप सुष्टुतिं मादयस्व स्वर्णरे . ऋग्वेद/8/103/14
  • आग्नेयः कृष्णग्रीवः सारस्वती मेषी बभ्रुः सौम्यः पौष्णः श्यामः शितिपृष्ठो बार्हस्पत्यः शिल्पो vaishvadeva.aaindro.n.aruNo मारुतः kalmaaSha.aaindraagnaH sa.nhito.n.adhoraamaH सावित्रो वारुणः kRRiShNa.aekashitipaatpetvaH .58 . Yajurveda/29/58
  • आग्निं न स्ववृक्तिभिर्होतारं त्वा वृणीमहे . शीरं पावकशोचिषं वि वो मदे यज्ञेषु स्तीर्णबर्हिषं विवक्षसे.420 Samveda/420
  • आग्निं न स्ववृक्तिभिर्होतारं त्वा वृणीमहे . यज्ञाय स्तीर्णबर्हिषे वि वो मदे शीरं पावकशोचिषं विवक्षसे . ऋग्वेद/10/21/1
  • आग्निरगामि भारतो वृत्रहा पुरुचेतनः. दिवोदासस्य सत्पतिः .19. ऋग्वेद/6/16/19
  • आग्रयणश्च मे वैश्वदेवश्च मे ध्रुवश्च मे वैश्वानरश्च ma.aaindraagnashcha मे महावैश्वदेवश्च मे मरुत्वतीयाश्च मे निष्केवल्यश्च मे सावित्रश्च मे सारस्वतश्च मे पात्नीवतश्च मे हारियोजनश्च मे यज्ञेन कल्पन्ताम् .20 . Yajurveda/18/20
  • आहं खिदामि ते मनो राजाश्वः पृष्ट्यामिव. रेष्मच्छिन्नं यथा तृणं मयि ते वेष्टतां मनः . 2. आथर्ववेद/6/102/2
  • आहं पितॄन्त्सुविदत्राँ अवित्सि नपातं च विक्रमणं च विष्णोः . बर्हिषदो ये स्वधया सुतस्य भजन्त पित्वस्त इहागमिष्ठाः . ऋग्वेद/10/15/3
  • आहं पितॄन्त्सुविदत्राँ2.आवित्सि नपातं च विक्रमणं च विष्णोः. बर्हिषदो ये स्वधया सुतस्य भजन्त pitvasta.aihaagamiShThaaH .56 . Yajurveda/19/56
  • आहं सरस्वतीवतोरिन्द्राग्न्योरवो वृणे . याभ्यां गायत्रमृच्यते . ऋग्वेद/8/38/10
  • आहं तनोमि ते पसो अधि ज्यामिव धन्वनि. क्रमस्वर्श इव रोहितमनवग्लायता सदा . 3. आथर्ववेद/6/101/3
  • आहं तनोमि ते पसो अधि ज्यामिव धन्वनि. क्रमस्वर्श इव रोहितमनवग्लायता सदा . 7. आथर्ववेद/4/4/7
  • आहंपितॄन्त्सुविदत्राँ अवित्सि नपातं च विक्रमणं च विष्णोः. बर्हिषदोये स्वधया सुतस्य भजन्त पित्वस्त इहागमिष्ठाः .45. आथर्ववेद/18/1/45
  • आहार्षं त्वाविदं त्वा पुनरागाः पुनर्नव . सर्वाङ्ग सर्वं ते चक्षुः सर्वमायुश्च तेऽविदम् . ऋग्वेद/10/161/5
  • आहार्षमविदं त्वा पुनरागाः पुनर्णवः. सर्वाङ्ग सर्वं ते चक्षुः सर्वमायुश्च तेऽविदम् . 20. आथर्ववेद/8/1/20
  • आहार्षमविदं त्वा पुनरागाः पुनर्णवः. सर्वाङ्ग सर्वं ते चक्षुः सर्वमायुश्च तेऽविदम् . 10. आथर्ववेद/20/96/10
  • आहवनीयस्य चवै स गार्हपत्यस्य च दक्षिणाग्नेश्च यज्ञस्य च यजमानस्य च पशूनां चप्रियं धाम भवति य एवं वेद .15. आथर्ववेद/15/6/15
  • आहुतास्यभिहुत ऋषीणामस्यायुधम्. पूर्वा व्रतस्य प्राश्नती वीरघ्नी भव मेखले . 2. आथर्ववेद/6/133/2
  • आहुत्यान्नाद्यान्नमत्ति य एवं वेद .8. आथर्ववेद/15/14/8
  • आजामि त्वाजन्या परि मातुरथो पितुः. यथा मम क्रतावसो मम चित्तमुपायसि . 5. आथर्ववेद/3/25/5
  • आजासः पूषणं रथे निशृम्भास्ते जनश्रियम्. देवं वहन्तु बिभ्रतः .6. ऋग्वेद/6/55/6
  • आजिघ्र कलशं मह्या त्वा विशन्त्विन्दवः. पुनरूर्जा निवर्त्तस्व सा नः सहस्रं धुक्ष्वोरुधारा पयस्वती पुनर्माविशताद् रयिः .42. Yajurveda/8/42
  • आजिपते नृपते त्वमिद्धि नो वाज आ वक्षि सुक्रतो . वीती होत्राभिरुत देववीतिभिः ससवांसो वि शृण्विरे . ऋग्वेद/8/54/6
  • आजितुरं सत्पतिं विश्वचर्षणिं कृधि प्रजास्वाभगम् . प्र सू तिरा शचीभिर्ये त उक्थिनः क्रतुं पुनत आनुषक् . ऋग्वेद/8/53/6
  • आजुह्वान ईड्यो वन्द्यश्चा याह्यग्ने वसुभिः सजोषाः . त्वं देवानामसि यह्व होता स एनान्यक्षीषितो यजीयान् . ऋग्वेद/10/110/3
  • आजुह्वान ईड्यो वन्द्यश्चा याह्यग्ने वसुभिः सजोषाः. त्वं देवानामसि यह्व होता स एनान्यक्षीषितो यजीयान् . 3. आथर्ववेद/5/12/3
  • aajuhvaana.aiiDyo वन्द्यश्चायाह्यग्ने वसुभिः सजोषाः. त्वं देवानामसि यह्व होता sa.aenaan यक्षीषितो यजीयान् .28 . Yajurveda/29/28
  • आजुह्वाना सरस्वतीन्द्रायेन्द्रियाणि वीर्यंम्. इडाभिरश्विनाविषं समूर्जं सं रयिं दधुः .58 . Yajurveda/20/58
  • आजुह्वानः सुप्रतीकः पुरस्तादग्ने स्वं योनिमासीद साधुया. अस्मिन्त्सधस्थेऽअध्युत्तरस्मिन् विश्वे देवा यजमानश्च सीदत .73 . Yajurveda/17/73
  • आजुह्वानो न ईड्यो देवाँ आ वक्षि यज्ञियान्. अग्ने सहस्रसा असि . ऋग्वेद/1/188/3
  • आज्यं बिभर्ति घृतमस्य रेतः साहस्रः पोषस्तमु यज्ञमाहुः. इन्द्रस्य रूपमृषभो वसानः सो अस्मान्देवाः शिव ऐतु दत्तः . 7. आथर्ववेद/9/4/7
  • आज्यस्य परमेष्ठिञ्जातवेदस्तनूवशिन्. अग्ने तौलस्य प्राशान यातुधानान्वि लापय . 2. आथर्ववेद/1/7/2
  • आकरे वसोर्जरिता पनस्यतेऽनेहसः स्तुभ इन्द्रो दुवस्यति. विवस्वतः सदन आ हि पिप्रिये सत्रासाहमभिमातिहनं स्तुहि. ऋग्वेद/3/51/3
  • आकेनिपासो अहभिर्दविध्वतः sva1र्ण शुक्रं तन्वन्त आ रजः. सूरश्चिदश्वान्युयुजान ईयते विश्वाँ अनु स्वधया चेतथस्पथः .6. ऋग्वेद/4/45/6
  • आकीं सूर्यस्य रोचनाद्विश्वान्देवाँ उषर्बुधः. विप्रो होतेह वक्षति. ऋग्वेद/1/14/9
  • आक्रम्य वाजिन् पृथिवीमग्निमिच्छ रुचा त्वम्. भूम्या वृत्वाय नो ब्रूहि यतः खनेम तं वयम् .19 . Yajurveda/11/19
  • आक्षित्पूर्वास्वपरा अनूरुत्सद्यो जातासु तरुणीष्वन्तः. अन्तर्वतीः सुवते अप्रवीता महद्देवानामसुरत्वमेकम्. ऋग्वेद/3/55/5
  • आक्ष्णयावानो वहन्त्यन्तरिक्षेण पततः . धातारः स्तुवते वयः . ऋग्वेद/8/7/35
  • आक्ष्वैकं मणिमेकं कृणुष्व स्नाह्येकेना पिबैकमेषाम्. चतुर्वीरं नैरृतेभ्यश्चतुर्भ्यो ग्राह्या बन्धेभ्यः परि पात्वस्मान् . 5. आथर्ववेद/19/45/5
  • आकूतिं देवीं सुभगां पुरो दधे चित्तस्य माता सुहवा नो अस्तु. यामाशामेमि केवली सा मे अस्तु विदेयमेनां मनसि प्रविष्टाम् . 2. आथर्ववेद/19/4/2
  • आकूतिमग्निं प्रयुजं स्वाहा मनो मेधामग्निं प्रयुजं स्वाहा चित्तं विज्ञातमग्निं प्रयुजं स्वाहा वाचो विधृतिमग्निं प्रयुजं स्वाहा प्रजापतये मनवे स्वाहाऽग्नये वैश्वानराय स्वाहा .66 . Yajurveda/11/66
  • आकूत्या नो बृहस्पत आकूत्या न उपा गहि. अथो भगस्य नो धेह्यथो नः सुहवो भव . 3. आथर्ववेद/19/4/3
  • आकूत्यै प्रयुजेऽग्नये स्वाहा मेधायै मनसेऽग्नये स्वाहा दीक्षायै तपसेऽग्नये स्वाहा सरस्वत्यै puuShNe.n.agnaye स्वाहा. आपो देवीर्बृहतीर्विश्वशम्भुवो dyaavaapRRithivii.auro.antarikSha. बृहस्पतये हविषा विधेम स्वाहा .7. Yajurveda/4/7
  • आलाक्ता या रुरुशीर्ष्ण्यथो यस्या अयो मुखम्. इदं पर्जन्यरेतस इष्वै देव्यै बृहन्नमः .15. ऋग्वेद/6/75/15
  • आलापाश्च प्रलापाश्चाभीलापलपश्च ये. शरीरं सर्वे प्राविशन्नायुजः प्रयुजो युजः . 25. आथर्ववेद/11/8/25
  • आलिगी च विलिगी च पिता च मता च. विद्म वः सर्वतो बन्ध्वरसाः किं करिष्यथ . 7. आथर्ववेद/5/13/7
  • आमासु पक्वमैरय आ सूर्यं रोहयो दिवि . घर्मं न सामं तपता सुवृक्तिभिर्जुष्टं गिर्वणसे बृहत्.1431 Samveda/1431
  • आमासु पक्वमैरय आ सूर्यं रोहयो दिवि . घर्मं न सामन्तपता सुवृक्तिभिर्जुष्टं गिर्वणसे बृहत् . ऋग्वेद/8/89/7
  • आमणको मणत्सकः . 9. आथर्ववेद/20/130/9
  • aame supakve shabale vipakve yo maa pishaacho ashane dadambha. tadaatmanaa prajayaa pishaachaa vi yaatayantaamagadoyamastu . 6. Atharvaveda/5/29/6
  • aaminoniti bhadyate . 1. Atharvaveda/20/131/1
  • आमूरज प्रत्यावर्तयेमाः केतुमद्दुन्दुभिर्वावदीति. समश्वपर्णाश्चरन्ति नो नरोऽस्माकमिन्द्र रथिनो जयन्तु .31. ऋग्वेद/6/47/31
  • आमूरज प्रत्यावर्त्तयेमाः केतुमद् दुन्दुभिर्वावदीति. समश्वपर्णाश्चरन्ति नो नरोऽस्माकमिन्द्र रथिनो जयन्तु .57 . Yajurveda/29/57
  • आनन्दा मोदाः प्रमुदोऽभिमोदमुदश्च ये. हसो नरिष्टा नृत्तानि शरीरमनु प्राविशन् . 24. आथर्ववेद/11/8/24
  • आनन्दा मोदाः प्रमुदोऽभिमोदमुदश्च ये. उच्छिष्टाज्जज्ञिरे सर्वे दिवि देवा दिविश्रितः . 26. आथर्ववेद/11/7/26
  • आनृत्यतः शिखण्डिनो गन्धर्वस्याप्सरापतेः. भिनद्मि मुष्कावपि यामि शेपः . 7. आथर्ववेद/4/37/7
  • आन्त्राणि जत्रवो गुदा वरत्राः . 10. आथर्ववेद/11/3/10
  • आन्त्राणि स्थालीर्मधु पिन्वमाना गुदाः पात्राणि सुदुघा न धेनुः. श्येनस्य पत्रं न प्लीहा शचीभिरासन्दी नाभिरुदरं न माता .86 . Yajurveda/19/86
  • आन्त्रेभ्यस्ते गुदाभ्यो वनिष्ठोर्हृदयादधि . यक्ष्मं मतस्नाभ्यां यक्नः प्लाशिभ्यो वि वृहामि ते . ऋग्वेद/10/163/3
  • आन्त्रेभ्यस्ते गुदाभ्यो वनिष्ठोरुदरादधि. यक्ष्मं कुक्षिभ्याम्प्लाशेर्नाभ्या वि वृहामि ते . 4. आथर्ववेद/2/33/4
  • आन्यं दिवो मातरिश्वा जभारामथ्नादन्यं परि श्येनो अद्रेः. अग्नीषोमा ब्रह्मणा वावृधानोरुं यज्ञाय चक्रथुरु लोकम् . ऋग्वेद/1/93/6
  • आप इद्वा उ भेषजीरापो अमीवचातनीः . आपः सर्वस्य भेषजीस्तास्ते कृण्वन्तु भेषजम् . ऋग्वेद/10/137/6
  • आप इद्वा उ भेषजीरापो अमीवचातनीः. आपो विश्वस्य भेषजीस्तास्ते कृण्वन्तु भेषजम् .3. आथर्ववेद/6/91/3
  • आप इद्वा उ भेषजीरापो अमीवचातनीः. आपो विश्वस्य भेषजीस्तास्त्वा मुञ्चन्तु क्षेत्रियात् . 5. आथर्ववेद/3/7/5
  • आपानासो विवस्वतो जनन्त उषसो भगम् . सूरा अण्वं वि तन्वते . ऋग्वेद/9/10/5
  • आपानासो विवस्वतो जिन्वन्त उषसो भगम् . सूरा अण्वं वि तन्वते.1123 Samveda/1123
  • आपान्तमन्युस्तृपलप्रभर्मा धुनिः शिमीवाञ्छरुमाँ ॠजीषी . सोमो विश्वान्यतसा वनानि नार्वागिन्द्रं प्रतिमानानि देभुः . ऋग्वेद/10/89/5
  • आपः पृणीत भेषजं वरूथं तन्वे3 मम . ज्योक्च सूर्यं दृशे . ऋग्वेद/10/9/7
  • आपः पृणीत भेषजं वरूथं तन्वे3 मम. ज्योक् च सूर्यं दृशे. ऋग्वेद/1/23/21
  • आपः पृणीत भेषजं वरूथं तन्वे3 मम. ज्योक्च सूर्यं दृशे . 3. आथर्ववेद/1/6/3
  • आपप्रुषी पार्थिवान्युरु रजो अन्तरिक्षम्. सरस्वती निदस्पातु .11. ऋग्वेद/6/61/11
  • आपप्रुषी विभावरि व्यावर्ज्योतिषा तमः. उषो अनु स्वधामव .6. ऋग्वेद/4/52/6
  • आपश्चिदस्मै पिन्वन्त पृथ्वीर्वृत्रेषु शूरा मंसन्त उग्राः .3. ऋग्वेद/7/34/3
  • आपश्चिद्धि स्वयशसः सदस्सु देवीरिन्द्रं वरुणं देवता धुः . कृष्टीरन्यो धारयति प्रविक्ता वृत्राण्यन्यो अप्रतीनि हन्ति . ऋग्वेद/7/85/3
  • आपश्चित्पिप्यु staryo̫ न गावो नक्षन्नृतं jaritaarasta.aindra. याहि वायुर्न नियुतो नोऽअच्छा त्वंहि धीभिर्दयसे वि वाजान् .18 . Yajurveda/33/18
  • आपश्चित्पिप्यु स्तर्यो न गावो नक्षन्नृतं जरितारस्त इन्द्र. याहि वायुर्न नियुतो नो अच्छा त्वं हि धीभिर्दयसे वि वाजान् . 4. आथर्ववेद/20/12/4
  • आपश्चित्पिप्युः स्तर्यो3 न गावो नक्षन्नृतं जरितारस्त इन्द्र. याहि वायुर्न नियुतो नो अच्छा त्वं हि धीभिर्दयसे नि वाजान् .4. ऋग्वेद/7/23/4
  • आपस्पुत्रासो अभि सं विशध्वमिमं जीवं जीवधन्याः समेत्य. तासां भजध्वममृतं यमाहुर्यमोदनं पचति वां जनित्री . 4. आथर्ववेद/12/3/4
  • आपतये त्वा परिपतये गृह्णामि तनूनप्त्रे शाक्वराय shakvana.aojiShThaaya. अनाधृष्टमस्यनाधृष्यं देवानामोजोऽनभिशस्त्यभिशस्तिपाऽअनभिशस्तेन्यमञ्जसा सत्यमुपगेषं स्विते मा धाः .5. Yajurveda/5/5
  • आपथयो विपथयोऽन्तस्पथा अनुपथाः. एतेभिर्मह्यं नामभिर्यज्ञं विष्टार ओहते .10. ऋग्वेद/5/52/10
  • आपये स्वाहा स्वापये स्वाहाऽपिजाय स्वाहा क्रतवे स्वाहा वसवे स्वाहाहर्पतये स्वाहाह्ने मुग्धाय स्वाहा मुग्धाय वैनंशिनाय स्वाहा vina.nshina.aaantyaayanaaya स्वाहाऽनन्त्याय भौवनाय स्वाहा भुवनस्य पतये स्वाहाऽधिपतये स्वाहा .20. Yajurveda/9/20
  • आपी वो अस्मे पितरेव पुत्रोग्रेव रुचा नृपतीव तुर्यै . इर्येव पुष्ट्यै किरणेव भुज्यै श्रुष्टीवानेव हवमा गमिष्टम् . ऋग्वेद/10/106/4
  • आप्नोतीमं लोकमाप्नोत्यमुम् . 13. आथर्ववेद/9/6/6/13
  • आपो अद्यान्वचारिषं रसेन समगस्महि . पयस्वानग्न आ गहि तं मा सं सृज वर्चसा . ऋग्वेद/10/9/9
  • आपो अद्यान्वचारिषं रसेन समगस्महि. पयस्वानग्न आ गहि तं मा सं सृज वर्चसा. ऋग्वेद/1/23/23
  • आपो अग्निं प्रहिणुत पितॄँरुपेमं यज्ञं पितरो मे जुषन्ताम्. आसीनामूर्जमुप येसचन्ते ते नो रयिं सर्ववीरं नि यच्छान् .40. आथर्ववेद/18/4/40
  • आपो अग्रं दिव्या ओषधयः. तास्ते यक्ष्ममेनस्य1मङ्गादङ्गादनीनशन् . 3. आथर्ववेद/8/7/3
  • आपो अग्रे विश्वमावन्गर्भं दधाना अमृता ऋतज्ञाः. यासु देवीष्वधि देव आसीत्कस्मै देवाय हविषा विधेम . 6. आथर्ववेद/4/2/6
  • आपो अस्मान्मातरः शुन्धयन्तु घृतेन नो घृतप्वः पुनन्तु . विश्वं हि रिप्रं प्रवहन्ति देवीरुदिदाभ्यः शुचिरा पूत एमि . ऋग्वेद/10/17/10
  • आपो अस्मान्मातरः सूदयन्तु घृतेन नो घृतप्वः᳡ पुनन्तु. विश्वं हि रिप्रं प्रवहन्ति देवीरुदिदाभ्यः शुचिरा पूत एमि . 2. आथर्ववेद/6/51/2
  • आपो भद्रा घृतमिदाप आसन्नग्नीषोमौ बिभ्रत्याप इत्ताः. तीव्रो रसो मधुपृचामरंगम आ मा प्राणेन सह वर्चसा गमेत् . 5. आथर्ववेद/3/13/5
  • आपो भूयिष्ठा इत्येको अब्रवीदग्निर्भूयिष्ठ इत्यन्यो अब्रवीत्. वधर्यन्तीं बहुभ्यः प्रैको अब्रवीदृता वदन्तश्चमसाँ अपिंशत . ऋग्वेद/1/161/9
  • आपो देवीः प्रतिगृभ्णीत भस्मैतत् स्योने कृणुध्वं सुरभाऽउ लोके. तस्मै नमन्तां जनयः सुपत्नीर्मातेव पुत्रं बिभृताप्स्वेंनत् .35 . Yajurveda/12/35
  • आपो ह यद् बृहतीर्विश्वमायन् गर्भं दधाना जनयन्तीरग्निम्. ततो देवानां समवर्त्ततासुरेकः कस्मै देवाय हविषा विधेम .25 . Yajurveda/27/25
  • आपो ह यद्बृहतीर्विश्वमायन्गर्भं दधाना जनयन्तीरग्निम् . ततो देवानां समवर्ततासुरेकः कस्मै देवाय हविषा विधेम . ऋग्वेद/10/121/7
  • आपो हि ष्ठा मयोभुवस्ता न ऊर्जे दधातन . महे रणाय चक्षसे . ऋग्वेद/10/9/1
  • आपो हि ष्ठा मयोभुवस्ता न ऊर्जे दधातन . महे रणाय चक्षसे.1837 Samveda/1837
  • आपो हि ष्ठा मयोभुवस्ता न ऊर्जे दधातन. महे रणाय चक्षसे . 1. आथर्ववेद/1/5/1
  • आपो हि ष्ठा मयोभुवस्ता na.a ऊर्जे दधातन. महे रणाय चक्षसे .14 . Yajurveda/36/14
  • आपो हि ष्ठा मयोभुवस्ता na.auurje दधातन. महे रणाय चक्षसे .50 . Yajurveda/11/50
  • आपो मौषधीमतीरेतस्या दिशः पान्तु तासु क्रमे तासु श्रये तां पुरं प्रैमि. ता मा रक्षन्तु ता मा गोपायन्तु ताभ्य आत्मानं परि ददे स्वाहा . 6. आथर्ववेद/19/17/6
  • आपो न देवीरुप यन्ति होत्रियमव पश्यन्ति विततं यथा रजः. प्राचैर्देवासः प्र णयन्ति देवयुं ब्रह्मप्रियं जोषयन्ते वरा इव . 2. आथर्ववेद/20/25/2
  • आपो न देवीरुप यन्ति होत्रियमवः पश्यन्ति विततं यथा रजः. प्राचैर्देवासः प्र णयन्ति देवयुं ब्रह्मप्रियं जोषयन्ते वराइव . ऋग्वेद/1/83/2
  • आपो न सिन्धुमभि यत्समक्षरन्त्सोमास इन्द्रं कुल्या इव ह्रदम् . वर्धन्ति विप्रा महो अस्य सादने यवं न वृष्टिर्दिव्येन दानुना . ऋग्वेद/10/43/7
  • आपो न सिन्धुमभि यत्समक्षरन्त्सोमास इन्द्रं कुल्या इव ह्रदम्. वर्धन्ति विप्रा महो अस्य सादने यवं न वृष्टिर्दिव्येन दानुना . 7. आथर्ववेद/20/17/7
  • आपो रेवतीः क्षयथा हि वस्वः क्रतुं च भद्रं बिभृथामृतं च . रायश्च स्थ स्वपत्यस्य पत्नीः सरस्वती तद्गृणते वयो धात् . ऋग्वेद/10/30/12
  • आपो वत्सं जनयन्तीर्गर्भमग्रे समैरयन्. तस्योत जायमानस्योल्ब आसीद्धिरण्ययः कस्मै देवाय हविषा विधेम .8. आथर्ववेद/4/2/8
  • आपो विद्युदभ्रं वर्षं सं वोऽवन्तु सुदानव उत्सा अजगरा उत. मरुद्भिः प्रच्युता मेघाः प्रावन्तु पृथिवीमनु . 9. आथर्ववेद/4/15/9
  • आपो यं वः प्रथमं देवयन्त इन्द्रपानमूर्मिमकृण्वतेळः. तं वो वयं शुचिमरिप्रमद्य घृतप्रुषं मधुमन्तं वनेम .1. ऋग्वेद/7/47/1
  • आपो यद्वः शोचिस्तेन तं प्रति शोचत yo3 .अस्मान्द्वेष्टि यं वयं द्विष्मः . 4. आथर्ववेद/2/23/4
  • आपो यद्वशरस्तेन तं प्रति हरत yo3 .अस्मान्द्वेष्टि यं वयं द्विष्मः . 2. आथर्ववेद/2/23/2
  • आपो यद्वस्तपस्तेन तं प्रति तपत yo3 .अस्मान्द्वेष्टि यं वयं द्विष्मः . 1. आथर्ववेद/2/23/1
  • आपो यद्वस्तेजस्तेन तमतेजसं कृणुत yo3 .अस्मान्द्वेष्टि यं वयं द्विष्मः .5. आथर्ववेद/2/23/5
  • आपो यद्वोऽर्चिस्तेन तं प्रत्यर्चत yo3 .अस्मान्द्वेष्टि यं वयं द्विष्मः . 3. आथर्ववेद/2/23/3
  • आपोऽअस्मान् मातरः शुन्धयन्तु घृतेन नो घृतप्वःं पुनन्तु. विश्वं हि रिप्रं प्रवहन्ति देवीरुदिदाभ्यः शुचिरा puuta.aemi. दीक्षातपसोस्तनूरसि तां त्वा शिवां शग्मां परिदधे भद्रं वर्णं पुष्यन् .2. Yajurveda/4/2
  • आप्रा रजांसि दिव्यानि पार्थिवा श्लोकं देवः कृणुते स्वाय धर्मणे. प्र बाहू अस्राक्सविता सवीमनि निवेशयन्प्रसुवन्नक्तुभिर्जगत् .3. ऋग्वेद/4/53/3
  • आप्रुषायन्मधुन ॠतस्य योनिमवक्षिपन्नर्क उल्कामिव द्योः . बृहस्पतिरुद्धरन्नश्मनो गा भूम्या उद्नेव वि त्वचं बिभेद . ऋग्वेद/10/68/4
  • आप्रुषायन्मधुना ऋतस्य योनिमवक्षिपन्नर्क उल्कामिव द्योः. बृहस्पतिरुद्धरन्नश्मनो गा भूम्या उद्नेव वि त्वचं बिभेद . 4. आथर्ववेद/20/16/4
  • आपूर्णो अस्य कलशः स्वाहा सेक्तेव कोशं सिषिचे पिबध्यै. समु प्रिया आववृत्रन्मदाय प्रदक्षिणिदभि सोमास इन्द्रम् . 3. आथर्ववेद/20/8/3
  • आपूर्णो अस्य कलशः स्वाहा सेक्तेव कोशं सिसिचे पिबध्यै. समु प्रिया आववृत्रन्मदाय प्रदक्षिणिदभि सोमास इन्द्रम्. ऋग्वेद/3/32/15
  • आप्यायस्व मदिन्तम सोम विश्वेभिरंशुभिः. भवा नः सप्रथस्तमः सखा वृधे .114 . Yajurveda/12/114
  • आप्यायस्व समेतु ते विश्वतः सोम वृष्ण्यम्. भवा वाजस्य सङ्गथे .112 . Yajurveda/12/112
  • आराच्छत्रुमप बाधस्व दूरमुग्रो यः शम्बः पुरुहूत तेन . अस्मे धेहि यवमद्गोमदिन्द्र कृधी धियं जरित्रे वाजरत्नाम् . ऋग्वेद/10/42/7
  • आराच्छत्रुमप बाधस्व दूरमुग्रो यः शम्बः पुरुहूत तेन. अस्मे धेहि यवमद्गोमदिन्द्र कृधी धियं जरित्रे वाजरत्नाम् . 7. आथर्ववेद/20/89/7
  • आरादरातिं निरृतिं परो ग्राहिं क्रव्यादः पिशाचान्. रक्षो यत्सर्वं दुर्भूतं तत्तम इवाप हन्मसि . 12. आथर्ववेद/8/2/12
  • आरङ्गरेव मध्वेरयेथे सारघेव गवि नीचीनबारे . कीनारेव स्वेदमासिष्विदाना क्षामेवोर्जा सूयवसात्सचेथे . ऋग्वेद/10/106/10
  • आर्चन्नत्र मरुतः सस्मिन्नाजौ विश्वे देवासो अमदन्ननु त्वा. वृत्रस्य यद्भृष्टिमता वधेन नि त्वमिन्द्र प्रत्यानं जघन्थ . ऋग्वेद/1/52/15
  • आरे अभूद्विषमरौद्विषे विषमप्रागपि. अग्निर्विषमहेर्निरधात्सोमो निरणयीत्. दंष्टारमन्वगाद्विषमहिरमृत . 26. आथर्ववेद/10/4/26
  • आरे अघा को nvi1त्था ददर्श यं युञ्जन्ति तम्वा स्थापयन्ति . नास्मै तृणं नोदकमा भरन्त्युत्तरो धुरो वहति प्रदेदिशत् . ऋग्वेद/10/102/10
  • आरे अस्मदमतिमारे अंह आरे विश्वां दुर्मतिं यन्निपासि. दोषा शिवः सहसः सूनो अग्ने यं देव आ चित्सचसे स्वस्ति .6. ऋग्वेद/4/11/6
  • आरे सा वः सुदानवो मरुत ॠञ्जती शरुः. आरे अश्मा यमस्यथ . ऋग्वेद/1/172/2
  • आरे ते गोघ्नमुत पूरुषघ्नं क्षयद्वीर सुम्नमस्मे ते अस्तु. मृळा च नो अधि च ब्रूहि देवाधा च नः शर्म यच्छ द्विबर्हाः . ऋग्वेद/1/114/10
  • aare3 .asaavasmadastu hetirdevaaso asat. aare ashmaa yamasyatha . 1. Atharvaveda/1/26/1
  • आरोहन्छुक्रो बृहतीरतन्द्रो द्वे रूपे कृणुते रोचमानः. चित्रश्चिकित्वान्महिषो वातमाया यावतो लोकानभि यद्विभाति . 42. आथर्ववेद/13/2/42
  • आरोहन्द्याममृतः प्राव मे वचः. उत्त्वा यज्ञा ब्रह्मपूता वहन्त्यध्वगतो हरयस्त्वा वहन्ति . 43. आथर्ववेद/13/1/43
  • आरोका इव घेदह तिग्मा अग्ने तव त्विषः . दद्भिर्वनानि बप्सति . ऋग्वेद/8/43/3
  • आर्षेयेषु नि दध ओदन त्वा नानार्षेयाणामप्यस्त्यत्र. अग्निर्मे गोप्ता मरुतश्च सर्वे विश्वे देवा अभि रक्षन्तु पक्वम् . 33. आथर्ववेद/11/1/33
  • आर्ष्टिषेणो होत्रमृषिर्निषीदन्देवापिर्देवसुमतिं चिकित्वान् . स उत्तरस्मादधरं समुद्रमपो दिव्या असृजद्वर्ष्या अभि . ऋग्वेद/10/98/5
  • आर्तिरवर्तिर्निरृतिः कुतो नु पुरुषेऽमतिः. राद्धिः समृद्धिरव्यृद्धिर्मतिरुदितयः कुतः . 10. आथर्ववेद/10/2/10
  • आसां पूर्वासामहसु स्वसॄणामपरा पूर्वामभ्येति पश्चात्. ताः प्रत्नवन्नव्यसीर्नूनमस्मे रेवदुच्छन्तु सुदिना उषासः . ऋग्वेद/1/124/9
  • आसन्दी रूपं राजासन्द्यै वेद्यै कुम्भी सुराधानी. antara.auttaravedyaa रूपं कारोतरो भिषक् .16 . Yajurveda/19/16
  • आसस्राणासः शवसानमच्छेन्द्रं सुचक्रे रथ्यासो अश्वाः. अभि श्रव ॠज्यन्तो वहेयुर्नू चिन्नु वायोरमृतं वि दस्येत् .3. ऋग्वेद/6/37/3
  • आशामाशां वि द्योततां वाता वान्तु दिशोदिशः. मरुद्भिः प्रच्युता मेघाः सं यन्तु पृथिवीमनु . 8. आथर्ववेद/4/15/8
  • आशानामाशापालेभ्यश्चतुर्भ्यो अमृतेभ्यः. इदं भूतस्याध्यक्षेभ्यो विधेम हविषा वयम् . 1. आथर्ववेद/1/31/1
  • आशासमानासौमनसं प्रजां सौभाग्यं रयिम्. पत्युरनुव्रता भूत्वा संनह्यस्वामृताय कम् .42. आथर्ववेद/14/1/42
  • आशरीकं विशरीकं बलासं पृष्ट्यामयम्. तक्मानं विश्वशारदमरसान् जङ्गिडस्करत् .10. आथर्ववेद/19/34/10
  • आशसनं विशसनमथो अधिविकर्तनम् . सूर्यायाः पश्य रूपाणि तानि ब्रह्मा तु शुन्धति . ऋग्वेद/10/85/35
  • आशसनंविशसनमथो अधिविकर्तनम्. सूर्यायाः पश्य रूपाणि तानि ब्रह्मोतशुम्भति .28. आथर्ववेद/14/1/28
  • आशीर्ण ऊर्जमुत सौप्रजास्त्वं दक्षं धत्तं द्रविणं सचेतसौ. जयं क्षेत्राणि सहसायमिन्द्र कृण्वानो अन्यानधरान्त्सपत्नान् . 3. आथर्ववेद/2/29/3
  • आशीत्या नवत्या याह्यर्वाङा शतेन हरिभिरुह्यमानः. अयं हि ते शुनहोत्रेषु सोम इन्द्र त्वाया परिषिक्तो मदाय. ऋग्वेद/2/18/6
  • आशिषश्च प्रशिषश्च संशिषो विशिषश्च याः. चित्तानि सर्वे संकल्पाः शरीरमनु प्राविशन् . 27. आथर्ववेद/11/8/27
  • आशृण्वन्तं यवं देवं यत्र त्वाच्छावदामसि. तदुच्छ्रयस्व द्यौरिव समुद्र इवैध्यक्षितः . 2. आथर्ववेद/6/142/2
  • आशृण्वते अदृपिताय मन्म नृचक्षसे सुमृळीकाय वेधः. देवाय शस्तिममृताय शंस ग्रावेव सोता मधुषुद्यमीळे .3. ऋग्वेद/4/3/3
  • आश्रुत्कर्ण श्रुधी हवं नूचिद्दधिष्व मे गिरः. इन्द्र स्तोममिमं मम कृष्वा युजश्चिदन्तरम्. ऋग्वेद/1/10/9
  • आशुं दधिक्रां तमु नु ष्टवाम दिवस्पृथिव्या उत चर्किराम. उच्छन्तीर्मामुषसः सूदयन्त्वति विश्वानि दुरितानि पर्षन् .1. ऋग्वेद/4/39/1
  • आशुं दूतं विवस्वतो विश्वा यश्चर्षणीरभि. आ जभ्रुः केतुमायवो भृगवाणं विशेविशे .4. ऋग्वेद/4/7/4
  • आशुभिश्चिद्यान्वि मुचाति नूनमरीरमदतमानं चिदेतोः. अह्यर्षूणां चिन्न्ययाँ अविष्यामनु व्रतं सवितुर्मोक्यागात्. ऋग्वेद/2/38/3
  • आशुः शिशानो वृषभो न भीमो घनाघनः क्षोभणश्चर्षणीनाम् . संक्रन्दनोऽनिमिष एकवीरः शतं सेना अजयत्साकमिन्द्रः . ऋग्वेद/10/103/1
  • आशुः शिशानो वृषभो न भीमो घनाघनः क्षोभणश्चर्षणीनाम् . सङ्क्रन्दनोऽनिमिष एकवीरः शतं सेना अजयत्साकमिन्द्रः.1849 Samveda/1849
  • आशुः शिशानो वृषभो न भीमो घनाघनः क्षोभणश्चर्षनीनाम्. संक्रन्दनोऽनिमिष एकवीरः शतं सेना अजयत्साकमिन्द्रः . 2. आथर्ववेद/19/13/2
  • आशुः शिशानो वृषभो न भीमो घनाघनः क्षोभणश्चर्षणीनाम्. sa.mkrandano.animiSha.aekaviiraH शतं सेनाऽअजयत् साकमिन्द्रः .33 . Yajurveda/17/33
  • आशुरर्ष बृहन्मते परि प्रियेण धाम्ना . यत्र देवा इति ब्रवन् . ऋग्वेद/9/39/1
  • आशुरर्ष बृहन्मते परि प्रियेण धाम्ना . यत्र देवा इति ब्रुवन्.898 Samveda/898
  • आशुस्त्रिवृद्भान्तः पञ्चदशो व्योमा सप्तदशो dharuNa.a एकविंशः प्रतूर्त्तिरष्टादशस्तपो navadasho.n.abhiivarttaH सविंशो वर्चो द्वाविंशः सम्भरणस्त्रयोविंशो योनिश्चतुर्विंशो गर्भाः pa~nchavi.nsha.a ओजस्त्रिणवः क्रतुरेकत्रिंशः प्रतिष्ठा त्रयस्त्रिंशो ब्रध्नस्य विष्टपं चतुस्त्रिंशो नाकः षट्त्रिंशो vivarto.n.aShTaachatvaari.nsho धर्त्रं चतुष्टोमः .23 . Yajurveda/14/23
  • आश्विनावश्वावत्येषा यातं शवीरया. गोमद्दस्रा हिरण्यवत्. ऋग्वेद/1/30/17
  • आसीनासो अरुणीनामुपस्थे रयिं धत्त दाशुषे मर्त्याय . पुत्रेभ्यः पितरस्तस्य वस्वः प्र यच्छत त इहोर्जं दधात . ऋग्वेद/10/15/7
  • आसीनासोऽअरुणीनामुपस्थे रयिं धत्त दाशुषे मर्त्याय. पुत्रेभ्यः पितरस्तस्य वस्वः प्रयच्छत ta.aihorja.m दधात .63 . Yajurveda/19/63
  • आसीनासोअरुणीनामुपस्थे रयिं धत्त दाशुषे मर्त्याय. पुत्रेभ्यः पितरस्तस्यवस्वः प्र यच्छत त इहोर्जं दधात .43. आथर्ववेद/18/3/43
  • आस्मिन्पिशङ्गमिन्दवो दधाता वेनमादिशे . यो अस्मभ्यमरावा . ऋग्वेद/9/21/5
  • आस्नस्ते गाथा अभवन्नुष्णिहाभ्यो बलं वशे. पाजस्या᳡ज्जज्ञे यज्ञ स्तनेभ्यो रश्मयस्तव . 20. आथर्ववेद/10/10/20
  • आस्नो वृकस्य वर्तिकामभीके युवं नरा नासत्यामुमुक्तम्. उतो कविं पुरुभुजा युवं ह कृपमाणमकृणुतं विचक्षे . ऋग्वेद/1/116/14
  • आसो बलासो भवतु मूत्रं भवत्वामयत्. यक्ष्माणां सर्वेषां विषं निरवोचमहं त्वत् . 10. आथर्ववेद/9/8/10
  • आस्तेयीश्च वास्तेयीश्च त्वरणाः कृपणाश्च याः. गुह्याः शुक्रा स्थूला अपस्ता बीभत्सावसादयन् . 28. आथर्ववेद/11/8/28
  • आस्थापयन्त युवतिं युवानः शुभे निमिश्लां विदथेषु पज्राम्. अर्को यद्वो मरुतो हविष्मान्गायद्गाथं सुतसोमो दुवस्यन् . ऋग्वेद/1/167/6
  • आसु ष्मा णो मघवन्निन्द्र पृत्स्व1स्मभ्यं महि वरिवः सुगं कः. अपां तोकस्य तनयस्य जेष इन्द्र सूरीन्कृणुहि स्मा नो अर्धम् .18. ऋग्वेद/6/44/18
  • आसुरी चक्रे प्रथमेदं किलासभेषजमिदं किलासनाशनम्. अनीनशत्किलासं सरूपामकरत्त्वचम् . 2. आथर्ववेद/1/24/2
  • आस्यैब्राह्मणाः स्नपनीर्हरन्त्ववीरघ्नीरुदजन्त्वापः. अर्यम्णो अग्निंपर्येतु पूषन्प्रतीक्षन्ते श्वशुरो देवरश्च .39. आथर्ववेद/14/1/39
  • आतन्वाना आयच्छन्तोऽस्यन्तो ये च धावथ. निर्हस्ताः शत्रवः स्थनेन्द्रो वोऽद्य पराशरीत् . 2. आथर्ववेद/6/66/2
  • आथर्वणाना चतुरृचेभ्यः स्वाहा . 1. आथर्ववेद/19/23/1
  • आथर्वणायाश्विना दधीचेऽश्व्यं शिरः प्रत्यैरयतम्. स वां मधु प्र वोचदृतायन्त्वाष्ट्रं यद्दस्रावपिकक्ष्यं वाम् . ऋग्वेद/1/117/22
  • आथर्वणीराङ्गिरसीर्दैवीर्मनुष्यजा उत. ओषधयः प्र जायन्ते यदा त्वं प्राण जिन्वसि . 16. आथर्ववेद/11/4/16
  • आतिष्ठ वृत्रहन् रथं युक्ता ते ब्रह्मणा हरी. अर्वाचीनं सु ते मनो ग्रावा कृणोतु वग्नुना. उपयामगृहीतोऽसीन्द्राय त्वा ShoDashina.aeSha ते योनिरिन्द्राय त्वा षोडशिने .33. Yajurveda/8/33
  • आतिष्ठन्तं परि विश्वे अभूषं छ्रियं वसानश्चरति स्वरोचिः. महत्तद्वृष्णो असुरस्य नामा विश्वरूपो अमृतानि तस्थौ . 3. आथर्ववेद/4/8/3
  • आतिष्ठन्तं परि विश्वे अभूषञ्छ्रियो वसानश्चरति स्वरोचिः. महत्तद्वृष्णो असुरस्य नामा विश्वरूपो अमृतानि तस्थौ. ऋग्वेद/3/38/4
  • आतिष्ठन्तं परि विश्वेऽअभूषञ्छ्रियो वसानश्चरति स्वरोचिः. महत्तद् वृष्णोऽअसुरस्य नामा विश्वरूपोऽअमृतानि तस्थौ .22 . Yajurveda/33/22
  • आतिथ्यरूपं मासरं महावीरस्य नग्नहुः. रूपमुपसदामेतत्तिस्रो रात्रीः सुरासुता .14 . Yajurveda/19/14
  • आत्मा देवानां भुवनस्य गर्भो यथावशं चरति देव एषः . घोषा इदस्य शृण्विरे न रूपं तस्मै वाताय हविषा विधेम . ऋग्वेद/10/168/4
  • आत्मा पितुस्तनूर्वास ओजोदा अभ्यञ्जनम् . तुरीयमिद्रोहितस्य पाकस्थामानं भोजं दातारमब्रवम् . ऋग्वेद/8/3/24
  • आत्मा ते वातो रज आ नवीनोत्पशुर्न भूर्णिर्यवसे ससवान् . अन्तर्मही बृहती रोदसीमे विश्वा ते धाम वरुण प्रियाणि . ऋग्वेद/7/87/2
  • आत्मा यज्ञस्य रंह्या सुष्वाणः पवते सुतः . प्रत्नं नि पाति काव्यम् . ऋग्वेद/9/6/8
  • आत्मानं पितरं पुत्रं पौत्रं पितामहम्. जायां जनित्रीं मातरं ये प्रियास्तानुप ह्वये . 30. आथर्ववेद/9/5/30
  • आत्मानं ते मनसारादजानामवो दिवा पतयन्तं पतंगम्. शिरो अपश्यं पथिभिः सुगेभिररेणुभिर्जेहमानं पतत्रि . ऋग्वेद/1/163/6
  • आत्मानं ते मनसारादजानामवो दिवा पतयन्तं पतङ्गम्. शिरोऽअपश्यं पथिभिः सुगेभिररेणुभिर्जेहमानं पतत्त्रि .17 . Yajurveda/29/17
  • आत्मने मे वर्चोदा वर्चसे पवस्वौजसे मे वर्चोदा वर्चसे पवस्वायुषे मे वर्चोदा वर्चसे पवस्व विश्वाभ्यो मे प्रजाभ्यो वर्चोदसौ वर्चसे पवेथाम् .28. Yajurveda/7/28
  • आत्मन्नुपस्थे न वृकस्य लोम मुखे श्मश्रूणि न व्याघ्रलोम. केशा न शीर्षन् यशसे श्रियै शिखा सिंहस्य लोम त्विषिरिन्द्रियाणि .92 . Yajurveda/19/92
  • आत्मन्वन्नभो दुह्यते घृतं पय ॠतस्य नाभिरमृतं वि जायते . समीचीनाः सुदानवः प्रीणन्ति तं नरो हितमव मेहन्ति पेरवः . ऋग्वेद/9/74/4
  • आत्मन्वत्युर्वरा नारीयमागन्तस्यां नरो वपत बीजमस्याम्. सा वःप्रजां जनयद्वक्षणाभ्यो बिभ्रती दुग्धमृषभस्य रेतः .14. आथर्ववेद/14/2/14
  • आतोदिनौ नितोदिनावथो संतोदिनावुत. अपि नह्याम्यस्य मेढ्रं य इतः स्त्री पुमाञ्जभार .3. आथर्ववेद/7/95/3
  • आत्सोम इन्द्रियो रसो वज्रः सहस्रसा भुवत् . उक्थं यदस्य जायते . ऋग्वेद/9/47/3
  • आवामगन्त्सुमतिर्वाजिनीवसू न्य᳡श्विना हृत्सु कामा अरंसत. अभूतं गोपामिथुना शुभस्पती प्रिया अर्यम्णो दुर्याँ अशीमहि .5. आथर्ववेद/14/2/5
  • आवदंस्त्वं शकुने भद्रमा वद तूष्णीमासीनः सुमतिं चिकिद्धि नः. यदुत्पतन्वदसि कर्करिर्यथा बृहद्वदेम विदथे सुवीराः. ऋग्वेद/2/43/3
  • आवदिन्द्रं यमुना तृत्सवश्च प्रात्र भेदं सर्वताता मुषायत्. अजासश्च शिग्रवो यक्षवश्च बलिं शीर्षाणि जभ्रुरश्व्यानि .19. ऋग्वेद/7/18/19
  • आवः कुत्समिन्द्र यस्मिञ्चाकन्प्रावो युध्यन्तं वृषभं दशद्युम् . शफच्युतो रेणुर्नक्षत द्यामुच्छ्वैत्रेयो नृषाह्याय तस्थौ . ऋग्वेद/1/33/14
  • आवः शमं वृषभं तुग्र्यासु क्षेत्रजेषे मघवञ्छ्वित्र्यं गाम् . ज्योक् चिदत्र तस्थिवांसो अक्रञ्छत्रूयतामधरा वेदनाकः . ऋग्वेद/1/33/15
  • आवहन्ती पोष्या वार्याणि चित्रं केतुं कृणुते चेकिताना. ईयुषीणामुपमा शश्वतीनां विभातीनां प्रथमोषा व्यश्वैत् . ऋग्वेद/1/113/15
  • आवहन्त्यरुणीर्ज्योतिषागान्मही चित्रा रश्मिभिश्चेकिताना. प्रबोधयन्ती सुविताय देव्यु1षा ईयते सुयुजा रथेन .3. ऋग्वेद/4/14/3
  • आवर्वृततीरध नु द्विधारा गोषुयुधो न नियवं चरन्तीः . ॠषे जनित्रीर्भुवनस्य पत्नीरपो वन्दस्व सवृधः सयोनीः . ऋग्वेद/10/30/10
  • आवतस्त आवतः परावतस्त आवतः. इहैव भव मा नु गा मा पूर्वाननु गाः पितॄनसुं बध्नामि ते दृढम् . 1. आथर्ववेद/5/30/1
  • आविः सन्निहितं गुहा जरन्नाम महत्पदम्. तत्रेदं सर्वमार्पितमेजत्प्राणत्प्रतिष्ठितम् . 6. आथर्ववेद/10/8/6
  • आविरात्मानं कृणुते यदा स्थाम जिघांसति. अथो ह ब्रह्मभ्यो वशा याच्ञाय कृणुते मनः . 30. आथर्ववेद/12/4/30
  • आविरभून्महि माघोनमेषां विश्वं जीवं तमसो निरमोचि . महि ज्योतिः पितृभिर्दत्तमागादुरुः पन्था दक्षिणाया अदर्शि . ऋग्वेद/10/107/1
  • आविर्मर्या आ वाजं वाजिनो अग्मं देवस्य सवितुः सवम् . स्वर्गां अर्वन्तो जयत.435 Samveda/435
  • aavirmaryaa.aaavitto.aagnirgRRihapatiraavitta.aindro वृद्धश्रवाऽआवित्तौ मित्रावरुणौ धृतव्रतावावित्तः पूषा विश्ववेदाऽआवित्ते द्यावापृथिवी विश्वशम्भुवावावित्तादितिरुरुशर्मा .9. Yajurveda/10/9
  • आविशन्कलशं सुतो विश्वा अर्षन्नभि श्रियः . इन्दुरिन्द्राय धीयते.489 Samveda/489
  • आविशन्कलशं सुतो विश्वा अर्षन्नभि श्रियः . शूरो न गोषु तिष्ठति . ऋग्वेद/9/62/19
  • आविष्कृणुष्व रूपाणि मात्मानमप गूहथाः. अथो सहस्रचक्षो त्वं प्रति पश्याः किमीदिनः . 5. आथर्ववेद/4/20/5
  • आविष्टिताघविषा पृदाकूरिव चर्मणा. सा ब्राह्मणस्य राजन्य तृष्टैषा गौरनाद्या . 3. आथर्ववेद/5/18/3
  • आविष्ट्यो वर्धते चारुरासु जिह्मानामूर्ध्वः स्वयशा उपस्थे. उभे त्वष्टुर्बिभ्यतुर्जायमानात्प्रतीची सिंहं प्रति जोषयेते . ऋग्वेद/1/95/5
  • आविवासन्परावतो अथो अर्वावतः सुतः . इन्द्राय सिच्यते मधु . ऋग्वेद/9/39/5
  • आविवासन्परावतो अथो अर्वावतः सुतः . इन्द्राय सिच्यते मधु.902 Samveda/902
  • आवो यस्य द्विबर्हसोऽर्केषु सानुषगसत्. आजाविन्द्रस्येन्दो प्रावो वाजेषु वाजिनम् . ऋग्वेद/1/176/5
  • aaya vanenatii janii . 8. Atharvaveda/20/131/8
  • आयं गौः पृश्निरक्रमीदसदन् मातरं पुरः. पितरं च प्रयन्त्स्वः .6. Yajurveda/3/6
  • आयं गौः पृश्निरक्रमीदसदन्मातरं पुरः . पितरं च प्रयन्त्स्वः . ऋग्वेद/10/189/1
  • आयं गौः पृश्निरक्रमीदसदन्मातरं पुरः . पितरं च प्रयन्त्स्वः.1376 Samveda/1376
  • आयं गौः पृश्निरक्रमीदसदन्मातरं पुरः . पितरं च प्रयन्त्स्वः.630 Samveda/630
  • आयं गौः पृश्निरक्रमीदसदन्मातरं पुरः. पितरं च प्रयन्त्स्वः . 1. आथर्ववेद/6/31/1
  • आयं गौः पृश्निरक्रमीदसदन्मातरं पुरः. पितरं च प्रयन्त्स्व᳡H . 4. आथर्ववेद/20/48/4
  • आयं जना अभिचक्षे जगामेन्द्रः सखायं सुतसोममिच्छन्. वदन्ग्रावाव वेदिं भ्रियाते यस्य जीरमध्वर्यवश्चरन्ति .12. ऋग्वेद/5/31/12
  • आयासाय स्वाहा प्रायासाय स्वाहा संयासाय स्वाहा वियासाय स्वाहोद्यासाय स्वाहा. शुचे स्वाहा शोचते स्वाहा शोचमानाय स्वाहा शोकाय स्वाहा .11 . Yajurveda/39/11
  • aayaatvindro.avasa.aupa na.aiha स्तुतः सधमादस्तु शूरः. वावृधानस्तविषीर्यस्य पूर्वीर्द्यौर्न क्षत्रमभिभूति पुष्यात् .47 . Yajurveda/20/47
  • आयजी वाजसातमा ता hyu1च्चा विजर्भृतः. हरीइवान्धांसि बप्सता. ऋग्वेद/1/28/7
  • आयमद्य सुकृतं प्रातरिच्छन्निष्टेः पुत्रं वसुमता रथेन. अंशोः सुतं पायय मत्सरस्य क्षयद्वीरं वर्धय सूनृताभिः . ऋग्वेद/1/125/3
  • आयमगन्पर्णमणिर्बली बलेन प्रमृणन्त्सपत्नान्. ओजो देवानां पय ओषधीनां वर्चसा मा जिन्वत्वप्रयावन् . 1. आथर्ववेद/3/5/1
  • आयमगन्त्संवत्सरः पतिरेकाष्टके तव. सा न आयुष्मतीं प्रजां रायस्पोषेण सं सृज . 8. आथर्ववेद/3/10/8
  • आयमगन्त्सविता क्षुरेणोष्णेन वाय उदकेनेहि. आदित्या रुद्रा वसव उन्दन्तु सचेतसः सोमस्य राज्ञो वपत प्रचेतसः . 1. आथर्ववेद/6/68/1
  • आयमगन्युवा भिषक्पृश्निहापराजितः. स वै स्वजस्य जम्भन उभयोर्वृश्चिकस्य च . 15. आथर्ववेद/10/4/15
  • आयने ते परायणे दूर्वा रोहन्तु पुष्पिणीः . ह्रदाश्च पुण्डरीकाणि समुद्रस्य गृहा इमे . ऋग्वेद/10/142/8
  • आयने ते परायणे दूर्वा रोहन्तु पुष्पिणीः. उत्सो वा तत्र जायतां ह्रदो वा पुण्डरीकवान् . 1. आथर्ववेद/6/106/1
  • आयन्तारं महि स्थिरं पृतनासु श्रवोजितम् . भूरेरीशानमोजसा . ऋग्वेद/8/32/14
  • आयोष्ट्वा सदने सादयाम्यवतश्छायायां समुद्रस्य हृदये. रश्मीवतीं भास्वतीमा या द्यां भास्या पृथिवीमोर्वन्तरिक्षम् .63 . Yajurveda/15/63
  • आयुरस्मै धेहि जातवेदः प्रजां त्वष्टरधिनिधेह्यस्मै. रायस्पोषं सवितरा सुवास्मै शतं जीवाति शरदस्तवायम् . 2. आथर्ववेद/2/29/2
  • आयुरस्यायुर्मे दाः स्वाहा . 4. आथर्ववेद/2/17/4
  • आयुर्दा अग्ने जरसं वृणानो घृतप्रतीको घृतपृष्ठो अग्ने. घृतं पीत्वा मधु चारु गव्यं पितेव पुत्रानभि रक्षतादिमम् . 1. आथर्ववेद/2/13/1
  • आयुर्ददं विपश्चितं श्रुतां कण्वस्य वीरुधम्. आभारिषं विश्वभेषजीमस्यादृष्टान्नि शमयत् . 3. आथर्ववेद/6/52/3
  • आयुर्मे पाहि प्राणं मे पाह्यपानं मे पाहि व्यानं मे पाहि चक्षुर्मे पाहि श्रोत्रं मे पाहि वाचं मे पिन्व मनो मे जिन्वात्मानं मे पाहि ज्योतिर्मे यच्छ .17 . Yajurveda/14/17
  • आयुर्विश्वायुः परि पासति त्वा पूषा त्वा पातु प्रपथे पुरस्तात् . यत्रासते सुकृतो यत्र ते ययुस्तत्र त्वा देवः सविता दधातु . ऋग्वेद/10/17/4
  • आयुर्विश्वायुः परि पातु त्वा पूषा त्वा पातु प्रपथे purastaat.yatraasate सुकृतो यत्र त ईयुस्तत्र त्वा देवः सविता दधातु .55. आथर्ववेद/18/2/55
  • आयुर्यज्ञेन कल्पतां प्राणो यज्ञेन कल्पतां चक्षुर्यज्ञेन कल्पतां श्रोत्रं यज्ञेन कल्पतां पृष्ठं यज्ञेन कल्पतां यज्ञो यज्ञेन कल्पताम्. प्रजापतेः प्रजाऽअभूम स्वंर्देवाऽअगन्मामृताऽअभूम .21. Yajurveda/9/21
  • आयुर्यज्ञेन कल्पतां प्राणो यज्ञेन कल्पतां चक्षुर्यज्ञेन कल्पतां श्रोत्रं यज्ञेन कल्पतां वाग्यज्ञेन कल्पतां मनो यज्ञेन कल्पतामात्मा यज्ञेन कल्पतां ब्रह्मा यज्ञेन कल्पतां ज्योतिर्यज्ञेन कल्पतां स्वंर्यज्ञेन कल्पतां पृष्ठं यज्ञेन कल्पतां यज्ञो यज्ञेन कल्पताम्. स्तोमश्च yajushcha.aRRik च साम च बृहच्च रथन्तरञ्च. स्वर्देवाऽअगन्मामृताऽअभूम प्रजापतेः प्रजाऽअभूम वेट् स्वाहा .29 . Yajurveda/18/29
  • आयुर्यज्ञेन कल्पतां स्वाहा प्राणो यज्ञेन कल्पतां स्वाहाऽपानो यज्ञेन कल्पतां स्वाहा व्यानो यज्ञेन कल्पतां स्वाहोदानो यज्ञेन कल्पतां स्वाहा समानो यज्ञेन कल्पतां स्वाहा चक्षुर्यज्ञेन कल्पतां स्वाहा श्रोत्रं यज्ञेन कल्पतां स्वाहा वाग्यज्ञेन कल्पतां स्वाहा मनो यज्ञेन कल्पतां स्वाहाऽऽत्मा यज्ञेन कल्पतां स्वाहा ब्रह्मा यज्ञेन कल्पतां स्वाहा ज्योतिर्यज्ञेन कल्पतां स्वाहा स्वंर्यज्ञेन कल्पतां स्वाहा पृष्ठं यज्ञेन कल्पतां स्वाहा यज्ञो यज्ञेन कल्पतां स्वाहा .33 . Yajurveda/22/33
  • आयुर्यत्ते अतिहितं पराचैरपानः प्राणः पुनरा ताविताम्. अग्निष्टदाहार्निरृतेरुपस्थात्तदात्मनि पुनरा वेशयामि ते . 3. आथर्ववेद/7/53/3
  • आयुषायुष्कृतां जीवायुष्माञ्जीव मा मृथाः. प्राणेनात्मन्वतां जीव मा मृत्योरुदगा वशम् . 8. आथर्ववेद/19/27/8
  • आयुश्च रूपं च नाम च कीर्तिश्च प्राणश्चापानश्च चक्षुश्च श्रोत्रं च . 9. आथर्ववेद/12/5/9
  • आयुषे त्वा वर्चसे त्वौजसे च बलाय च. यथा हिरण्यतेजसा विभासासि जनाँ अनु . 3. आथर्ववेद/19/26/3
  • आयुष्मानग्ने हविषा वृधानो घृतप्रतीको घृतयोनिरेधि. घृतं पीत्वा मधु चारु गव्यं पितेव पुत्रमभि रक्षतादिमान्त्स्वाहा .17 . Yajurveda/35/17
  • आयुष्मतामायुष्कृतां प्राणेन जीव मा मृथाः. vya1हं सर्वेण पाप्मना वि यक्ष्मेण समायुषा . 8. आथर्ववेद/3/31/8
  • आयुषोऽसि प्रतरणं विप्रं भेषजमुच्यसे. तदाञ्जन त्वं शन्ताते शमापो अभयं कृतम् . 1. आथर्ववेद/19/44/1
  • आयुष्यंं वर्च्चस्यंं रायस्पोषमौद्भिदम्. इदं हिरण्यं वर्च्चस्वज्जैत्रायाविशतादु माम् .50 . Yajurveda/34/50
  • आङ्गिरसानामाद्यैः पञ्चानुवाकैः स्वाहा . 1. आथर्ववेद/19/22/1
  • आञ्जनं पृथिव्यां जातं भद्रं पुरुषजीवनम्. कृणोत्वप्रमायुकं रथजूतिमनागसम् . 3. आथर्ववेद/19/44/3
  • आञ्जनगन्धिं सुरभिं बह्वन्नामकृषीवलाम् . प्राहं मृगाणां मातरमरण्यानिमशंसिषम् . ऋग्वेद/10/146/6
  • आञ्जनस्य मदुघस्य कुष्ठस्य नलदस्य च. तुरो भगस्य हस्ताभ्यामनुरोधनमुद्भरे .3. आथर्ववेद/6/102/3
  • अभागः सन्नप परेतो अस्मि तव क्रत्वा तविषस्य प्रचेतः . तं त्वा मन्यो अक्रतुर्जिहीळाहं स्वा तनूर्बलदेयाय मेहि . ऋग्वेद/10/83/5
  • अभागः सन्नप परेतो अस्मि तव क्रत्वा तविषस्य प्रचेतः. तं त्वा मन्यो अक्रतुर्जिहीडाहं स्वा तनूर्बलदावा न एहि . 5. आथर्ववेद/4/32/5
  • अभयं द्यावापृथिवी इहास्तु नोऽभयं सोमः सविता नः कृणोतु. अभयं नोऽस्तूर्व1न्तरिक्षं सप्तऋषीणां च हविषाभयं नो अस्तु . 1. आथर्ववेद/6/40/1
  • अभयं मित्रादभयममित्रादभयं ज्ञातादभयं पुरो यः. अभयं नक्तमभयं दिवा नः सर्वा आशा मम मित्रं भवन्तु .6. आथर्ववेद/19/15/6
  • अभयं मित्रावरुणाविहास्तु नोऽर्चिषात्त्रिणो नुदतं प्रतीचः. मा ज्ञातारं मा प्रतिष्ठां विदन्त मिथो विघ्नाना उप यन्तु मृत्युम् .3. आथर्ववेद/6/32/3
  • अभयं नः करत्यन्तरिक्षमभयं द्यावापृथिवी उभे इमे. अभयं पश्चादभयं पुरस्तादुत्तरादधरादभयं नो अस्तु . 5. आथर्ववेद/19/15/5
  • अभि ब्रह्मीरनूषत यह्वीॠतस्य मातरः . मर्मृज्यन्ते दिवः शिशुम् . ऋग्वेद/9/33/5
  • अभि ब्रह्मीरनूषत यह्वीरृतस्य मातरः . मर्जयन्तीर्दिवः शिशुम्.870 Samveda/870
  • अभि द्रोणानि बभ्रवः शुक्रा ॠतस्य धारया . वाजं गोमन्तमक्षरन् . ऋग्वेद/9/33/2
  • अभि द्रोणानि बभ्रवः शुक्रा ऋतस्य धारया . वाजं गोमन्तमक्षरन्.765 Samveda/765
  • अभि द्विजन्मा त्री रोचनानि विश्वा रजां सि शुशुचानो अस्थात् . होता यजिष्ठो अपां सधस्थे.1775 Samveda/1775
  • अभि द्विजन्मा त्री रोचनानि विश्वा रजांसि शुशुचानो अस्थात्. होता यजिष्ठो अपां सधस्थे . ऋग्वेद/1/149/4
  • अभि द्विजन्मा त्रिवृदन्नमृज्यते संवत्सरे वावृधे जग्धमीं पुनः. अन्यस्यासा जिह्वया जेन्यो वृषा nya1न्येन वनिनो मृष्ट वारणः . ऋग्वेद/1/140/2
  • अभि द्यां महिना भुवमभी3मां पृथिवीं महीम् . कुवित्सोमस्यापामिति . ऋग्वेद/10/119/8
  • अभि द्युभ्नं बृहद्यश इषस्पते दीदिहि देव देवयुम् . वि कोशं मध्यमं युव.1011 Samveda/1011
  • अभि द्युम्नं बृहद्यश इषस्पते दिदीहि देव देवयुः . वि कोशं मध्यमं युव . ऋग्वेद/9/108/9
  • अभि द्युम्नं बृहद्यश इषस्पते दिदीहि देव देवयुम् . वि कोशं मध्यमं युव.579 Samveda/579
  • अभि द्युम्नानि वनिन इन्द्रं सचन्ते अक्षिता. पीत्वी सोमस्य वावृधे . 7. आथर्ववेद/20/6/7
  • अभि द्युम्नानि वनिन इन्द्रं सचन्ते अक्षिता. पीत्वी सोमस्य वावृधे. ऋग्वेद/3/40/7
  • अभि गावो अधन्विषुरापो न प्रवता यतीः . पुनाना इन्द्रमाशत . ऋग्वेद/9/24/2
  • अभि गावो अधन्विषुरापो न प्रवता यतीः . पुनाना इन्द्रमाशत.962 Samveda/962
  • अभि गावो अनूषत योषा जारमिव प्रियम् . अगन्नाजिं यथा हितम् . ऋग्वेद/9/32/5
  • अभि गन्धर्वमतृणदबुध्नेषु रजस्स्वा . इन्द्रो ब्रह्मभ्य इद्वृधे . ऋग्वेद/8/77/5
  • अभि गव्यानि वीतये नृम्णा पुनानो अर्षसि . सनद्वाजः परि स्रव . ऋग्वेद/9/62/23
  • अभि गव्यानि वीतये नृम्णा पुनानो अर्षसि . सनद्वाजः परि स्रव.1062 Samveda/1062
  • अभि गोत्राणि सहसा गाहमानोऽदाय उग्रः शतमन्युरिन्द्रः. दुश्च्यवनः पृतनाषाडयोध्यो.अस्माकं सेना अवतु प्र युत्सु . 7. आथर्ववेद/19/13/7
  • अभि गोत्राणि सहसा गाहमानोऽदयो वीरः शतमन्युरिन्द्रः . दुश्च्यवनः पृतनाषाडयुध्यो3.अस्माकं सेना अवतु प्र युत्सु.1855 Samveda/1855
  • अभि गोत्राणि सहसा गाहमानोऽदयो वीरः शतमन्युरिन्द्रः . दुश्च्यवनः पृतनाषाळयुध्यो3.अस्माकं सेना अवतु प्र युत्सु . ऋग्वेद/10/103/7
  • अभि गोत्राणि सहसा गाहमानोऽदयो वीरः शतमन्युरिन्द्रः. दुश्च्यवनः pRRitanaaShaaDayudhyo.n.aasmaaka.n सेना अवतु प्र युत्सु .39 . Yajurveda/17/39
  • अभि हि सत्य सोमपा उभे बभूथ रोदसी . इन्द्रासि सुन्वतो वृधः पतिर्दिवः . ऋग्वेद/8/98/5
  • अभि हि सत्य सोमपा उभे बभूथ रोदसी . इन्द्रासि सुन्वतो वृधः पतिर्दिवः.1248 Samveda/1248
  • अभि हि सत्य सोमपा उभे बभूथ रोदसी. इन्द्रासि सुन्वतो वृधः पतिर्दिवः . 2. आथर्ववेद/20/64/2
  • अभि जैत्रीरसचन्त स्पृधानं महि ज्योतिस्तमसो निरजानन्. तं जानतीः प्रत्युदायन्नुषासः पतिर्गवामभवदेक इन्द्रः. ऋग्वेद/3/31/4
  • अभि कण्वा अनूषतापो न प्रवता यतीः . इन्द्रं वनन्वती मतिः . ऋग्वेद/8/6/34
  • अभि क्रन्द स्तनय गर्भमा धा उदन्वता परि दीया रथेन. दृतिं सु कर्ष विषितं न्यञ्चं समा भवन्तूद्वतो निपादाः .7. ऋग्वेद/5/83/7
  • अभि क्रन्द स्तनयार्दयोदधिं भूमिं पर्जन्य पयसा समङ्धि. त्वया सृष्टं बहुलमैतु वर्षमाशारैषी कृशगुरेत्वस्तम् . 6. आथर्ववेद/4/15/6
  • अभि क्रत्वेन्द्र भूरध ज्मन्न ते विव्यङ्महिमानं रजांसि. स्वेना हि वृत्रं शवसा जघन्थ न शत्रुरन्तं विविदद्युधा ते .6. ऋग्वेद/7/21/6
  • अभि क्षिपः समग्मत मर्जयन्तीरिषस्पतिम् . पृष्ठा गृभ्णत वाजिनः . ऋग्वेद/9/14/7
  • अभि न इळा यूथस्य माता स्मन्नदीभिरुर्वशी वा गृणातु. उर्वशी वा बृहद्दिवा गृणानाभ्यूर्ण्वाना प्रभृथस्यायोः .19. ऋग्वेद/5/41/19
  • अभि नो देवीरवसा महः शर्मणा नृपत्नीः. अच्छिन्नपत्राः सचन्ताम्. ऋग्वेद/1/22/11
  • अभि नो नर्यं वसु वीरं प्रयतदक्षिणम्. वामं गृहपतिं नय .2. ऋग्वेद/6/53/2
  • अभि नो वाजसातमं रयिमर्ष पुरुस्पृहम् . इन्दो सहस्रभर्णसं तुविद्युम्नं विभ्वासहम् . ऋग्वेद/9/98/1
  • अभि प्र भर धृषता धृषन्मनः श्रवश्चित्ते असद्बृहत् . अर्षन्त्वापो जवसा वि मातरो हनो वृत्रं जया स्वः . ऋग्वेद/8/89/4
  • अभि प्र दद्रुर्जनयो न गर्भं रथाइव प्र ययुः साकमद्रयः. अतर्पयो विसृत उब्ज ऊर्मीन्त्वं वृताँ अरिणा इन्द्र सिन्धून् .5. ऋग्वेद/4/19/5
  • अभि प्र गोपतिं गिरेन्द्रमर्च यथा विदे . सूनुं सत्यस्य सत्पतिम्.1489 Samveda/1489
  • अभि प्र गोपतिं गिरेन्द्रमर्च यथा विदे . सूनुं सत्यस्य सत्पतिम्.168 Samveda/168
  • अभि प्र गोपतिं गिरेन्द्रमर्च यथा विदे . सूनुं सत्यस्य सत्पतिम् . ऋग्वेद/8/69/4
  • अभि प्र गोपतिं गिरेन्द्रमर्च यथा विदे. सूनुं सत्यस्य सत्पतिम् . 1. आथर्ववेद/20/92/1
  • अभि प्र गोपतिं गिरेन्द्रमर्च यथा विदे. सूनुं सत्यस्य सत्पतिम् . 4. आथर्ववेद/20/22/4
  • अभि प्र स्थाताहेव यज्ञं यातेव पत्मन्त्मना हिनोत .5. ऋग्वेद/7/34/5
  • अभि प्र वः सुराधसमिन्द्रमर्च यथा विदे . यो जरितृभ्यो मघवा पुरूवसुः सहस्रेणेव शिक्षति . ऋग्वेद/8/49/1
  • अभि प्र वः सुराधसमिन्द्रमर्च यथा विदे . यो जरितृभ्यो मघवा पुरूवसुः सहस्रेणेव शिक्षति.235 Samveda/235
  • अभि प्र वः सुराधसमिन्द्रमर्च यथा विदे . यो जरितृभ्यो मघवा पुरूवसुः सहस्रेणेव शिक्षति.811 Samveda/811
  • अभि प्र वः सुराधसमिन्द्रमर्च यथा विदे. यो जरितृभ्यो मघवा पुरूवसुः सहस्रेणेव शिक्षति . 1. आथर्ववेद/20/51/1
  • अभि प्रवन्त समनेव योषाः कल्याण्यः1 स्मयमानासो अग्निम्. घृतस्य धाराः समिधो नसन्त ता जुषाणो हर्यति जातवेदाः .8. ऋग्वेद/4/58/8
  • अभि प्रयां सि वाहसा दाश्वां अश्नोति मर्त्यः . क्षयं पावकशोचिषः.1557 Samveda/1557
  • अभि प्रयांसि सुधितानि हि ख्यो नि त्वा दधीत रोदसी यजध्यै. अवा नो मघवन्वाजसातावग्ने विश्वानि दुरिता तरेम ता तरेम तवावसा तरेम .15. ऋग्वेद/6/15/15
  • अभि प्रयांसि वाहसा दाश्वाँ अश्नोति मर्त्यः. क्षयं पावकशोचिषः. ऋग्वेद/3/11/7
  • अभि प्रेहि दक्षिणतो भवा मेऽधा वृत्राणि जङ्घनाव भूरि . जुहोमि ते धरुणं मध्वो अग्रमुभा उपांशु प्रथमा पिबाव . ऋग्वेद/10/83/7
  • अभि प्रेहि दक्षिणतो भवा नोऽधा वृत्राणि जङ्घनाव भूरि. जुहोमि ते धरुणं मध्वो अग्रमुभावुपांशु प्रथमा पिबाव . 7. आथर्ववेद/4/32/7
  • अभि प्रेहि माप वेन उग्रश्चेत्ता सपत्नहा. आ तिष्ठ मित्रवर्धन तुभ्यं देवा अधि ब्रुवन् . 2. आथर्ववेद/4/8/2
  • अभि प्रियं दिवस्पदमध्वर्युभिर्गुहा हितम् . सूरः पस्यति चक्षसा.1127 Samveda/1127
  • अभि प्रिया दिवः कविर्विप्रः स धारया सुतः . सोमो हिन्वे परावति.1204 Samveda/1204
  • अभि प्रिया दिवस्पदा सोमो हिन्वानो अर्षति . विप्रस्य धारया कविः . ऋग्वेद/9/12/8
  • अभि प्रिया दिवस्पदमध्वर्युभिर्गुहा हितम् . सूरः पश्यति चक्षसा . ऋग्वेद/9/10/9
  • अभि प्रिया मरुतो या वो अश्व्या हव्या मित्र प्रयाथन . आ बर्हिरिन्द्रो वरुणस्तुरा नर आदित्यासः सदन्तु नः . ऋग्वेद/8/27/6
  • अभि प्रियाणि काव्या विश्वा चक्षाणो अर्षति . हरिस्तुञ्जान आयुधा . ऋग्वेद/9/57/2
  • अभि प्रियाणि काव्या विश्वा चक्षाणो अर्षति . हरिस्तुञ्जान आयुधा.1762 Samveda/1762
  • अभि प्रियाणि पवते चनोहितो नामानि यह्वो अधि येषु वर्धते . आ सूर्यस्य बृहतो बृहन्नधि रथं विष्वञ्चमरुहद्विचक्षणः . ऋग्वेद/9/75/1
  • अभि प्रियाणि पवते चनोहितो नामानि यह्वो अधि येषु वर्धते . आ सूर्यस्य बृहतो बृहन्नधि रथं विष्वञ्चमरुहद्विचक्षणः.554 Samveda/554
  • अभि प्रियाणि पवते चनोहितो नामानि यह्वो अधि येषु वर्धते . आ सूर्यस्य बृहतो बृहन्नधि रथं विष्वञ्चमरुहद्विचक्षणः.700 Samveda/700
  • अभि प्रियाणि पवते पुनानो देवो देवान्त्स्वेन रसेन पृञ्चन् . इन्दुर्धर्माण्यृतुथा वसानो दश क्षिपो अव्यत सानो अव्ये . ऋग्वेद/9/97/12
  • अभि श्यावं न कृशनेभिरश्वं नक्षत्रेभिः पितरो द्यामपिंशन् . रात्र्यां तमो अदधुर्ज्योतिरहन्बृहस्पतिर्भिनदद्रिं विदद्गाः . ऋग्वेद/10/68/11
  • अभि श्यावं न कृशनेभिरश्वं नक्षत्रेभिः पितरो द्यामपिंशन्. रात्र्यां तमो अदधुर्ज्योतिरहन्बृहस्पतिर्भिनदद्रिं विदद्गाः . 11. आथर्ववेद/20/16/11
  • अभि सिध्मो अजिगादस्य शत्रून्वि तिग्मेन वृषभेणा पुरोऽभेत् . सं वज्रेणासृजद्वृत्रमिन्द्रः प्र स्वां मतिमतिरच्छाशदानः . ऋग्वेद/1/33/13
  • अभि सोमास आयवः पवन्ते मद्यं मदम् . अभि कोशं मधुश्चुतम् . ऋग्वेद/9/23/4
  • अभि सोमास आयवः पवन्ते मद्यं मदम् . समुद्रस्याधि विष्टपे मनीषिणो मत्सरासो मदच्युतः.518 Samveda/518
  • अभि सोमास आयवः पवन्ते मद्यं मदम् . समुद्रस्याधि विष्टपे मनीषिणो मत्सरासो मदच्युतः.856 Samveda/856
  • अभि सोमास आयवः पवन्ते मद्यं मदम् . समुद्रस्याधि विष्टपि मनीषिणो मत्सरासः स्वर्विदः . ऋग्वेद/9/107/14
  • अभि सूयवसं नय न नवज्वारो अध्वने . पूषन्निह क्रतुं विदः . ऋग्वेद/1/42/8
  • अभि सुवानास इन्दवो वृष्टयः पृथिवीमिव . इन्द्रं सोमासो अक्षरन् . ऋग्वेद/9/17/2
  • अभि स्वपूभिर्मिथो वपन्त वातस्वनसः श्येना अस्पृध्रन् .3. ऋग्वेद/7/56/3
  • अभि स्वरन्तु ये तव रुद्रासः सक्षत श्रियम् . उतो मरुत्वतीर्विशो अभि प्रयः . ऋग्वेद/8/13/28
  • अभि स्ववृष्टिं मदे अस्य युध्यतो रघ्वीरिव प्रवणे सस्रुरूतयः. इन्द्रो यद्वज्री धृषमाणो अन्धसा भिनद्वलस्य परिधीँरिव त्रितः . ऋग्वेद/1/52/5
  • अभि तं निरृतिर्धत्तामश्वमिवाश्वाभिधान्या. मल्वो यो मह्यं क्रुध्यति स उ पाशान्न मुच्यते . 10. आथर्ववेद/4/36/10
  • अभि तष्टेव दीधया मनीषामत्यो न वाजी सुधुरो जिहानः. अभि प्रियाणि मर्मृशत्पराणि कवीँरिच्छामि संदृशे सुमेधाः. ऋग्वेद/3/38/1
  • अभि ते मधुना पयोऽथर्वाणो अशिश्रयुः . देवं देवाय देवयु . ऋग्वेद/9/11/2
  • अभि ते मधुना पयोऽथर्वाणो अशिश्रयुः . देवं देवाय देवयु.652 Samveda/652
  • अभि तेऽधां सहमानामुप तेऽधां सहीयसीम्. मामनु प्र ते मनो वत्सं गौरिव धावतु पथा वारिव धावतु .6. आथर्ववेद/3/18/6
  • अभि तिष्ठामि ते मन्युं पार्ष्ण्या प्रपदेन च. यथावशो न वादिषो मम चित्तमुपायसि . 3. आथर्ववेद/6/42/3
  • अभि त्रिपृष्ठं वृषणं वयोधामाङ्गोषिणमवावशंत वाणीः . वना वसानो वरुणो न सिन्धुर्वि रत्नधा दयते वार्याणि.1408 Samveda/1408
  • अभि त्रिपृष्ठं वृषणं वयोधामाङ्गोषिणमवावशन्त वाणीः . वना वसानो वरुणो न सिन्धूर्वि रत्नधा दयते वार्याणि.528 Samveda/528
  • अभि त्रिपृष्ठं वृषणं वयोधामाङ्गूषाणामवावशन्त वाणीः . वना वसानो वरुणो न सिन्धून्वि रत्नधा दयते वार्याणि . ऋग्वेद/9/90/2
  • अभि त्वा देव सवितरीशानं वार्याणाम्. सदावन्भागमीमहे. ऋग्वेद/1/24/3
  • अभि त्वा देवः सविताभि सोमो अवीवृधत्. अभि त्वा विश्वा भूतान्यभीवर्तो यथाससि . 3. आथर्ववेद/1/29/3
  • अभि त्वा देवः सविताभि सोमो अवीवृतत् . अभि त्वा विश्वा भूतान्यभीवर्तो यथाससि . ऋग्वेद/10/174/3
  • अभि त्वा गोतमा गिरा जातवेदो विचर्षणे. द्युम्नैरभि प्र णोनुमः . ऋग्वेद/1/78/1
  • अभि त्वा गोतमा गिरानूषत प्र दावने. इन्द्र वाजाय घृष्वये .9. ऋग्वेद/4/32/9
  • अभि त्वा जरिमाहित गामुक्षणमिव रज्ज्वा. यस्त्वा मृत्युरभ्यधत्त जायमानं सुपाशया. तं ते सत्यस्य हस्ताभ्यामुदमुञ्चद्बृहस्पतिः .8. आथर्ववेद/3/11/8
  • अभि त्वा मनुजातेन दधामि मम वाससा. यथाऽसो मम केवलो नान्यासां कीर्तयाश्चन .1. आथर्ववेद/7/37/1
  • अभि त्वा नक्तीरुषसो ववाशिरेऽग्ने वत्सं न स्वसरेषु धेनवः. दिवैवेदरतिर्मानुषा युगा क्षपो भासि पुरुवार संयतः. ऋग्वेद/2/2/2
  • अभि त्वा पाजो रक्षसो वि तस्थे महि जज्ञानमभि तत्सु तिष्ठ. तव प्रत्नेन युज्येन सख्या वज्रेण धृष्णो अप ता नुदस्व .7. ऋग्वेद/6/21/7
  • अभि त्वा पूर्वपीतय इन्द्र स्तोमेभिरायवः . समीचीनास ॠभवः समस्वरन्रुद्रा गृणन्त पूर्व्यम् . ऋग्वेद/8/3/7
  • अभि त्वा पूर्वपीतय इन्द्र स्तोमेभिरायवः . समीचीनास ऋभवः समस्वरन्रुद्रा गृणन्त पूर्व्यम्.1573 Samveda/1573
  • अभि त्वा पूर्वपीतय इन्द्र स्तोमेभिरायवः . समीचीनास ऋभवः समस्वरन्रुद्रा गृणन्त पूर्व्यम्.256 Samveda/256
  • अभि त्वा पूर्वपीतय इन्द्र स्तोमेभिरायवः. समीचीनास ऋभवः समस्वरन्रुद्रा गृणन्त पूर्व्यम् . 1. आथर्ववेद/20/99/1
  • अभि त्वा पूर्वपीतये सृजामि सोम्यं मधु. मरुद्भिरग्न आ गहि. ऋग्वेद/1/19/9
  • अभि त्वा शूर नोनुमोऽदुग्धा इव धेनवः . ईशानमस्य जगतः स्वर्दृशमीशानमिन्द्र तस्थुषः.233 Samveda/233
  • अभि त्वा शूर नोनुमोऽदुग्धा इव धेनवः . ईशानमस्य जगतः स्वर्दृशमीशानमिन्द्र तस्थुषः.680 Samveda/680
  • अभि त्वा शूर नोनुमोऽदुग्धा इव धेनवः. ईशानमस्य जगतः स्वर्दृशमीशानमिन्द्र तस्थुषः . 1. आथर्ववेद/20/121/1
  • अभि त्वा शूर नोनुमोऽदुग्धाऽ इव धेनवः. ईशानमस्य जगतः स्वर्दृशमीशानमिन्द्र तस्थुषः .35 . Yajurveda/27/35
  • अभि त्वा शूर नोनुमोऽदुग्धाइव धेनवः. ईशानमस्य जगतः स्वर्दृशमीशानमिन्द्र तस्थुषः .22. ऋग्वेद/7/32/22
  • अभि त्वा सिन्धो शिशुमिन्न मातरो वाश्रा अर्षन्ति पयसेव धेनवः . राजेव युध्वा नयसि त्वमित्सिचौ यदासामग्रं प्रवतामिनक्षसि . ऋग्वेद/10/75/4
  • अभि त्वा वर्चसा गिरः सिञ्चन्तीराचरण्यवः. अभि वत्सं न धेनवः . 1. आथर्ववेद/20/48/1
  • अभि त्वा वर्चसासिचन्नापो दिव्याः पयस्वतीः. यथासो मित्रवर्धनस्तथा त्वा सविता करत् . 6. आथर्ववेद/4/8/6
  • अभि त्वा वृषभा सुते सुतं सृजामि पीतये . तृम्पा व्यश्नुही मदम्.161 Samveda/161
  • अभि त्वा वृषभा सुते सुतं सृजामि पीतये . तृम्पा व्यश्नुही मदम्.731 Samveda/731
  • अभि त्वा वृषभा सुते सुतं सृजामि पीतये . तृम्पा व्यश्नुही मदम् . ऋग्वेद/8/45/22
  • अभि त्वा वृषभा सुते सुतं सृजामि पीतये. तृम्पा व्य᳡श्नुही मदम् . 1. आथर्ववेद/20/22/1
  • अभि त्वा योषणो दश जारं न कन्यानूषत . मृज्यसे सोम सातये . ऋग्वेद/9/56/3
  • अभि त्वेन्द्र वरिमतः पुरा त्वांहूरणाद्धुवे. ह्वयाम्युग्रं चेत्तारं पुरुणामानमेकजम् . 1. आथर्ववेद/6/99/1
  • अभि त्वोर्णोमिपृथिव्या मातुर्वस्त्रेण भद्रया. जीवेषु भद्रं तन्मयि स्वधा पितृषुसा त्वयि .52. आथर्ववेद/18/2/52
  • अभि त्यं देवं सवितारमोण्योः कविक्रतुमर्चामि सत्यसवं रत्नधामभि प्रियं मतिम् ऊर्ध्वा यस्यामतिर्भा अदिद्युतत्सवीमनि हिरण्यपाणिरमिमीत सुक्रतुः कृपा स्वः.464 Samveda/464
  • अभि त्यं देवं सवितारमोण्योः᳡ कविक्रतुम्. अर्चामि सत्यसवं रत्नधामभि प्रियं मतिम् . 1. आथर्ववेद/7/14/1
  • अभि त्यं देवं सवितारमोण्योःं कविक्रतुमर्चामि सत्यसवं रत्नधामभि प्रियं मतिं कविम्. ऊर्ध्वा यस्यामतिर्भाऽअदिद्युतत् सवीमनि हिरण्यपाणिरमिमीत सुक्रतुः कृपा स्वः. प्रजाभ्यस्त्वा प्रजास्त्वाऽनुप्राणन्तु प्रजास्त्वमनुप्राणिहि .25. Yajurveda/4/25
  • अभि त्यं गावः पयसा पयोवृधं सोमं श्रीणन्ति मतिभिः स्वर्विदम् . धनंजयः पवते कृत्व्यो रसो विप्रः कविः काव्येना स्वर्चनाः . ऋग्वेद/9/84/5
  • अभि त्यं मद्यं मदमिन्दविन्द्र इति क्षर . अभि वाजिनो अर्वतः . ऋग्वेद/9/6/2
  • अभि त्यं मेषं पुरुहूतमृग्मियमिन्द्रं गीर्भिर्मदता वस्वो अर्णवम् . यस्य द्यावो न विचरन्ति मानुषं भुजे मं हिष्ठमभि विप्रमर्चत.376 Samveda/376
  • अभि त्यं मेषं पुरुहूतमृग्मियमिन्द्रं गीर्भिर्मदता वस्वो अर्णवम्. यस्य द्यावो न विचरन्ति मानुषा भुजे मंहिष्ठमभि विप्रमर्चत . ऋग्वेद/1/51/1
  • अभि त्यं पूर्व्यं मदं सुवानो अर्ष पवित्र आ . अभि वाजमुत श्रवः . ऋग्वेद/9/6/3
  • अभि त्यं वीरं गिर्वणसमर्चेन्द्रं ब्रह्मणा जरितर्नवेन. श्रवदिद्धवमुप च स्तवानो रासद्वाजाँ उप महो गृणानः .6. ऋग्वेद/6/50/6
  • अभि वां नूनमश्विना सुहोता स्तोमैः सिषक्ति नासत्या विवक्वान् . पूर्वीभिर्यातं पथ्याभिरर्वाक्स्वर्विदा वसुमता रथेन . ऋग्वेद/7/67/3
  • अभि वाजी विश्वरूपो जनित्रं हिरण्ययं बिभ्रदत्कं सुपर्णः . सूर्यस्य भानुमृतुथा वसानः परि स्वयं मेधमृज्रो जजान.1843 Samveda/1843
  • अभि वायुं वीत्यर्षा गृणानो3.अभि मित्रावरुणा पूयमानः . अभी नरं धीजवनं रथेष्ठामभीन्द्रं वृषणं वज्रबाहुम्.1426 Samveda/1426
  • अभि वायुं वीत्यर्षा गृणानो3.अभि मित्रावरुणा पूयमानः . अभी नरं धीजवनं रथेष्ठामभीन्द्रं वृषणं वज्रबाहुम् . ऋग्वेद/9/97/49
  • अभि वह्नय ऊतयेऽनूषत प्रशस्तये . न देव विव्रता हरी ॠतस्य यत् . ऋग्वेद/8/12/15
  • अभि वह्निरमर्त्यः सप्त पश्यति वावहिः . क्रिविर्देवीरतर्पयत् . ऋग्वेद/9/9/6
  • अभि वर्धतां पयसाभि राष्ट्रेण वर्धताम्. रय्या सहस्रवर्चसेमौ स्तामनुपक्षितौ . 2. आथर्ववेद/6/78/2
  • अभि वस्त्रा सुवसनान्यर्षाभि धेनूः सुदुघाः पूयमानः . अभि चन्द्रा भर्तवे नो हिरण्याभ्यश्वान्रथिनो देव सोम . ऋग्वेद/9/97/50
  • अभि वस्त्रा सुवसनान्यर्षाभि धेनूः सुदुघाः पूयमानः . अभि चन्द्रा भर्त्तवे नो हिरण्याभ्यश्वान्रथिनो देव सोम.1427 Samveda/1427
  • अभि वेना अनूषतेयक्षन्ति प्रचेतसः . मज्जन्त्यविचेतसः . ऋग्वेद/9/64/21
  • अभि विप्रा अनूषत गावो वत्सं न धेनवः . इन्द्रं सोमस्य पीतये.1197 Samveda/1197
  • अभि विप्रा अनूषत गावो वत्सं न मातरः . इन्द्रं सोमस्य पीतये . ऋग्वेद/9/12/2
  • अभि विप्रा अनूषत मूर्धन्यज्ञस्य कारवः . दधानाश्चक्षसि प्रियम् . ऋग्वेद/9/17/6
  • अभि विश्वानि वार्याभि देवाँ ॠतावृधः . सोमः पुनानो अर्षति . ऋग्वेद/9/42/5
  • अभि वो अर्चे पोष्यावतो नॄन्वास्तोष्पतिं त्वष्टारं रराणः. धन्या सजोषा धिषणा नमोभिर्वनस्पतीँरोषधी राय एषे .8. ऋग्वेद/5/41/8
  • अभि वो देवीं धियं दधिध्वं प्र वो देवत्रा वाचं कृणुध्वम् .9. ऋग्वेद/7/34/9
  • अभि वो वीरमन्धसो मदेषु गाय गिरा महा विचेतसम् . इन्द्रं नाम श्रुत्यं शाकिनं वचो यथा.265 Samveda/265
  • अभि वो वीरमन्धसो मदेषु गाय गिरा महा विचेतसम् . इन्द्रं नाम श्रुत्यं शाकिनं वचो यथा . ऋग्वेद/8/46/14
  • अभि व्रजं न तत्निषे सूर उपाकचक्षसम् . यदिन्द्र मृळयासि नः . ऋग्वेद/8/6/25
  • अभि व्रतानि पवते पुनानो देवो देवान्त्स्वेन रसेन पृञ्चन् . इन्दुर्धर्माण्यृतुथा वसानो दश क्षिपो अव्यत सानो अव्ये.1021 Samveda/1021
  • अभि व्ययस्व खदिरस्य सारमोजो धेहि स्पन्दने शिंशपायाम्. अक्ष वीळो वीळित वीळयस्व मा यामादस्मादव जीहिपो नः. ऋग्वेद/3/53/19
  • अभि यं देवी निरृतिश्चिदीशे नक्षन्त इन्द्रं शरदः सुपृक्षः. उप त्रिबन्धुर्जरदष्टिमेत्यस्ववेशं यं कृणवन्त मर्ताः .7. ऋग्वेद/7/37/7
  • अभि यं देव्यदितिर्गृणाति सवं देवस्य सवितुर्जुषाणा. अभि सम्राजो वरुणो गृणन्त्यभि मित्रासो अर्यमा सजोषाः .4. ऋग्वेद/7/38/4
  • अभि यज्ञं गृणीहि नो ग्नावो नेष्टः पिब ॠतुना. त्वं हि रत्नधा असि. ऋग्वेद/1/15/3
  • अभि यज्ञं गृणीहि नो ग्नावो नेष्टः piba.aRRitunaa. त्वंहि रत्नधा .आसि .21 . Yajurveda/26/21
  • अभि ये मिथो वनुषः सपन्ते रातिं दिवो रातिषाचः पृथिव्याः. अहिर्बुध्न्य उत नः शृणोतु वरूत्र्येकधेनुभिर्नि पातु .5. ऋग्वेद/7/38/5
  • अभि ये त्वा विभावरि स्तोमैर्गृणन्ति वह्नयः. मघैर्मघोनि सुश्रियो दामन्वन्तः सुरातयः सुजाते अश्वसूनृते .4. ऋग्वेद/5/79/4
  • अभि यो महिना दिवं मित्रो बभूव सप्रथाः. अभि श्रवोभिः पृथिवीम्. ऋग्वेद/3/59/7
  • अभिभूरहमागमं विश्वकर्मेण धाम्ना . आ वश्चित्तमा वो व्रतमा वोऽहं समितिं ददे . ऋग्वेद/10/166/4
  • अभिभूरस्येतास्ते पञ्च दिशः कल्पन्तां ब्रह्म्ँस्त्वं ब्रह्मासि सवितासि सत्यप्रसवो वरुणोऽसि सत्यौजाऽइन्द्रोऽसि विशौजा rudro.n.asi सुशेवः. बहुकार श्रेयस्कर भूयस्करेन्द्रस्य वज्रोऽसि तेन मे रध्य .28. Yajurveda/10/28
  • अभिभूर्यज्ञो अभिभूरग्निरभिभूः सोमो अभिभूरिन्द्रः. अभ्य1हं विश्वाः पृतना यथासान्येवा विधेमाग्निहोत्रा इदं हविः . 1. आथर्ववेद/6/97/1
  • अभिभुवेऽभिभङ्गाय वन्वतेऽषाळ्हाय सहमानाय वेधसे. तुविग्रये वह्नये दुष्टरीतवे सत्रासाहे नम इन्द्राय वोचत. ऋग्वेद/2/21/2
  • अभिधाऽअसि भुवनमसि यन्तासि धर्त्ता. स त्वमग्निं वैश्वानरं सप्रथसं गच्छ स्वाहाकृतः .3 . Yajurveda/22/3
  • अभी न आ ववृत्स्व चक्रं न वृत्तमर्वतः. नियुद्भिश्चर्षणीनाम् .4. ऋग्वेद/4/31/4
  • अभी नवन्ते अद्रुहः प्रियमिन्द्रस्य काम्यम् . वत्सं न पूर्व आयुनि जातं रिहन्ति मातरः.550 Samveda/550
  • अभी नवन्ते अद्रुहः प्रियमिन्द्रस्य काम्यम् . वत्सं न पूर्व आयुनि जातं रिहन्ति मातरः . ऋग्वेद/9/100/1
  • अभी नो अग्न उक्थमिज्जुगुर्या द्यावाक्षामा सिन्धवश्च स्वगूर्ताः. गव्यं यव्यं यन्तो दीर्घाहेषं वरमरुण्यो वरन्त . ऋग्वेद/1/140/13
  • अभी नो अर्ष दिव्या वसून्यभि विश्वा पार्थिवा पूयमानः . अभि येन द्रविणमश्नवामाभ्यार्षेयं जमदग्निवन्नः . ऋग्वेद/9/97/51
  • अभी नो अर्ष दिव्या वसून्यभि विश्वा पार्थिवा पूयमानः . अभि येन द्रविणमश्नवामाभ्यार्षेयं जमदग्निवन्नः.1428 Samveda/1428
  • अभी नो वाजसातम रयिमर्ष शतस्पृहम् . इन्दो सहस्रभर्णसं तुविद्युम्नं विभासहम्.1238 Samveda/1238
  • अभी नो वाजसातमं रयिमर्ष शतस्पृहम् . इन्दो सहस्रभर्णसं तुविद्युम्नं विभासहम्.549 Samveda/549
  • अभी षतस्तदा भरेन्द्र ज्यायः कनीयसः. पुरुवसुर्हि मघवन्त्सनादसि भरेभरे च हव्यः .24. ऋग्वेद/7/32/24
  • अभी षु णः सखीनामविता jaritaRRiRRiNaam . शतं भवास्यूतये.684 Samveda/684
  • अभी षु णः सखीनामविता जरितॄणाम्. शतं भवास्यूतये .41 . Yajurveda/27/41
  • अभी षु णः सखीनामविता जरितॄणाम्. शतं भवास्यूतिभिः . 3. आथर्ववेद/20/124/3
  • अभी षु णः सखीनामविता जरितॄणाम्. शतं भवास्यूतिभिः .3. ऋग्वेद/4/31/3
  • अभी षु णः सखीनामविता जरितॄणाम्. शतं भवास्यूतिभिः .6 . Yajurveda/36/6
  • अभी षु णस्त्वं रयिं मन्दसानः सहस्रिणम् . प्रयन्ता बोधि दाशुषे . ऋग्वेद/8/93/21
  • अभी ष्व1र्यः पौंस्यैर्भवेम द्यौर्न भूमिं गिरयो नाज्रान् . ता नो विश्वानि जरिता चिकेत परातरं सु निॠतिर्जिहीताम् . ऋग्वेद/10/59/3
  • अभींमं महिमा दिवं विप्रो बभूव सप्रथाः. उत श्रवसा पृथिवीं सं सीदस्व महाँ2.अ असि रोचस्व देववीतमः. वि धूममग्नेऽअरुषं मियेद्ध्य सृज प्रशस्त दर्शतम् .17 . Yajurveda/38/17
  • अभी3दमेकमेको अस्मि निष्षाळभी द्वा किमु त्रयः करन्ति . खले न पर्षान्प्रति हन्मि भूरि किं मा निन्दन्ति शत्रवोऽनिन्द्राः . ऋग्वेद/10/48/7
  • अभी3ममघ्न्या उत श्रीणन्ति धेनवः शिशुम् . सोममिन्द्राय पातवे . ऋग्वेद/9/1/9
  • अभीहि मन्यो तवसस्तवीयान्तपसा युजा वि जहि शत्रून् . अमित्रहा वृत्रहा दस्युहा च विश्वा वसून्या भरा त्वं नः . ऋग्वेद/10/83/3
  • अभीहि मन्यो तवसस्तवीयान्तपसा युजा वि जहि शत्रून्. अमित्रहा वृत्रहा दस्युहा च विश्वा वसून्या भरा त्वं नः . 3. आथर्ववेद/4/32/3
  • अभीक आसां पदवीरबोध्यादित्यानामह्वे चारु नाम. आपश्चिदस्मा अरमन्त देवीः पृथग्व्रजन्तीः परि षीमवृञ्जन्. ऋग्वेद/3/56/4
  • अभीमवन्वन्त्स्वभिष्टिमूतयोऽन्तरिक्षप्रां तविषीभिरावृतम्. इन्द्रं दक्षास ॠभवो मदच्युतं शतक्रतुं जवनी सूनृतारुहत् . ऋग्वेद/1/51/2
  • अभीमृतस्य दोहना अनूषत योनौ देवस्य सदने परीवृताः. अपामुपस्थे विभृतो यदावसदध स्वधा अधयद्याभिरीयते . ऋग्वेद/1/144/2
  • अभीमृतस्य विष्टपं दुहते पृश्निमातरः . चारु प्रियतमं हविः . ऋग्वेद/9/34/5
  • अभीषतस्तदा भरेन्द्र ज्यायः कनीयसः . पुरूवसुर्हि मघवन्बभूविथ भरेभरे च हव्यः.309 Samveda/309
  • अभीशुना मेया आसन्व्यामेनानुमेयाः. केशा नडा इव वर्धन्तां शीर्ष्णस्ते असिताः परि . 2. आथर्ववेद/6/137/2
  • अभीवर्तेन हविषा येनेन्द्रो अभिवावृते . तेनास्मान्ब्रह्मणस्पतेऽभि राष्ट्राय वर्तय . ऋग्वेद/10/174/1
  • अभीवर्तेन मणिना येनेन्द्रो अभिवावृधे. तेनास्मान्ब्रह्मणस्पते .अभि राष्ट्राय वर्धय . 1. आथर्ववेद/1/29/1
  • अभीवर्तो अभिभवः सपत्नक्षयणो मणिः. राष्ट्राय मह्यं बध्यतां सपत्नेभ्यः पराभुवे . 4. आथर्ववेद/1/29/4
  • अभीवस्वः प्र जिहीते यवः पक्वः पथो बिलम्. जनः स भद्रमेधति राष्ट्रे राज्ञः परिक्षितः . 10. आथर्ववेद/20/127/10
  • अभीवृतं कृशनैर्विश्वरूपं हिरण्यशम्यं यजतो बृहन्तम् . आस्थाद्रथं सविता चित्रभानुः कृष्णा रजांसि तविषीं दधानः . ऋग्वेद/1/35/4
  • अभीवृता हिरण्येन यदतिष्ठ ऋतावरि. अश्वः समुद्रो भूत्वाध्यस्कन्दद्वशे त्वा . 16. आथर्ववेद/10/10/16
  • अभिख्या नो मघवन्नाधमानान्त्सखे बोधि वसुपते सखीनाम् . रणं कृधि रणकृत्सत्यशुष्माभक्ते चिदा भजा राये अस्मान् . ऋग्वेद/10/112/10
  • अभिक्रन्दन्कलशं वाज्यर्षति पतिर्दिवः शतधारो विचक्षणः . हरिर्मित्रस्य सदनेषु सीदति मर्मृजानोऽविभिः सिन्धुभिर्वृषा . ऋग्वेद/9/86/11
  • अभिक्रन्दन्कलशं वाज्यर्षति पतिर्दिवः शतधारो विचक्षणः . हरिर्मित्रस्य सदनेषु सीदति मर्मृजानोऽविभिः सिन्धुभिर्वृषा.1032 Samveda/1032
  • अभिक्रन्दन्स्तनयन्नरुणः शितिङ्गो बृहच्छेपोऽनु भूमौ जभार. ब्रह्मचारी सिञ्चति सानौ रेतः पृथिव्यां तेन जीवन्ति प्रदिशश्चतस्रः . 12. आथर्ववेद/11/5/12
  • अभिनक्षन्तो अभि ये तमानशुर्निधिं पणीनां परमं गुहा हितम्. ते विद्वांसः प्रतिचक्ष्यानृता पुनर्यत उ आयन्तदुदीयुराविशम्. ऋग्वेद/2/24/6
  • अभिप्रवन्त समनेव योषाः कल्याण्यःं स्मयमानासोऽअग्निम्. घृतस्य धाराः समिधो नसन्त ता जुषाणो हर्यति जातवेदाः .96 . Yajurveda/17/96
  • अभिष्टने ते अद्रिवो यत्स्था जगच्च रेजते. त्वष्टा चित्तव मन्यव इन्द्र वेविज्यते भियार्चन्ननु स्वराज्यम् . ऋग्वेद/1/80/14
  • अभिष्टये सदावृधं स्वर्मीळ्हेषु यं नरः . नाना हवन्त ऊतये . ऋग्वेद/8/68/5
  • अभिव्लग्या चिदद्रिवः शीर्षा यातुमतीनाम्. छिन्धि वटूरिणा पदा महावटूरिणा पदा . ऋग्वेद/1/133/2
  • अभिवृष्टा ओषधयः प्राणेन समवादिरन्. आयुर्वै नः प्रातीतरः सर्वा नः सुरभीरकः . 6. आथर्ववेद/11/4/6
  • अभिवृत्य सपत्नानभि या नो अरातयः . अभि पृतन्यन्तं तिष्ठाभि यो न इरस्यति . ऋग्वेद/10/174/2
  • अभिवृत्य सपत्नानभि या नो अरातयः. अभि पृतन्यन्तं तिष्ठाभि यो नो दुरस्यति . 2. आथर्ववेद/1/29/2
  • अभ्रं पीबो मज्जा निधनम् . 18. आथर्ववेद/9/7/18
  • अभ्राजि शर्धो मरुतो यदर्णसं मोषथा वृक्षं कपनेव वेधसः. अध स्मा नो अरमतिं सजोषसश्चक्षुरिव यन्तमनु नेषथा सुगम् .6. ऋग्वेद/5/54/6
  • अभ्रातरो न योषणो व्यन्तः पतिरिपो न जनयो दुरेवाः. पापासः सन्तो अनृता असत्या इदं पदमजनता गभीरम् .5. ऋग्वेद/4/5/5
  • अभ्रातेव पुंस एति प्रतीची गर्तारुगिव सनये धनानाम्. जायेव पत्य उशती सुवासा उषा हस्रेव नि रिणीते अप्सः . ऋग्वेद/1/124/7
  • अभ्रातृघ्नींवरुणापशुघ्नीं बृहस्पते. इन्द्रापतिघ्नीं पुत्रिणीमास्मभ्यं सवितर्वह.62. आथर्ववेद/14/1/62
  • अभ्रातृव्यो अना त्वमनापिरिन्द्र जनुषा सनादसि . युधेदापित्वमिच्छसे . ऋग्वेद/8/21/13
  • अभ्रातृव्यो अना त्वमनापिरिन्द्र जनुषा सनादसि . युधेदापित्वमिच्छसे.1389 Samveda/1389
  • अभ्रातृव्यो अना त्वमनापिरिन्द्र जनुषा सनादसि . युधेदापित्वमिच्छसे.399 Samveda/399
  • अभ्रातृव्योऽअना त्वमनापिरिन्द्र जनुषा सनादसि. युधेदापित्वमिच्छसे . 1. आथर्ववेद/20/114/1
  • अभ्रप्रुषो न वाचा प्रुषा वसु हविष्मन्तो न यज्ञा विजानुषः . सुमारुतं न ब्रह्माणमर्हसे गणमस्तोष्येषां न शोभसे . ऋग्वेद/10/77/1
  • अभ्रिरसि नार्यसि त्वया वयमग्निं शकेम खनितुं सधस्थ आ. जागतेन छन्दसाङ्गिरस्वत् .10 . Yajurveda/11/10
  • अभ्रिये दिद्युन्नक्षत्रिये या विश्वावसुं गन्धर्वं सचध्वे. ताभ्यो वो देवीर्नम इत्कृणोमि . 4. आथर्ववेद/2/2/4
  • अभुत्स्यु प्र देव्या साकं वाचाहमश्विनोः . व्यावर्देव्या मतिं वि रातिं मर्त्येभ्यः . ऋग्वेद/8/9/16
  • अभुत्स्यु प्र देव्या साकं वाचाहमश्विनोः. व्यावर्देव्या मतिं वि रातिं मर्त्येभ्यः . 1. आथर्ववेद/20/142/1
  • अभूद्देवः सविता वन्द्यो नु न इदानीमह्न उपवाच्यो नृभिः. वि यो रत्ना भजति मानवेभ्यः श्रेष्ठं नो अत्र द्रविणं यथा दधत् .1. ऋग्वेद/4/54/1
  • अभूद्दूतःप्रहितो जातवेदाः सायं न्यह्न उपवन्द्यो नृभिः. प्रादाः पितृभ्यःस्वधया ते अक्षन्नद्धि त्वं देव प्रयता हवींषि .65. आथर्ववेद/18/4/65
  • अभूदिदं वयुनमो षु भूषता रथो वृषण्वान्मदता मनीषिणः. धियंजिन्वा धिष्ण्या विश्पलावसू दिवो नपाता सुकृते शुचिव्रता . ऋग्वेद/1/182/1
  • अभूदु भा उ अंशवे हिरण्यं प्रति सूर्यः . व्यख्यज्जिह्वयासितः . ऋग्वेद/1/46/10
  • अभूदु पारमेतवे पन्था ॠतस्य साधुया . अदर्शि वि स्रुतिर्दिवः . ऋग्वेद/1/46/11
  • अभूदु वो विधते रत्नधेयमिदा नरो दाशुषे मर्त्याय. पिबत वाजा ॠभवो ददे वो महि तृतीयं सवनं मदाय .4. ऋग्वेद/4/34/4
  • अभूदुषा इन्द्रतमा मघोन्यजीजनत्सुविताय श्रवांसि . वि दिवो देवी दुहिता दधात्यङ्गिरस्तमा सुकृते वसूनि . ऋग्वेद/7/79/3
  • अभूदुषा रुशत्पशुराग्निरधाय्यृत्वियः. अयोजि वां वृषण्वसू रथो दस्रावमर्त्यो माध्वी मम श्रुतं हवम् .9. ऋग्वेद/5/75/9
  • अभूरेको रयिपते रयीणामा हस्तयोरधिथा इन्द्र कृष्टीः. वि तोके अप्सु तनये च सूरेऽवोचन्त चर्षणयो विवाचः .1. ऋग्वेद/6/31/1
  • अभूरु वीर गिर्वणो महाँ इन्द्र धने हिते. भरे वितन्तसाय्यः .1. ऋग्वेद/6/45/13
  • अभूर्वौक्षीर्व्यु1 आयुरानड्दर्षन्नु पूर्वो अपरो नु दर्षत् . द्वे पवस्ते परि तं न भूतो यो अस्य पारे रजसो विवेष . ऋग्वेद/10/27/7
  • अभूतिरुपह्रियमाणा पराभूतिरुपहृता . 35. आथर्ववेद/12/5/35
  • अभ्यंर्षत सुष्टुतिं गव्यमाजिमस्मासु भद्रा द्रविणानि धत्त. इमं यज्ञं नयत देवता नो घृतस्य धारा मधुमत्पवन्ते .98 . Yajurveda/17/98
  • अभ्य1क्ताक्ता स्वरंकृता सर्वं भरन्ती दुरितं परेहि. जानीहि कृत्ये कर्तारं दुहितेव पितरं स्वम् . 25. आथर्ववेद/10/1/25
  • अभ्य1न्यदेति पर्यन्यदस्यतेऽहोरात्राभ्यां महिषः कल्पमानः. सूर्यं वयं रजसि क्षियन्तं गातुविदं हवामहे नाधमानाः . 43. आथर्ववेद/13/2/43
  • अभ्य1र्षानपच्युतो रयिं समत्सु सासहिः . अथा नो वस्यसस्कृधि . ऋग्वेद/9/4/8
  • अभ्य3र्षानपच्युतो वाजिन्त्समत्सु सासहिः . अथा नो वस्यसस्कृधि.1054 Samveda/1054
  • अभ्यादधामि समिधमग्ने व्रतपते त्वयि. व्रतं च श्रद्धां चोपैमीन्धे त्वा दीक्षितोऽअहम् .24 . Yajurveda/20/24
  • अभ्यारमिदद्रयो निषिक्तं पुष्करे मधु . अवतस्य विसर्जने . ऋग्वेद/8/72/11
  • अभ्यारमिदद्रयो निषिक्तं पुष्करे मधु . अवटस्य विसर्जने.1603 Samveda/1603
  • अभ्यावर्तस्व पशुभिः सहैनां प्रत्यङेनां देवताभिः सहैधि. मा त्वा प्रापच्छपथो माभिचारः स्वे क्षेत्रे अनमीवा वि राज . 22. आथर्ववेद/11/1/22
  • अभ्यावर्त्तस्व पृथिवि यज्ञेन पयसा सह. वपां तेऽअग्निरिषितोऽअरोहत् .103 . Yajurveda/12/103
  • अभ्यभि हि श्रवसा ततर्दिथोत्सं न कं चिज्जनपानमक्षितम् . शर्याभिर्न भरमाणो गभस्त्योः . ऋग्वेद/9/110/5
  • अभ्यभि हि श्रवसा ततर्दिथोत्सं न कं चिज्जनपानमक्षितम् . शर्याभिर्न भरमाणो गभस्त्योः.1507 Samveda/1507
  • अभ्यर्च नभाकवदिन्द्राग्नी यजसा गिरा . ययोर्विश्वमिदं जगदियं द्यौः पृथिवी मह्यु1पस्थे बिभृतो वसु नभन्तामन्यके समे . ऋग्वेद/8/40/4
  • अभ्यर्ष बृहद्यशो मघवद्भ्यो ध्रुवं रयिम् . इषं स्तोतृभ्य आ भर.971 Samveda/971
  • अभ्यर्ष बृहद्यशो मघवद्भ्यो ध्रुवं रयिम् . इषं स्तोतृभ्य आ भर . ऋग्वेद/9/20/4
  • अभ्यर्ष महानां देवानां वीतिमन्धसा . अभि वाजमुत श्रवः . ऋग्वेद/9/1/4
  • अभ्यर्ष सहस्रिणं रयिं गोमन्तमश्विनम् . अभि वाजमुत श्रवः . ऋग्वेद/9/63/12
  • अभ्यर्ष स्वायुध सोम द्विबर्हसं रयिम् . अथा नो वस्यसस्कृधि.1053 Samveda/1053
  • अभ्यर्ष स्वायुध सोम द्विबर्हसं रयिम् . अथा नो वस्यसस्कृधि . ऋग्वेद/9/4/7
  • अभ्यर्ष विचक्षण पवित्रं धारया सुतः . अभि वाजमुत श्रवः . ऋग्वेद/9/51/5
  • अभ्यर्षत सुष्टुतिं गव्यमाजिमस्मासु भद्रा द्रविणानि धत्त. इमं यज्ञं नयत देवता नो घृतस्य धारा मधुमत्पवन्ते .10. ऋग्वेद/4/58/10
  • अभ्यवस्थाः प्र जायन्ते प्र वव्रेर्वव्रिश्चिकेत. उपस्थे मातुर्वि चष्टे .1. ऋग्वेद/5/19/1
  • अभ्यञ्जनं सुरभि सा समृद्धिर्हिरण्यं वर्चस्तदु पूत्रिममेव. सर्वा पवित्रा वितताध्यस्मत्तन्मा तारीन्निरृतिर्मो अरातिः .3. आथर्ववेद/6/124/3
  • अभ्य᳡र्चत सुष्टुतिं गव्यमाजिमस्मासु भद्रा द्रविणानि धत्त. इमं यज्ञं नयत देवता नो घृतस्य धारा मधुमत्पवन्ताम् . 1. आथर्ववेद/7/82/1
  • अभ्यूर्णोति यन्नग्नं भिषक्ति विश्वं यत्तुरम् . प्रेमन्धः ख्यन्निः श्रोणो भूत् . ऋग्वेद/8/79/2
  • अब्जामुक्थैरहिं गृणीषे बुध्ने नदीनां रजःसु षीदन् .16. ऋग्वेद/7/34/16
  • अबोधि होता यजथाय देवानूर्ध्वो अग्निः सुमनाः प्रातरस्थात् . समिद्धस्य रुशददर्शि पाजो महान्देवस्तमसो निरमोचि.1747 Samveda/1747
  • अबोधि होता यजथाय देवानूर्ध्वो अग्निः सुमनाः प्रातरस्थात्. समिद्धस्य रुशददर्शि पाजो महान्देवस्तमसो निरमोचि .2. ऋग्वेद/5/1/2
  • अबोधि जार उषसामुपस्थाद्धोता मन्द्रः कवितमः पावकः. दधाति केतुमुभयस्य जन्तोर्हव्या देवेषु द्रविणं सुकृत्सु .1. ऋग्वेद/7/9/1
  • अबोध्यग्निः समिधा जनानां प्रति धेनुमिवायतीमुषासम् . यह्वा इव प्र वयामुज्जिहानाः प्र भानवः सस्रते नाकमच्छ.73 Samveda/73
  • अबोध्यग्निः समिधा जनानां प्रति धेनुमिवायतीमुषासम् . यह्वा इव प्र वयामुज्जिहानाः प्र भानवः सस्रते नाकमच्छ.1746 Samveda/1746
  • अबोध्यग्निः समिधा जनानां प्रति धेनुमिवायतीमुषासम्. यह्वा इव प्र वयामुज्जिहानाः प्र भानवः सिस्रते नाकमच्छ . 46. आथर्ववेद/13/2/46
  • अबोध्यग्निः समिधा जनानां प्रति धेनुमिवायतीमुषासम्. यह्वाऽइव प्र वयामुज्जिहानाः प्र भानवः सिस्रते नाकमच्छ .24 . Yajurveda/15/24
  • अबोध्यग्निः समिधा जनानां प्रति धेनुमिवायतीमुषासम्. यह्वाइव प्र वयामुज्जिहानाः प्र भानवः सिस्रते नाकमच्छ .1. ऋग्वेद/5/1/1
  • अबोध्यग्निर्ज्म उदेति सूर्या व्यू3षाश्चन्द्रा मह्यावो अर्चिषा . आयुक्षातामश्विना यातवे रथं प्रासावीद्देवः सविता जगत्पृथक्.1758 Samveda/1758
  • अबोध्यग्निर्ज्म उदेति सूर्यो vyu1षाश्चन्द्रा मह्यावो अर्चिषा. आयुक्षातामश्विना यातवे रथं प्रासावीद्देवः सविता जगत्पृथक् . ऋग्वेद/1/157/1
  • अबुध्ने राजा वरुणो वनस्योर्ध्वं स्तूपं ददते पूतदक्षः. नीचीनाः स्थुरुपरि बुध्न एषामस्मे अन्तर्निहिताः केतवः स्युः. ऋग्वेद/1/24/7
  • अबुध्रमु त्य इन्द्रवन्तो अग्नयो ज्योतिर्भरन्त उषसो व्युष्टिषु . मही द्यावापृथिवी चेततामपोऽद्या देवानामव आ वृणीमहे . ऋग्वेद/10/35/1
  • अच्छ ॠषे मारुतं गणं दाना मित्रं न योषणा. दिवो वा धृष्णव ओजसा स्तुता धीभिरिषण्यत .14. ऋग्वेद/5/52/14
  • अच्छ त्वा यन्तु हविनः सजाता अग्निर्दूतो अजिरः सं चरातै. जायाः पुत्राः सुमनसो भवन्तु बहुं बलिं प्रति पश्यासा उग्रः . 3. आथर्ववेद/3/4/3
  • अच्छा च त्वैना नमसा वदामसि किं मुहुश्चिद्वि दीधयः . सन्ति कामासो हरिवो ददिष्ट्वं स्मो वयं सन्ति नो धियः . ऋग्वेद/8/21/6
  • अच्छा गिरो मतयो देवयन्तीरग्निं यन्ति द्रविणं भिक्षमाणाः. सुसंदृशं सुप्रतीकं स्वञ्चं हव्यवाहमरतिं मानुषाणाम् .3. ऋग्वेद/7/10/3
  • अच्छा हि सोमः कलशाँ असिष्यददत्यो न वोळ्हा रघुवर्तनिर्वृषा . अथा देवानामुभयस्य जन्मनो विद्वाँ अश्नोत्यमुत इतश्च यत् . ऋग्वेद/9/81/2
  • अच्छा हि त्वा सहसः सूनो अङ्गिरः स्रुचश्चरन्त्यध्वरे . ऊर्जो नपातं घृतकेशमीमहेऽग्निं यज्ञेषु पूर्व्यम् . ऋग्वेद/8/60/2
  • अच्छा हि त्वा सहसः सूनो अङ्गिरः स्रुचश्चरन्त्यध्वरे . ऊर्जो नपातं घृतकेशमीमहेऽग्निं यज्ञेषु पूर्व्यम्.1553 Samveda/1553
  • अच्छा हि त्वा सहसः सूनो अङ्गिरः स्रुचश्चरन्त्यध्वरे. ऊर्जो नपातं घृतकेशमीमहेऽग्निं यज्ञेषु पूर्व्यम् . 3. आथर्ववेद/20/103/3
  • अच्छा कविं नृमणो गा अभिष्टौ स्वर्षाता मघवन्नाधमानम्. ऊतिभिस्तमिषणो द्युम्नहूतौ नि मायावानब्रह्मा दस्युरर्त .9. ऋग्वेद/4/16/9
  • अच्छा कोशं मधुश्चुतमसृग्रं वारे अव्यये . अवावशन्त धीतयः . ऋग्वेद/9/66/11
  • अच्छा कोशं मधुश्चुतमसृग्रं वारे अव्यये . अवावशन्त धीतयः.658 Samveda/658
  • अच्छा म इन्द्रं मतयः स्वर्विदः सध्रीचीर्विश्वा उशतीरनूषत . परि ष्वजन्ते जनयो यथा पतिं मर्यं न शुन्ध्युं मघवानमूतये . ऋग्वेद/10/43/1
  • अच्छा म इन्द्रं मतयः स्वर्विदः सध्रीचीर्विश्वा उशतीरनूषत. परि ष्वजन्ते जनयो यथा पतिं मर्यं न शुन्ध्युं मघवानमूतये . 1. आथर्ववेद/20/17/1
  • अच्छा मही बृहती शंतमा गीर्दूतो न गन्त्वश्विना हुवध्यै. मयोभुवा सरथा यातमर्वाग्गन्तं निधिं धुरमाणिर्न नाभिम् .8. ऋग्वेद/5/43/8
  • अच्छा न इन्द्रं यशसं यशोभिर्यशस्विनं नमसाना विधेम. स नो रास्व राष्ट्रमिन्द्रजूतं तस्य ते रातौ यशसः स्याम . 2. आथर्ववेद/6/39/2
  • अच्छा नः शीरशोचिषं गिरो यन्तु दर्शतम् . अच्छा यज्ञासो नमसा पुरूवसुं पुरुप्रशस्तमूतये . ऋग्वेद/8/71/10
  • अच्छा नः शीरशोचिषं गिरो यन्तु दर्शतम् . अच्छा यज्ञासो नमसा पुरूवसुं पुरुप्रशस्तमूतये.1554 Samveda/1554
  • अच्छा नो अङ्गिरस्तमं यज्ञासो यन्तु संयतः . होता यो अस्ति विक्ष्वा यशस्तमः . ऋग्वेद/8/23/10
  • अच्छा नो मित्रमहो देव देवानग्ने वोचः सुमतिं रोदस्योः. वीहि स्वस्तिं सुक्षितिं दिवो नॄन्द्विषो अंहांसि दुरिता तरेम ता तरेम तवावसा तरेम .11. ऋग्वेद/6/2/11
  • अच्छा नो मित्रमहो देव देवानग्ने वोचः सुमतिं रोदस्योः. वीहि स्वस्तिं सुक्षितिं दिवो नॄन्द्विषो अंहांसि दुरिता तरेम ता तरेम तवावसा तरेम .6. ऋग्वेद/6/14/6
  • अच्छा नो याह्या वहाभि प्रयां सि वीतये . आ देवान्त्सोमपीतये.1384 Samveda/1384
  • अच्छा नो याह्या वहाभि प्रयांसि वीतये. आ देवान्त्सोमपीतये .44. ऋग्वेद/6/16/44
  • अच्छा नृचक्षा असरत्पवित्रे नाम दधानः कविरस्य योनौ . सीदन्होतेव सदने चमूषूपेमग्मन्नृषयः सप्त विप्राः . ऋग्वेद/9/92/2
  • अच्छा समुद्रमिन्दवोऽस्तं गावो न धेनवः . अग्मन्नृतस्य योनिमा . ऋग्वेद/9/66/12
  • अच्छा समुद्रमिन्दवोऽस्तं गावो न धेनवः . अग्मन्नृतस्य योनिमा.659 Samveda/659
  • अच्छा सिन्धुं मातृतमामयासं विपाशमुर्वीं सुभगामगन्म. वत्समिव मातरा संरिहाणे समानं योनिमनु संचरन्ती. ऋग्वेद/3/33/3
  • अच्छा व इन्द्रं मतयः स्वर्युवः सध्रीचीर्विश्वा उशतीरनूषत . परि ष्वजन्त जनयो यथा पतिं मर्यं न शुन्ध्युं मघवानमूतये.375 Samveda/375
  • अच्छा वद तवसं गीर्भिराभिः स्तुहि पर्जन्यं नमसा विवास. कनिक्रदद्वृषभो जीरदानू रेतो दधात्योषधीषु गर्भम् .1. ऋग्वेद/5/83/1
  • अच्छा वदा तना गिरा जरायै ब्रह्मणस्पतिम् . अग्निं मित्रं न दर्शतम् . ऋग्वेद/1/38/13
  • अच्छा विवक्मि रोदसी सुमेके ग्राव्णो युजानो अध्वरे मनीषा. इमा उ ते मनवे भूरिवारा ऊर्ध्वा भवन्ति दर्शता यजत्राः. ऋग्वेद/3/57/4
  • अच्छा वो अग्निमवसे देवं गासि स नो वसुः. रासत्पुत्र ॠषूणामृतावा पर्षति द्विषः .1. ऋग्वेद/5/25/1
  • अच्छा वो देवीमुषसं विभातीं प्र वो भरध्वं नमसा सुवृक्तिम्. ऊर्ध्वं मधुधा दिवि पाजो अश्रेत्प्र रोचना रुरुचे रण्वसंदृक्. ऋग्वेद/3/61/5
  • अच्छा वोचेय शुशुचानमग्निं होतारं विश्वभरसं यजिष्ठम्. शुच्यूधो अतृणन्न गवामन्धो न पूतं परिषिक्तमंशोः .19. ऋग्वेद/4/1/19
  • अच्छा यो गन्ता नाधमानमूती इत्था विप्रं हवमानं गृणन्तम्. उप त्मनि दधानो धुर्या3शून्त्सहस्राणि शतानि वज्रबाहुः .4. ऋग्वेद/4/29/4
  • अच्छायं वो मरुतः श्लोक एत्वच्छा विष्णुं निषिक्तपामवोभिः. उत प्रजायै गृणते वयो धुर्यूयं पात स्वस्तिभिः सदा नः .9. ऋग्वेद/7/36/9
  • अच्छायमेति शवसा घृता चिदीडानो वह्निर्नमसा . 4. आथर्ववेद/5/27/4
  • अच्छायमेति शवसा घृतेनेडानो वह्निर्नमसा. अग्निं स्रुचोऽ अध्वरेषु प्रयत्सु .14 . Yajurveda/27/14
  • अच्छिद्रा शर्म जरितः पुरूणि देवाँ अच्छा दीद्यानः सुमेधाः. रथो न सस्निरभि वक्षि वाजमग्ने त्वं रोदसी नः सुमेके. ऋग्वेद/3/15/5
  • अच्छिद्रा सूनो सहसो नो अद्य स्तोतृभ्यो मित्रमहः शर्म यच्छ. अग्ने गृणन्तमंहस उरुष्योर्जो नपात्पूर्भिरायसीभिः . ऋग्वेद/1/58/8
  • अच्छिन्नस्य ते देव सोम सुवीर्यस्य रायस्पोषस्य ददितारः स्याम. सा प्रथमा स्ँस्कृतिर्विश्ववारा स प्रथमो वरुणो मित्रोऽअग्निः .14. Yajurveda/7/14
  • अचेति दस्रा व्यू1नाकमृण्वथो युञ्जते वां रथयुजो दिविष्टिष्वध्वस्मानो दिविष्टिषु. अधि वां स्थाम बन्धुरे रथे दस्रा हिरण्यये. पथेव यन्तावनुशासता रजोऽञ्जसा शासता रजः . ऋग्वेद/1/139/4
  • अचेति दिवो दुहिता मघोनी विश्वे पश्यन्त्युषसं विभातीम् . आस्थाद्रथं स्वधया युज्यमानमा यमश्वासः सुयुजो वहन्ति . ऋग्वेद/7/78/4
  • अचेत्यग्निश्चिकितिर्हव्यवाड्न सुमद्रथः.447 Samveda/447
  • अचेत्यग्निश्चिकितुर्हव्यवाट् स सुमद्रथः . अग्निः शुक्रेण शोचिषा बृहत्सूरो अरोचत दिवि सूर्यो अरोचत . ऋग्वेद/8/56/5
  • अचिकित्वांश्चिकितुषश्चिदत्र कवीन्पृच्छामि विद्वनो न विद्वान्. वि यस्तस्तम्भ षडिमा रजांस्यजस्य रूपे किमपि स्विदेकम् . 7. आथर्ववेद/9/9/7
  • अचिकित्वाञ्चिकितुषश्चिदत्र कवीन्पृच्छामि विद्मने न विद्वान्. वि यस्तस्तम्भ षळिमा रजांस्यजस्य रूपे किमपि स्विदेकम् . ऋग्वेद/1/164/6
  • अचिक्रदद् वृषा हरिर्महान् मित्रो न दर्शतः. सं सूर्य्येण दिद्युतदुदधिर्निधिः .22 . Yajurveda/38/22
  • अचिक्रदद्वृषा हरिर्महान्मित्रो न दर्शतः . सं सूर्येण दिद्युते.1042 Samveda/1042
  • अचिक्रदद्वृषा हरिर्महान्मित्रो न दर्शतः . सं सूर्येण दिद्युते.497 Samveda/497
  • अचिक्रदद्वृषा हरिर्महान्मित्रो न दर्शतः . सं सूर्येण रोचते . ऋग्वेद/9/2/6
  • अचिक्रदत्स्वपा इह भुवदग्ने व्यचस्व रोदसी उरूची. युञ्जन्तु त्वा मरुतो विश्ववेदस आमुं नय नमसा रातहव्यम् . 1. आथर्ववेद/3/3/1
  • अचित्ती यच्चकृमा दैव्ये जने दीनैर्दक्षैः प्रभूती पूरुषत्वता. देवेषु च सवितर्मानुषेषु च त्वं नो अत्र सुवतादनागसः .3. ऋग्वेद/4/54/3
  • अचोदसो नो धन्वन्त्विन्दवः प्र सुवानासो बृहद्दिवेषु हरयः . वि च नशन्न इषो अरातयोऽर्यो नशन्त सनिषन्त नो धियः . ऋग्वेद/9/79/1
  • अचोदसो नो धन्वन्त्विन्दवः प्र स्वानासो बृहद्देवेषु हरयः . वि चिदश्नाना इषयो अरातयोऽर्यो नः सन्तु सनिषन्तु नो धियः.555 Samveda/555
  • अच्युता चिद्वो अज्मन्ना नानदति पर्वतासो वनस्पतिः . भूमिर्यामेषु रेजते . ऋग्वेद/8/20/5
  • अच्युतच्युत्समदो गमिष्ठो मृधो जेता पुरएतायोध्यः. इन्द्रेण गुप्तो विदथा निचिक्यद्धृद्द्योतनो द्विषतां याहि शीभम् . 12. आथर्ववेद/5/20/12
  • अदाभ्यः पुरएता विशामग्निर्मानुषीणाम् . तूर्णी रथः सदा नवः.1556 Samveda/1556
  • अदाभ्यः पुरएता विशामग्निर्मानुषीणाम्. तूर्णी रथः सदा नवः. ऋग्वेद/3/11/5
  • अदाभ्येन शोचिषाग्ने रक्षस्त्वं दह . गोपा ॠतस्य दीदिहि . ऋग्वेद/10/118/7
  • अदाभ्यो भुवनानि प्रचाकशद्व्रतानि देवः सविताभि रक्षते. प्रास्राग्बाहू भुवनस्य प्रजाभ्यो धृतव्रतो महो अज्मस्य राजति .4. ऋग्वेद/4/53/4
  • अदान्मे पौरुकुत्स्यः पञ्चाशतं त्रसदस्युर्वधूनाम् . मंहिष्ठो अर्यः सत्पतिः . ऋग्वेद/8/19/36
  • अदान्यान्त्सोमपान्मन्यमानो यज्ञस्य विद्वान्त्समये न धीरः. यदेनश्चकृवान्बद्ध एष तं विश्वकर्मन्प्र मुञ्चा स्वस्तये . 3. आथर्ववेद/2/35/3
  • अदारसृद्भवतु देव सोमास्मिन्यज्ञे मरुतो मृडता नः. मा नो विददभिभा मो अशस्तिर्मा नो विदद्वृजिना द्वेष्या या . 1. आथर्ववेद/1/20/1
  • अदब्ध इन्दो पवसे मदिन्तम आत्मेन्द्रस्य भवसि धासिरुत्तमः . अभि स्वरन्ति बहवो मनीषिणो राजानमस्य भुवनस्य निंसते . ऋग्वेद/9/85/3
  • अदब्धस्य स्वधावतो दूतस्य रेभतः सदा . अग्नेः सख्यं वृणीमहे . ऋग्वेद/8/44/20
  • अदब्धेभिः सवितः पायुभिष्ट्वं शिवेभिरद्य परि पाहि नो गयम्. हिरण्यजिह्वः सुविताय नव्यसे रक्षा माकिर्नो अघशंस ईशत .3. ऋग्वेद/6/71/3
  • अदब्धेभिः सवितः पायुभिष्ट्वं शिवेभिरद्य परि पाहि नो गयम्. हिरण्यजिह्वः सुविताय नव्यसे रक्षा maakirno.aaghasha.nsa.a ईशत .69 . Yajurveda/33/69
  • अदब्धेभिः सवितः पायुभिष्ट्वं शिवेभिरद्य परि पाहि नो गयम्. हिरण्यजिह्वः सुविताय नव्यसे रक्षा maakirno.aaghasha.nsa.aiishata .84 . Yajurveda/33/84
  • अदब्धेभिस्तव गोपाभिरिष्टेऽस्माकं पाहि त्रिषधस्थ सूरीन्. रक्षा च नो ददुषां शर्धो अग्ने वैश्वानर प्र च तारीः स्तवानः .7. ऋग्वेद/6/8/7
  • अदब्धो दिविपृथिव्यामुतासि न त आपुर्महिमानमन्तरिक्षे. अदब्धेन ब्रह्मणावावृधानः स त्वं न इन्द्र दिवि षञ्च्छर्म यच्छ तवेद्विष्णो बहुधावीर्या᳡णि. त्वं नः पृणीहि पशुभिर्विश्वरूपैः सुधायां मा धेहि परमे व्यो᳡मन् .12. आथर्ववेद/17/1/12
  • अददा अर्भां महते वचस्यवे कक्षीवते वृचयामिन्द्र सुन्वते. मेनाभवो वृषणश्वस्य सुक्रतो विश्वेत्ता ते सवनेषु प्रवाच्या . ऋग्वेद/1/51/13
  • अदन्ति त्वा पिपीलिका वि वृश्चन्ति मयूर्यः᳡. सर्वे भल ब्रवाथ शार्कोटमरसं विषम् . 7. आथर्ववेद/7/56/7
  • अदर्दरुत्समसृजो वि खानि त्वमर्णवान्बद्बधानां अरम्णाः . महान्तमिन्द्र पर्वतं वि यद्वः सृजद्धारा अव यद्दानवान्हन्.315 Samveda/315
  • अदर्दरुत्समसृजो वि खानि त्वमर्णवान्बद्बधानाँ अरम्णाः. महान्तमिन्द्र पर्वतं वि यद्वः सृजो वि धारा अव दानवं हन् .1. ऋग्वेद/5/32/1
  • अदर्शि गातुरुरवे वरीयसी पन्था ॠतस्य समयंस्त रश्मिभिश्चक्षुर्भगस्य रश्मिभिः. द्युक्षं मित्रस्य सादनमर्यम्णो वरुणस्य च. अथा दधाते बृहदुक्थ्यं1 वय उपस्तुत्यं बृहद्वयः . ऋग्वेद/1/136/2
  • अदर्शि गातुवित्तमो यस्मिन्व्रतान्यादधुः . उपो षु जातमार्यस्य वर्धनमग्निं नक्षन्त नो गिरः . ऋग्वेद/8/103/1
  • अदर्शि गातुवित्तमो यस्मिन्व्रतान्यादधुः . उपो षु जातमार्यस्य वर्धनमग्निं नक्षन्तु नो गिरः.47 Samveda/47
  • अदर्शि गातुवित्तमो यस्मिन्व्रतान्यादधुः . उपोषु जातमार्यस्य वर्धनमग्निं नक्षन्तु नो गिरः.1515 Samveda/1515
  • अदत्रया दयते वार्याणि पूषा भगो अदितिर्वस्त उस्रः. इन्द्रो विष्णुर्वरुणो मित्रो अग्निरहानि भद्रा जनयन्त दस्माः .3. ऋग्वेद/5/49/3
  • अद्भिः सोम पपृचानस्य ते रसोऽव्यो वारं वि पवमान धावति . स मृज्यमानः कविभिर्मदिन्तम स्वदस्वेन्द्राय पवमान पीतये . ऋग्वेद/9/74/9
  • अद्भिरन्नादीभिरन्नमत्ति य एवं वेद .6. आथर्ववेद/15/14/6
  • अद्भ्यः क्षीरं व्यपिबत् क्रुङ्ङाङ्गिरसो धिया. ऋतेन सत्यमिन्द्रियं vipaana.nshukramandhasa.aindrasyendriyamida.m पयोऽमृतं मधु .73 . Yajurveda/19/73
  • अद्भ्यः सम्भृतः पृथिव्यै रसाच्च विश्वकर्मणः समवर्त्तताग्रे. तस्य त्वष्टा विदधद् रूपमेति तन्मर्त्यस्य देवत्वमाजानमग्रे .17 . Yajurveda/31/17
  • अद्भ्यः स्वाहा वार्भ्यः स्वाहोदकाय स्वाहा तिष्ठन्तीभ्यः स्वाहा स्रवन्तीभ्यः स्वाहा स्यन्दमानाभ्यः स्वाहा कूप्याभ्यः स्वाहा सूद्याभ्यः स्वाहा धार्याभ्यः स्वाहार्णवाय स्वाहा समुद्राय स्वाहा सरिराय स्वाहा .25 . Yajurveda/22/25
  • अद्भ्यस्त्वा राज वरुणो ह्वयतु सोमस्त्वा ह्वयतु पर्वतेभ्यः. इन्द्रस्त्वा ह्वयतु विड्भ्य आभ्यः श्येनो भूत्वा विश आ पतेमाः . 3. आथर्ववेद/3/3/3
  • अद्धीदिन्द्र प्रस्थितेमा हवींषि चनो दधिष्व पचतोत सोमम् . प्रयस्वन्तः प्रति हर्यामसि त्वा सत्याः सन्तु यजमानस्य कामाः . ऋग्वेद/10/116/8
  • अदेदिष्ट वृत्रहा गोपतिर्गा अन्तः कृष्णाँ अरुषैर्धामभिर्गात्. प्र सूनृता दिशमान ॠतेन दुरश्च विश्वा अवृणोदप स्वाः. ऋग्वेद/3/31/21
  • अदेवाद्देवः प्रचता गुहा यन्प्रपश्यमानो अमृतत्वमेमि . शिवं यत्सन्तमशिवो जहामि स्वात्सख्यादरणीं नाभिमेमि . ऋग्वेद/10/124/2
  • अदेवेन मनसा यो रिषण्यति शासामुग्रो मन्यमानो जिघांसति. बृहस्पते मा प्रणक्तस्य नो वधो नि कर्म मन्युं दुरेवस्य शर्धतः. ऋग्वेद/2/23/12
  • अदेवृघ्न्यपतिघ्नीहैधि शिवा पशुभ्यः सुयमा सुवर्चाः. प्रजावतीवीरसूर्देवृकामा स्योनेममग्निं गार्हपत्यं सपर्य .18. आथर्ववेद/14/2/18
  • अध धारया मध्वा पृचानस्तिरो रोम पवते अद्रिदुग्धः . इन्दुरिन्द्रस्य सख्यं जुषाणो देवो देवस्य मत्सरो मदाय . ऋग्वेद/9/97/11
  • अध धारया मध्वा पृचानस्तिरो रोम पवते अद्रिदुग्धः . इन्दुरिन्द्रस्य सख्यं जुषाणो देवो देवस्य मत्सरो मदाय.1020 Samveda/1020
  • अध द्रप्सो अंशुमत्या उपस्थेऽधारयत्तन्वं तित्विषाणः . विशो अदेवीरभ्या3चरन्तीर्बृहस्पतिना युजेन्द्रः ससाहे . ऋग्वेद/8/96/15
  • अध द्रप्सो अंशुमत्या उपस्थेऽधारयत्तन्वं᳡ तित्विषाणः. विशो अदेवीरभ्याचरन्तीर्बृहस्पतिना युजेन्द्रः ससाहे . 9. आथर्ववेद/20/137/9
  • अध द्यौश्चित्ते अप सा नु वज्राद्द्वितानमद्भियसा स्वस्य मन्योः. अहिं यदिन्द्रो अभ्योहसानं नि चिद्विश्वायुः शयथे जघान .9. ऋग्वेद/6/17/9
  • अध द्युतानः पित्रोः सचासामनुत गुह्यं चारु पृश्नेः. मातुष्पदे परमे अन्ति षद्गोर्वृष्णः शोचिषः प्रयतस्य जिह्वा .10. ऋग्वेद/4/5/10
  • अध ग्मन्ता नहुषो हवं सूरेः श्रोता राजानो अमृतस्य मन्द्राः. नभोजुवो यन्निरवस्य राधः प्रशस्तये महिना रथवते . ऋग्वेद/1/122/11
  • अध ग्मन्तोशना पृच्छते वां कदर्था न आ गृहम् . आ जग्मथुः पराकाद्दिवश्च ग्मश्च मर्त्यम् . ऋग्वेद/10/22/6
  • अध जिह्वा पापतीति प्र वृष्णो गोषुयुधो नाशनिः सृजाना. शूरस्येव प्रसितिः क्षातिरग्नेर्दुर्वर्तुर्भीमो दयते वनानि .5. ऋग्वेद/6/6/5
  • अध ज्मो अध वा दिवो बृहतो रोचनादधि . अया वर्धस्व तन्वा गिरा ममा जाता सुक्रतो पृण . ऋग्वेद/8/1/18
  • अध ज्मो अध वा दिवो बृहतो रोचनादधि . अया वर्धस्व तन्वा गिरा ममा जाता सुक्रतो पृण.52 Samveda/52
  • अध क्रत्वा मघवन्तुभ्यं देवा अनु विश्वे अददुः सोमपेयम्. यत्सूर्यस्य हरितः पतन्तीः पुरः सतीरुपरा एतशे कः .5. ऋग्वेद/5/29/5
  • अध क्षपा परिष्कृतो वाजां अभि प्र गाहते . यदी विवस्वतो धियो हरिं हिन्वन्ति यातवे.1631 Samveda/1631
  • अध क्षपा परिष्कृतो वाजाँ अभि प्र गाहते . यदी विवस्वतो धियो हरिं हिन्वन्ति यातवे . ऋग्वेद/9/99/2
  • अध प्लायोगिरति दासदन्यानासङ्गो अग्ने दशभिः सहस्रैः . अधोक्षणो दश मह्यं रुशन्तो नळा इव सरसो निरतिष्ठन् . ऋग्वेद/8/1/33
  • अध प्र जज्ञे तरणिर्ममत्तु प्र रोच्यस्या उषसो न सूरः. इन्दुर्येभिराष्ट स्वेदुहव्यैः स्रुवेण सिञ्चञ्जरणाभि धाम . ऋग्वेद/1/121/6
  • अध प्रियमिषिराय षष्टिं सहस्रासनम् . अश्वानामिन्न वृष्णाम् . ऋग्वेद/8/46/29
  • अध रात्रि तृष्टधूममशीर्षाणमहिं कृणु. अक्षौ वृकस्य निर्जह्यास्तेन तं द्रुपदे जहि . 1. आथर्ववेद/19/50/1
  • अध रात्रि तृष्टधूममशीर्षाणमहिं कृणु. हनू वृकस्य जम्भयास्तेनं द्रुपदे जहि . 8. आथर्ववेद/19/47/8
  • अध श्रुतं कवषं वृद्धमप्स्वनु द्रुह्युं नि वृणग्वज्रबाहुः. वृणाना अत्र सख्याय सख्यं त्वायन्तो ये अमदन्ननु त्वा .12. ऋग्वेद/7/18/12
  • अध श्वेतं कलशं गोभिरक्तं कार्ष्मन्ना वाज्यक्रमीत्ससवान् . आ हिन्विरे मनसा देवयन्तः कक्षीवते शतहिमाय गोनाम् . ऋग्वेद/9/74/8
  • अध श्वेतं कलशं गोभिरक्तमापिप्यानं मघवा शुक्रमन्धः. अध्वर्युभिः प्रयतं मध्वो अग्रमिन्द्रो मदाय प्रति धत्पिबध्यै शूरो मदाय प्रति धत्पिबध्यै .5. ऋग्वेद/4/27/5
  • अध स्म यस्यार्चयः सम्यक्संयन्ति धूमिनः. यदीमह त्रितो दिव्युप ध्मातेव धमति शिशीते ध्मातरी यथा .5. ऋग्वेद/5/9/5
  • अध स्मा न उदवता सजोषसो रथं देवासो अभि विक्षु वाजयुम्. यदाशवः पद्याभिस्तित्रतो रजः पृथिव्याः सानौ जङ्घनन्त पाणिभिः. ऋग्वेद/2/31/2
  • अध स्मा नो वृधे भवेन्द्र नायमवा युधि. यदन्तरिक्षे पतयन्ति पर्णिनो दिद्यवस्तिग्ममूर्धानः .11. ऋग्वेद/6/46/11
  • अध स्मा ते चर्षणयो यदेजानिन्द्र त्रातोत भवा वरूता. अस्माकासो ये नृतमासो अर्य इन्द्र सूरयो दधिरे पुरो नः .7. ऋग्वेद/6/25/7
  • अध स्मास्य पनयन्ति भासो वृथा यत्तक्षदनुयाति पृथ्वीम्. सद्यो यः स्यन्द्रो विषितो धवीयानृणो न तायुरति धन्वा राट् .5. ऋग्वेद/6/12/5
  • अध स्वनादुत बिभ्युः पतत्रिणो द्रप्सा यत्ते यवसादो व्यस्थिरन्. सुगं तत्ते तावकेभ्यो रथेभ्योऽग्ने सख्ये मा रिषामा वयं तव . ऋग्वेद/1/94/11
  • अध स्वनान्मरुतां विश्वमा सद्म पार्थिवम् . अरेजन्त प्र मानुषाः . ऋग्वेद/1/38/10
  • अध स्वप्नस्य निर्विदेऽभुञ्जतश्च रेवतः. उभा ता बस्रि नश्यतः . ऋग्वेद/1/120/12
  • अध स्या योषणा मही प्रतीची वशमश्व्यम् . अधिरुक्मा वि नीयते . ऋग्वेद/8/46/33
  • अध ते विश्वमनु हासदिष्टय आपो निम्नेव सवना हविष्मतः. यत्पर्वते न समशीत हर्यत इन्द्रस्य वज्रः श्नथिता हिरण्ययः . ऋग्वेद/1/57/2
  • अध ते विश्वमनु हासदिष्टय आपो निम्नेव सवना हविष्मतः. यत्पर्वते न समशीत हर्यत इन्द्रस्य वज्रः श्नथिता हिरण्ययः . 2. आथर्ववेद/20/15/2
  • अध त्वा विश्वे पुर इन्द्र देवा एकं तवसं दधिरे भराय. अदेवो यदभ्यौहिष्ट देवान्त्स्वर्षाता वृणत इन्द्रमत्र .8. ऋग्वेद/6/17/8
  • अध त्वमिन्द्र विद्ध्य1स्मान्महो राये नृपते वज्रबाहुः . रक्षा च नो मघोनः पाहि सूरीननेहसस्ते हरिवो अभिष्टौ . ऋग्वेद/10/61/22
  • अध त्वष्टा ते मह उग्र वज्रं सहस्रभृष्टिं ववृतच्छताश्रिम्. निकाममरमणसं येन नवन्तमहिं सं पिणगृजीषिन् .10. ऋग्वेद/6/17/10
  • अध त्विषीमां अभ्योजसा कृविं युधाभवदा रोदसी अपृणदस्य मज्मना प्र वावृधे . अधत्तान्यं जठरे प्रेमरिच्यत प्र चेतय सैनं सश्चद्देवो देवं सत्य इन्दुः सत्यमिन्द्रम्.1488 Samveda/1488
  • अध त्विषीमाँ अभ्योजसा क्रिविं युधाभवदा रोदसी अपृणदस्य मज्मना प्र वावृधे. अधत्तान्यं जठरे प्रेमरिच्यत सैनं सश्चद्देवो देवं सत्यमिन्द्रं सत्य इन्दुः. ऋग्वेद/2/22/2
  • अध त्यं द्रप्सं विभ्वं विचक्षणं विराभरदिषितः श्येनो अध्वरे . यदी विशो वृणते दस्ममार्या अग्निं होतारमध धीरजायत . ऋग्वेद/10/11/4
  • अध त्यंद्रप्सं विभ्वं᳡ विचक्षणं विराभरदिषिरः श्येनो अध्वरे. यदी विशोवृणते दस्ममार्या अग्निं होतारमध धीरजायत .21. आथर्ववेद/18/1/21
  • अध यच्चारथे गणे शतमुष्ट्राँ अचिक्रदत् . अध श्वित्नेषु विंशतिं शता . ऋग्वेद/8/46/31
  • अध यदिमे पवमान रोदसी इमा च विश्वा भुवनाभि मज्मना . यूथे न निष्ठा वृषभो वि राजसि.1496 Samveda/1496
  • अध यदिमे पवमान रोदसी इमा च विश्वा भुवनाभि मज्मना . यूथे न निष्ठा वृषभो वि तिष्ठसे . ऋग्वेद/9/110/9
  • अध यद्राजाना गविष्टौ सरत्सरण्युः कारवे जरण्युः . विप्रः प्रेष्ठः स ह्येषां बभूव परा च वक्षदुत पर्षदेनान् . ऋग्वेद/10/61/23
  • अधा चिन्नु यद्दिधिषामहे वामभि प्रियं रेक्णः पत्यमानाः . दद्वाँ वा यत्पुष्यति रेक्णः सम्वारन्नकिरस्य मघानि . ऋग्वेद/10/132/3
  • अधा गाव उपमातिं कनाया अनु श्वान्तस्य कस्य चित्परेयुः . श्रुधि त्वं सुद्रविणो नस्त्वं याळाश्वघ्नस्य वावृधे सूनृताभिः . ऋग्वेद/10/61/21
  • अधा ह यद्वयमग्ने त्वाया पड्भिर्हस्तेभिश्चकृमा तनूभिः. रथं न क्रन्तो अपसा भुरिजोरृतं येमुः सुध्य आशुषाणाः .14. ऋग्वेद/4/2/14
  • अधा ह यन्तो अश्विना पृक्षः सचन्त सूरयः . ता यंसतो मघवद्भ्यो ध्रुवं यशश्छर्दिरस्मभ्यं नासत्या . ऋग्वेद/7/74/5
  • अधा हि काव्या युवं दक्षस्य पूर्भिरद्भुता. नि केतुना जनानां चिकेथे पूतदक्षसा .4. ऋग्वेद/5/66/4
  • अधा हि विक्ष्वीड्योऽसि प्रियो नो अतिथिः. रण्वः पुरीव जूर्यः सूनुर्न त्रययाय्यः .7. ऋग्वेद/6/2/7
  • अधा हीन्द्र गिर्वण उप त्वा काम ईमहे ससृग्महे . उदेव ग्मन्त उदभिः.406 Samveda/406
  • अधा हीन्द्र गिर्वण उप त्वा काम ईमहे ससृग्महे . उदेव ग्मन्त उदभिः.710 Samveda/710
  • अधा हीन्द्र गिर्वण उप त्वा कामान्महः ससृज्महे . उदेव यन्त उदभिः . ऋग्वेद/8/98/7
  • अधा हीन्द्र गिर्वण उप त्वा कामान्महः ससृज्महे. उदेव यन्त उदभिः . 1. आथर्ववेद/20/100/1
  • अधा हिन्वान इन्द्रियं ज्यायो महित्वमानशे . अभिष्टिकृद्विचर्षणिः . ऋग्वेद/9/48/5
  • अधा हिन्वान इन्द्रियं ज्यायो महित्वमानशे . अभिष्टिकृद्विचर्षणिः.839 Samveda/839
  • अधा होता न्यसीदो यजीयानिळस्पद इषयन्नीड्यः सन्. तं त्वा नरः प्रथमं देवयन्तो महो राये चितयन्तो अनु ग्मन् .2. ऋग्वेद/6/1/2
  • अधा ह्यग्न एषां सुवीर्यस्य मंहना. तमिद्यह्वं न रोदसी परि श्रवो बभूवतुः .4. ऋग्वेद/5/16/4
  • अधा ह्यग्ने क्रतोर्भद्रस्य दक्षस्य साधोः . रथीरृतस्य बृहतो बभूथ.1778 Samveda/1778
  • अधा ह्यग्ने क्रतोर्भद्रस्य दक्षस्य साधोः. रथीरृतस्य बृहतो बभूथ .2. ऋग्वेद/4/10/2
  • अधा ह्यग्ने क्रतोर्भद्रस्य दक्षस्य साधोः. रथीरृतस्य बृहतो बभूथ .45 . Yajurveda/15/45
  • अधा ह्यग्ने मह्ना निषद्या सद्यो जज्ञानो हव्यो बभूथ . तं ते देवासो अनु केतमायन्नधावर्धन्त प्रथमास ऊमाः . ऋग्वेद/10/6/7
  • अधा मातुरुषसः सप्त विप्रा जायेमहि प्रथमा वेधसो नॄन्. दिवस्पुत्रा अङ्गिरसो भवेमाद्रिं रुजेम धनिनं शुचन्तः .15. ऋग्वेद/4/2/15
  • अधा मही न आयस्यनाधृष्टो नृपीतये. पूर्भवा शतभुजिः .14. ऋग्वेद/7/15/14
  • अधा मन्ये बृहदसुर्यमस्य यानि दाधार नकिरा मिनाति. दिवेदिवे सूर्यो दर्शतो भूद्वि सद्मान्युर्विया सुक्रतुर्धात् .2. ऋग्वेद/6/30/2
  • अधा मन्ये श्रत्ते अस्मा अधायि वृषा चोदस्व महते धनाय. मा नो अकृते पुरुहूत योनाविन्द्र क्षुध्यद्भ्यो वय आसुतिं दाः . ऋग्वेद/1/104/7
  • अधा नरो न्योहतेऽधा नियुत ओहते. अधा पारावता इति चित्रा रूपाणि दर्श्या .11. ऋग्वेद/5/52/11
  • अधा नो विश्वसौभग हिरण्यवाशीमत्तम . धनानि सुषणा कृधि . ऋग्वेद/1/42/6
  • अधा न्वस्य जेन्यस्य पुष्टौ वृथा रेभन्त ईमहे तदू नु . सरण्युरस्य सूनुरश्वो विप्रश्चासि श्रवसश्च सातौ . ऋग्वेद/10/61/24
  • अधा न्वस्य संदृशं जगन्वानग्नेरनीकं वरुणस्य मंसि . sva1र्यदश्मन्नधिपा उ अन्धोऽभि मा वपुर्दृशये निनीयात् . ऋग्वेद/7/88/2
  • अधा ते अप्रतिष्कुतं देवी शुष्मं सपर्यतः . उभे सुशिप्र रोदसी . ऋग्वेद/8/93/12
  • अधा त्व हि नस्करो विश्वा अस्मभ्यं सुक्षितीः . वाजद्रविणसो गिरः.1551 Samveda/1551
  • अधा त्वं हि नस्करो विश्वा अस्मभ्यं सुक्षितीः . वाजद्रविणसो गिरः . ऋग्वेद/8/84/6
  • अधा यथा नः पितरः परासः प्रत्नासो अग्न ॠतमाशुषाणाः. शुचीदयन्दीधितिमुक्थशासः क्षामा भिन्दन्तो अरुणीरप व्रन् .16. ऋग्वेद/4/2/16
  • अधा यथा नः पितरः परासः pratnaaso.aagna.aRRitamaashuShaaNaaH. शुचीदयन् दीधितिमुक्थशासः क्षामा भिन्दन्तोऽअरुणीरप व्रन् .69 . Yajurveda/19/69
  • अधा यथा नःपितरः परासः प्रत्नासो अग्न ऋतमाशशानाः. शुचीदयन्दीध्यत उक्थशासःक्षामा भिन्दन्तो अरुणीरप व्रन् .21. आथर्ववेद/18/3/21
  • अधा यो विश्वा भुवनाभि मज्मनेशानकृत्प्रवया अभ्यवर्धत. आद्रोदसी ज्योतिषा वह्निरातनोत्सीव्यन्तमांसि दुधिता समव्ययत्. ऋग्वेद/2/17/4
  • अधाकृणोः प्रथमं वीर्यं महद्यदस्याग्रे ब्रह्मणा शुष्ममैरयः. रथेष्ठेन हर्यश्वेन विच्युताः प्र जीरयः सिस्रते सध्र्य1k पृथक्. ऋग्वेद/2/17/3
  • अधाकृणोः पृथिवीं संदृशे दिवे यो धौतीनामहिहन्नारिणक्पथः. तं त्वा स्तोमेभिरुदभिर्न वाजिनं देवं देवा अजनन्त्सास्युक्थ्यः. ऋग्वेद/2/13/5
  • अधारयन्त वह्नयोऽभजन्त सुकृत्यया. भागं देवेषु यज्ञियम्. ऋग्वेद/1/20/8
  • अधारयतं पृथिवीमुत द्यां मित्रराजाना वरुणा महोभिः. वर्धयतमोषधीः पिन्वतं गा अव वृष्टिं सृजतं जीरदानू .3. ऋग्वेद/5/62/3
  • अधासु मन्द्रो अरतिर्विभावाव स्यति द्विवर्तनिर्वनेषाट् . ऊर्ध्वा यच्छ्रेणिर्न शिशुर्दन्मक्षू स्थिरं शेवृधं सूत माता . ऋग्वेद/10/61/20
  • अधायि धीतिरससृग्रमंशास्तीर्थे न दस्ममुप यन्त्यूमाः . अभ्यानश्म सुवितस्य शूषं नवेदसो अमृतानामभूम . ऋग्वेद/10/31/3
  • अधाय्यग्निर्मानुषीषु विक्ष्व1पां गर्भो मित्र ॠतेन साधन्. आ हर्यतो यजतः सान्वस्थादभूदु विप्रो हव्यो मतीनाम्. ऋग्वेद/3/5/3
  • अधः पश्यस्व मोपरि संतरां पादकौ हर . मा ते कशप्लकौ दृशन्त्स्त्री हि ब्रह्मा बभूविथ . ऋग्वेद/8/33/19
  • अधराञ्चं प्र हिणोमि नमः कृत्वा तक्मने. शकम्भरस्य मुष्टिहा पुनरेतु महावृषान् . 4. आथर्ववेद/5/22/4
  • अधरोऽधर उत्तरेभ्यो गूढः पृथिव्या मोत्सृपत्. वज्रेणावहतः शयाम् . 2. आथर्ववेद/6/134/2
  • अधेनुं दस्रा स्तर्यं1 विषक्तामपिन्वतं शयवे अश्विना गाम्. युवं शचीभिर्विमदाय जायां न्यूहथुः पुरुमित्रस्य योषाम् . ऋग्वेद/1/117/20
  • अधि बृबुः पणीनां वर्षिष्ठे मूर्धन्नस्थात्. उरुः कक्षो न गाङ्ग्यः .31. ऋग्वेद/6/45/31
  • अधि ब्रूहि मा रभथाः सृजेमं तवैव सन्त्सर्वहाया इहास्तु. भवाशर्वौ मृडतं शर्म यच्छतमपसिध्य दुरितं धत्तमायुः . 7. आथर्ववेद/8/2/7
  • अधि द्वयोरदधा उक्थ्यं1 वचो यतस्रुचा मिथुना या सपर्यतः. असंयत्तो व्रते ते क्षेति पुष्यति भद्रा शक्तिर्यजमानाय सुन्वते . ऋग्वेद/1/83/3
  • अधि द्वयोरदधा उक्थ्यं1 वचो यतस्रुचा मिथुना या सपर्यतः. असंयत्तो व्रते ते क्षेति पुष्यति भद्रा शक्तिर्यजमानाय सुन्वते . 3. आथर्ववेद/20/25/3
  • अधि द्यामस्थाद्वृषभो विचक्षणोऽरूरुचद्वि दिवो रोचना कविः . राजा पवित्रमत्येति रोरुवद्दिवः पीयूषं दुहते नृचक्षसः . ऋग्वेद/9/85/9
  • अधि न इन्द्रैषां विष्णो सजात्यानाम् . इता मरुतो अश्विना . ऋग्वेद/8/83/7
  • अधि na.a इन्द्रैषां विष्णो सजात्यांनाम्. इता मरुतोऽ अश्विना. तं प्रत्नथा. अयं वेनः. ये देवासः. आ na.aiDaabhiH. विश्वेभिः सोम्यं मधु. ओमासश्चर्षणीधृतः .47 . Yajurveda/33/47
  • अधि नो ब्रूतं पृतनासूग्रौ सं वज्रेण सृजतं यः किमीदी. स्तौमि भवाशर्वौ नाथितो जोहवीमि तौ नो मुञ्चतमंहसः . 7. आथर्ववेद/4/28/7
  • अधि पेशांसि वपते नृतूरिवापोर्णुते वक्ष उस्रेव बर्जहम्. ज्योतिर्विश्वस्मै भुवनाय कृण्वती गावो न व्रजं vyu1षा आवर्तमः . ऋग्वेद/1/92/4
  • अधि पुत्रोपमश्रवो नपान्मित्रातिथेरिहि . पितुष्टे अस्मि वन्दिता . ऋग्वेद/10/33/7
  • अधि सानौ नि जिघ्नते वज्रेण शतपर्वणा. मन्दान इन्द्रो अन्धसः सखिभ्यो गातुमिच्छत्यर्चन्ननु स्वराज्यम् . ऋग्वेद/1/80/6
  • अधि श्रियं नि दधुश्चारुमस्मिन्दिवो यदक्षी अमृता अकृण्वन्. अध क्षरन्ति सिन्धवो न सृष्टाः प्र नीचीरग्ने अरुषीरजानन् . ऋग्वेद/1/72/10
  • अधि श्रिये दुहिता सूर्यस्य रथं तस्थौ पुरुभुजा शतोतिम्. प्र मायाभिर्मायिना भूतमत्र नरा नृतू जनिमन्यज्ञियानाम् .5. ऋग्वेद/6/63/5
  • अधि स्कन्द वीरयस्व गर्भमा धेहि योन्याम्. वृषासि वृष्ण्यावन्प्रजायै त्वा नयामसि . 8. आथर्ववेद/5/25/8
  • अधि या बृहतो दिवो3.अभि यूथेव पश्यतः . ॠतावाना सम्राजा नमसे हिता . ऋग्वेद/8/25/7
  • अधि यदस्मिन्वाजिनीव शुभः स्पर्धन्ते धियः सूरे न विशः . अपो वृणानः पवते कवीयन्व्रजं न पशुवर्धनाय मन्म.539 Samveda/539
  • अधि यदस्मिन्वाजिनीव शुभः स्पर्धन्ते धियः सूर्ये न विशः . अपो वृणानः पवते कवीयन्व्रजं न पशुवर्धनाय मन्म . ऋग्वेद/9/94/1
  • अधि यस्तस्थौ केशवन्ता व्यचस्वन्ता न पुष्ट्यै . वनोति शिप्राभ्यां शिप्रिणीवान् . ऋग्वेद/10/105/5
  • अधीन्न्वत्र सप्ततिं च सप्त च . सद्यो दिदिष्ट तान्वः सद्यो दिदिष्ट पार्थ्यः सद्यो दिदिष्ट मायवः . ऋग्वेद/10/93/15
  • अधीतीरध्यगादयमधि जीवपुरा अगन्. शतं ह्यस्य भिषजः सहस्रमुत वीरुधः . 3. आथर्ववेद/2/9/3
  • अधीव यद्गिरीणां यामं शुभ्रा अचिध्वम् . सुवानैर्मन्दध्व इन्दुभिः . ऋग्वेद/8/7/14
  • अधीवासं परि मातू रिहन्नह तुविग्रेभिः सत्वभिर्याति वि ज्रयः. वयो दधत्पद्वते रेरिहत्सदानु श्येनी सचते वर्तनीरह . ऋग्वेद/1/140/9
  • अधिपत्न्यसि बृहती दिग्विश्वे ते देवाऽअधिपतयो बृहस्पतिर्हेतीनां प्रतिधर्त्ता त्रिणवत्रयस्त्रिंशौ त्वा स्तोमौ पृथिव्यां श्रयतां वैश्वदेवाग्निमारुतेऽउक्थेऽअव्यथायै स्तभ्नीतां शाक्वररैवते सामनी pratiShThityaa.aantarikSha.aRRiShayastvaa प्रथमजा देवेषु दिवो मात्रया वरिम्णा प्रथन्तु विधर्त्ता चायमधिपतिश्च ते त्वा सर्वे संविदाना नाकस्य पृष्ठे स्वर्गे लोके यजमानञ्च सादयन्तु .14 . Yajurveda/15/14
  • अधुक्षत प्रियं मधु धारा सुतस्य वेधसः . अपो वसिष्ट सुक्रतुः . ऋग्वेद/9/2/3
  • अधुक्षत प्रियं मधु धारा सुतस्य वेधसः . अपो वसिष्ट सुक्रतुः.1039 Samveda/1039
  • अधुक्षत्पिप्युषीमिषमूर्जं सप्तपदीमरिः . सूर्यस्य सप्त रश्मिभिः . ऋग्वेद/8/72/16
  • अध्वर्या अद्रिभिः सुतं सोमं पवित्र आ नय . पुनाहीन्द्राय पातवे.1225 Samveda/1225
  • अध्वर्या अद्रिभिः सुतं सोमं पवित्र आ नय . पुनीहीन्द्राय पातवे.499 Samveda/499
  • अध्वर्या द्रावया त्वं सोममिन्द्रः पिपासति . उपो नूनं युयुजे वृषणा हरी आ च जगाम वृत्रहा.308 Samveda/308
  • अध्वर्यवा तु हि षिञ्च सोमं वीराय शिप्रिणे . भरा सुतस्य पीतये . ऋग्वेद/8/32/24
  • अध्वर्यवः कर्तना श्रुष्टिमस्मै वने निपूतं वन उन्नयध्वम्. जुषाणो हस्त्यमभि वावशे व इन्द्राय सोमं मदिरं जुहोत. ऋग्वेद/2/14/9
  • अध्वर्यवः पयसोधर्यथा गोः सोमेभिरीं पृणता भोजमिन्द्रम्. वेदाहमस्य निभृतं म एतद्दित्सन्तं भूयो यजतश्चिकेत. ऋग्वेद/2/14/10
  • अध्वर्यवश्चकृवांसो मधूनि प्र वायवे भरत चारु शुक्रम्. होतेव नः प्रथमः पाह्यस्य देव मध्वो ररिमा ते मदाय .3. ऋग्वेद/5/43/3
  • अध्वर्यवो भरतेन्द्राय सोममामत्रेभिः सिञ्चता मद्यमन्धः. कामी हि वीरः सदमस्य पीतिं जुहोत वृष्णे तदिदेष वष्टि. ऋग्वेद/2/14/1
  • अध्वर्यवो हविष्मन्तो हि भूताच्छाप इतोशतीरुशन्तः . अव याश्चष्टे अरुणः सुपर्णस्तमास्यध्वमूर्मिमद्या सुहस्ताः . ऋग्वेद/10/30/2
  • अध्वर्यवो य उरणं जघान नव चख्वांसं नवतिं च बाहून्. यो अर्बुदमव नीचा बबाधे तमिन्द्रं सोमस्य भृथे हिनोत. ऋग्वेद/2/14/4
  • अध्वर्यवो यः शतं शम्बरस्य पुरो बिभेदाश्मनेव पूर्वीः. यो वर्चिनः शतमिन्द्रः सहस्रमपावपद्भरता सोममस्मै. ऋग्वेद/2/14/6
  • अध्वर्यवो यः शतमा सहस्रं भूम्या उपस्थेऽवपज्जघन्वान्. कुत्सस्यायोरतिथिग्वस्य वीरान्न्यावृणग्भरता सोममस्मै. ऋग्वेद/2/14/7
  • अध्वर्यवो यः स्वश्नं जघान यः शुष्णमशुषं यो व्यंसम्. यः पिप्रुं नमुचिं यो रुधिक्रां तस्मा इन्द्रायान्धसो जुहोत. ऋग्वेद/2/14/5
  • अध्वर्यवो यन्नरः कामयाध्वे श्रुष्टी वहन्तो नशथा तदिन्द्रे. गभस्तिपूतं भरत श्रुतायेन्द्राय सोमं यज्यवो जुहोत. ऋग्वेद/2/14/8
  • अध्वर्यवो यो अपो वव्रिवांसं वृत्रं जघानाशन्येव वृक्षम्. तस्मा एतं भरत तद्वशाय्ँ एष इन्द्रो अर्हति पीतिमस्य. ऋग्वेद/2/14/2
  • अध्वर्यवो यो दिव्यस्य वस्वो यः पार्थिवस्य क्षम्यस्य राजा. तमूर्दरं न पृणता यवेनेन्द्रं सोमेभिस्तदपो वो अस्तु. ऋग्वेद/2/14/11
  • अध्वर्यवो यो दृभीकं जघान यो गा उदाजदप हि बलं वः. तस्मा एतमन्तरिक्षे न वातमिन्द्रं सोमैरोर्णुत जूर्न वस्त्रैः. ऋग्वेद/2/14/3
  • अध्वर्यवोऽप इता समुद्रमपां नपातं हविषा यजध्वम् . स वो दददूर्मिमद्या सुपूतं तस्मै सोमं मधुमन्तं सुनोत . ऋग्वेद/10/30/3
  • अध्वर्यवोऽरुणं दुग्धमंशुं जुहोतन वृषभाय क्षितीनाम् . गौराद्वेदीयाँ अवपानमिन्द्रो विश्वाहेद्याति सुतसोममिच्छन् . ऋग्वेद/7/98/1
  • अध्वर्यवोऽरुणं दुग्धमंशुं जुहोतन वृषभाय क्षितीनाम्. गौराद्वेदीयाँ अवपानमिन्द्रो विश्वाहेद्याति सुतसोममिच्छन् . 1. आथर्ववेद/20/87/1
  • अध्वर्यो अद्रिभिः सुतं सोमं पवित्र आ सृज . पुनीहीन्द्राय पातवे . ऋग्वेद/9/51/1
  • अध्वर्यो द्रावया त्वं सोममिन्द्रः पिपासति . उप नूनं युयुजे वृषणा हरी आ च जगाम वृत्रहा . ऋग्वेद/8/4/11
  • अध्वर्यो वीर प्र महे सुतानामिन्द्राय भर स ह्यस्य राजा. यः पूर्व्याभिरुत नूतनाभिर्गीर्भिर्वावृधे गृणतामृषीणाम् .13. ऋग्वेद/6/44/13
  • अध्वर्योऽअद्रिभिः सुतं सोमं pavitra.aaa नय. पुनीहीन्द्राय पातवे .31 . Yajurveda/20/31
  • अध्वर्युं वा मधुपाणिं सुहस्त्यमग्निधं वा धृतदक्षं दमूनसम् . विप्रस्य वा यत्सवनानि गच्छथोऽत आ यातं मधुपेयमश्विना . ऋग्वेद/10/41/3
  • अध्वर्युभिः पञ्चभिः सप्त विप्राः प्रियं रक्षन्ते निहितं पदं वेः. प्राञ्चो मदन्त्युक्षणो अजुर्या देवा देवानामनु हि व्रता गुः. ऋग्वेद/3/7/7
  • अध्यक्षो वाजी मम काम उग्रः कृणोतु मह्यमसपत्नमेव. विश्वे देवा मम नाथं भवन्तु सर्वे देवा हवमा यन्तु म इमम् . 7. आथर्ववेद/9/2/7
  • अध्यवोचदधिवक्ता प्रथमो दैव्यो भिषक्. अहीश्च्ँ सर्वाञ्जम्भयन्त्सर्वाश्च yaatudhaanyo.n.adharaachiiH परा सुव .5 . Yajurveda/16/5
  • अदिद्युतत्स्वपाको विभावाग्ने यजस्व रोदसी उरूची. आयुं न यं नमसा रातहव्या अञ्जन्ति सुप्रयसं पञ्च जनाः .4. ऋग्वेद/6/11/4
  • अदिते मित्र वरुणोत मृळ यद्वो वयं चकृमा कच्चिदागः. उर्वश्यामभयं ज्योतिरिन्द्र मा नो दीर्घा अभि नशन्तमिस्राः. ऋग्वेद/2/27/14
  • अदितेर्हस्तां स्रुचमेतां द्वितीयां सप्तऋषयो भूतकृतो यामकृण्वन्. सा गात्राणि विदुष्योदनस्य दर्विर्वेद्यामध्येनं चिनोतु . 24. आथर्ववेद/11/1/24
  • अदितिः श्मश्रु वपत्वाप उन्दन्तु वर्चसा. चिकित्सतु प्रजापतिर्दीर्घायुत्वाय चक्षसे . 2. आथर्ववेद/6/68/2
  • अदितिर्द्यावापृथिवी ॠतं महदिन्द्राविष्णू मरुतः स्वर्बृहत् . देवाँ आदित्याँ अवसे हवामहे वसून्रुद्रान्त्सवितारं सुदंससम् . ऋग्वेद/10/66/4
  • अदितिर्द्यौरदितिरन्तरिक्षमदितिर्माता स पिता स पुत्रः. विश्वे देवा अदितिः पक्षञ्च जना अदितिर्जातमदितिर्जनित्वम् . ऋग्वेद/1/89/10
  • अदितिर्द्यौरदितिरन्तरिक्षमदितिर्माता स पिता स पुत्रः. विश्वे देवा अदितिर्पञ्च जना अदितिर्जातमदितिर्जनित्वम् . 1. आथर्ववेद/7/6/1
  • अदितिर्द्यौरदितिरन्तरिक्षमदितिर्माता स पिता स पुत्रः. विश्वे देवाऽअदितिः पञ्च जनाऽअदितिर्जातमदितिर्जनित्वम् .23 . Yajurveda/25/23
  • अदितिर्ह्यजनिष्ट दक्ष या दुहिता तव . तां देवा अन्वजायन्त भद्रा अमृतबन्धवः . ऋग्वेद/10/72/5
  • अदितिर्मादित्यैः प्रतीच्या दिशः पातु बाहुच्युता पृथिवीद्यामिवोपरि. लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ.27. आथर्ववेद/18/3/27
  • अदितिर्न उरुष्यत्वदितिः शर्म यच्छतु . माता मित्रस्य रेवतोऽर्यम्णो वरुणस्य चानेहसो व ऊतयः सुतयो व ऊतयः . ऋग्वेद/8/47/9
  • अदितिर्नो दिवा पशुमदितिर्नक्तमद्वयाः . अदितिः पात्वंहसः सदावृधा . ऋग्वेद/8/18/6
  • अदितिष्ट्वा देवी विश्वदेव्यावती पृथिव्याः सधस्थेऽअङ्गिरस्वत् खनत्ववट देवानां त्वा पत्नीर्देवीर्विश्वदेव्यावतीः पृथिव्याः सधस्थेऽअङ्गिरस्वद् दधतूखे धिषणास्त्वा देवीर्विश्वदेव्यावतीः पृथिव्याः सधस्थेऽअङ्गिरस्वदभींन्धतामुखे वरूत्रीष्ट्वा देवीर्विश्वदेव्यावतीः पृथिव्याः सधस्थेऽअङ्गिरस्वच्छ्रपयन्तूखे ग्नास्त्वा देवीर्विश्वदेव्यावतीः पृथिव्याः सधस्थेऽअङ्गिरस्वत् पचन्तूखे जनयस्त्वाऽछिन्नपत्रा देवीर्विश्वदेव्यावतीः पृथिव्याः सधस्थेऽअङ्गिरस्वत् पचन्तूखे .61 . Yajurveda/11/61
  • अदित्सन्तं चिदाघृणे पूषन्दानाय चोदय. पणेश्चिद्वि म्रदा मनः .3. ऋग्वेद/6/53/3
  • अदित्यास्त्वा मूर्द्धन्नाजिघर्मि देवयजने पृथिव्याऽइडायास्पदमसि घृतवत् स्वाहा. अस्मे रमस्वास्मे ते बन्धुस्त्वे रायो मे रायो मा वयं रायस्पोषेण वियौष्म तोतो रायः .22. Yajurveda/4/22
  • अदित्यास्त्वा पृष्ठे सादयाम्यन्तरिक्षस्य धर्त्रीं विष्टम्भनीं दिशामधिपत्नीं भुवनानाम्. ऊर्मिर्द्रप्सोऽअपामसि विश्वकर्मा ta.aRRiShirashvinaadhvaryuu सादयतामिह त्वा .5 . Yajurveda/14/5
  • अदित्यास्त्वगस्यदित्यै sada.aaasiida. अस्तभ्नाद् द्यां वृषभोऽअन्तरिक्षममिमीत वरिमाणम्पृथिव्याः. आसीदद्विश्वा भुवनानि सम्राड् विश्वेत्तानि वरुणस्य व्रतानि .30. Yajurveda/4/30
  • अदित्यै रास्नासि विष्णोर्वेष्पोंस्यूर्ज्जे त्वाऽदब्धेन त्वा चक्षुषावपश्यामि. अग्नेर्जिह्वासि सुहूर्देवेभ्यो धाम्ने धाम्ने मे भव यजुषे यजुषे .30. Yajurveda/1/30
  • अदित्यै रास्नासीन्द्राण्याऽउष्णीषः. पूषासि घर्माय दीष्व .3 . Yajurveda/38/3
  • अदित्यै रास्नास्यदितिष्टे बिलं गृभ्णातु. कृत्वाय सा महीमुखां मृन्मयीं योनिमग्नये. पुत्रेभ्यः प्रायच्छददितिः श्रपयानिति .59 . Yajurveda/11/59
  • अदित्यै व्युन्दनमसि विष्णो stupo.n.asyuurNamradasa.m त्वा स्तृणामि स्वासस्थां देवेभ्यो भुवपतये स्वाहा भुवनपतये स्वाहा भूतानां पतये स्वाहा .2. Yajurveda/2/2
  • अदो यदवधावत्यवत्कमधि पर्वतात्. तत्ते कृणोमि भेषजं सुभेषजं यथाससि . 1. आथर्ववेद/2/3/1
  • अदो यदवरोचते चतुष्पक्षमिव छदिः. तेना ते सर्वं क्षेत्रियमङ्गेभ्यो नाशयामसि . 3. आथर्ववेद/3/7/3
  • अदो यद्दारु प्लवते सिन्धोः पारे अपूरुषम् . तदा रभस्व दुर्हणो तेन गच्छ परस्तरम् . ऋग्वेद/10/155/3
  • अदो यद्देवि प्रथमाना पुरस्ताद्देवैरुक्ता व्यसर्पो महित्वम्. आ त्वा सुभूतमविशत्तदानीमकल्पयथाः प्रदिशश्चतस्रः . 55. आथर्ववेद/12/1/55
  • अदो यत्ते हृदि श्रितं मनस्कं पतयिष्णुकम्. ततस्त ईर्ष्यां मुञ्चामि निरूष्माणं दृतेरिव . 3. आथर्ववेद/6/18/3
  • अद्रौ चिदस्मा अन्तर्दुरोणे विशां न विश्वो अमृतः स्वाधीः . ऋग्वेद/1/70/4
  • अद्रिभिः सुतः पवसे पवित्र आँ इन्दविन्द्रस्य जठरेष्वाविशन् . त्वं नृचक्षा अभवो विचक्षण सोम गोत्रमङ्गिरोभ्योऽवृणोरप . ऋग्वेद/9/86/23
  • अद्रिभिः सुतः पवते गभस्त्योर्वृषायते नभसा वेपते मती . स मोदते नसते साधते गिरा नेनिक्ते अप्सु यजते परीमणि . ऋग्वेद/9/71/3
  • अद्रिभिः सुतो मतिभिश्चनोहितः प्ररोचयन्रोदसी मातरा शुचिः . रोमाण्यव्या समया वि धावति मधोर्धारा पिन्वमाना दिवेदिवे . ऋग्वेद/9/75/4
  • अद्रिणा ते मन्दिन इन्द्र तूयान्त्सुन्वन्ति सोमान्पिबसि त्वमेषाम् . पचन्ति ते वृषभाँ अत्सि तेषां पृक्षेण यन्मघवन्हूयमानः . ऋग्वेद/10/28/3
  • अद्रोघ सत्यं तव तन्महित्वं सद्यो यज्जातो अपिबो ह सोमम्. न द्याव इन्द्र तवसस्त ओजो नाहा न मासाः शरदो वरन्त. ऋग्वेद/3/32/9
  • अद्रोघमा वहोशतो यविष्ठ्य देवाँ अजस्र वीतये . अभि प्रयांसि सुधिता वसो गहि मन्दस्व धीतिभिर्हितः . ऋग्वेद/8/60/4
  • अदृश्रमस्य केतवो वि रश्मयो जनाँ अनु . भ्राजन्तो अग्नयो यथा . ऋग्वेद/1/50/3
  • अदृश्रमस्य केतवो वि रश्मयो जनाँ2.आनु. भ्राजन्तो अग्नयो यथा. उपयामगृहीतोऽसि सूर्याय त्वा भ्राजायैष ते योनिः सूर्याय त्वा भ्राजाय. सूर्य भ्राजिष्ठ भ्राजिष्ठस्त्वं देवेष्वसि भ्राजिष्ठोऽहं मनुष्येंषु भूयासम् .40. Yajurveda/8/40
  • अदृश्रन्नस्य केतवो वि रश्मयो जनां अनु . भ्राजन्तो अग्नयो यथा.634 Samveda/634
  • अदृश्रन्नस्य केतवो वि रश्मयो जनाँ अनु. भ्राजन्तो अग्नयो यथा . 15. आथर्ववेद/20/47/15
  • अदृश्रन्नस्य केतवो वि रश्मयो जनाँ अनु. भ्राजन्तो अग्नयो यथा . 18. आथर्ववेद/13/2/18
  • अदृष्टान्हन्त्यायत्यथो हन्ति परायती. अथो अवघ्नती हन्त्यथो पिनष्टि पिंषती . ऋग्वेद/1/191/2
  • अदूहमित्यां पूषकम् . 18. आथर्ववेद/20/131/18
  • अद्वेषो अद्य बर्हिषः स्तरीमणि ग्राव्णां योगे मन्मनः साध ईमहे . आदित्यानां शर्मणि स्था भुरण्यसि स्वस्त्य1ग्निं समिधानमीमहे . ऋग्वेद/10/35/9
  • अद्वेषो नो मरुतो गातुमेतन श्रोता हवं जरितुरेवयामरुत्. विष्णोर्महः समन्यवो युयोतन स्मद्रथ्यो3 न दंसनाप द्वेषांसि सनुतः .8. ऋग्वेद/5/87/8
  • अद्य नो देव सवितः प्रजावत्सावीः सौभगम् . परा दुःष्वप्न्यं सुव.141 Samveda/141
  • अद्या चिन्नू चित्तदपो नदीनां यदाभ्यो अरदो गातुमिन्द्र. नि पर्वता अद्मसदो न सेदुस्त्वया दृळ्हानि सुक्रतो रजांसि .3. ऋग्वेद/6/30/3
  • अद्या देवा उदिता सूर्यस्य निरंहसः पिपृता निरवद्यात्. तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः . ऋग्वेद/1/115/6
  • अद्या देवाऽउदिता सूर्य्यस्य निरंहसः पिपृता निरवद्यात्. तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः pRRithivii.auta द्यौः .42 . Yajurveda/33/42
  • अद्या दूतं वृणीमहे वसुमग्निं पुरुप्रियम् . धूमकेतुं भाऋजीकं व्युष्टिषु यज्ञानामध्वरश्रियम् . ऋग्वेद/1/44/3
  • अद्या मुरीय यदि यातुधानो अस्मि यदि वायुस्ततप पूरुषस्य . अधा स वीरैर्दशभिर्वि यूया यो मा मोघं यातुधानेत्याह . ऋग्वेद/7/104/15
  • अद्या मुरीय यदि यातुधानो अस्मि यदि वायुस्ततप पूरुषस्य. अधा स वीरैर्दशभिर्वि यूया यो मा मोघं यातुधानेत्याह . 15. आथर्ववेद/8/4/15
  • अद्या नो देव सवितः प्रजावत्सावीः सौभगम्. परा दुःष्वप्न्यं सुव .4. ऋग्वेद/5/82/4
  • अद्याद्या श्वःश्व इन्द्र त्रास्व परे च नः . विश्वा च नो जरितॄन्त्सत्पते अहा दिवा नक्तं च रक्षिषः . ऋग्वेद/8/61/17
  • अद्याद्या श्वःश्वः इन्द्र त्रास्व परे च नः . विश्वा च नो jaritaRRiRRintsatpate अहा दिवा नक्तं च रक्षिषः.1458 Samveda/1458
  • अद्याग्ने अद्य सवितरद्य देवि सरस्वति. अद्यास्य ब्रह्मणस्पते धनुरिवा तानया पसः . 6. आथर्ववेद/4/4/6
  • अद्येदु प्राणीदममन्निमाहापीवृतो अधयन्मातुरूधः . एमेनमाप जरिमा युवानमहेळन्वसुः सुमना बभूव . ऋग्वेद/10/32/8
  • अगच्छदु विप्रतमः सखीयन्नसूदयत्सुकृते गर्भमद्रिः. ससान मर्यो युवभिर्मखस्यन्नथाभवदङ्गिराः सद्यो अर्चन्. ऋग्वेद/3/31/7
  • अगच्छतं कृपमाणं परावति पितुः स्वस्य त्यजसा निबाधितम्. स्वर्वतीरित ऊतीर्युवोरह चित्रा अभीके अभवन्नभिष्टयः . ऋग्वेद/1/119/8
  • अगन्म महा नमसा यविष्ठं यो दीदाय समिद्धः स्वे दुरोणे . चित्रभानुं रोदसी अन्तरुर्वी स्वाहुतं विश्वतः प्रत्यञ्चम्.1304 Samveda/1304
  • अगन्म महा नमसा यविष्ठं यो दीदाय समिद्धः स्वे दुरोणे. चित्रभानुं रोदसी अन्तरुर्वी स्वाहुतं विश्वतः प्रत्यञ्चम् .1. ऋग्वेद/7/12/1
  • अगन्म स्वः1स्व᳡रगन्म सं सूर्यस्य ज्योतिषागन्म .3. आथर्ववेद/16/9/3
  • अगन्म वृत्रहन्तमं ज्येष्ठमग्निमानवम् . य स्म श्रुतर्वन्नार्क्षे बृहदनीक इध्यते.89 Samveda/89
  • अगन्निन्द्र श्रवो बृहद्द्युम्नं दधिष्व दुष्टरम्. उत्ते शुष्मं तिरामसि . 3. आथर्ववेद/20/20/3
  • अगन्निन्द्र श्रवो बृहद्द्युम्नं दधिष्व दुष्टरम्. उत्ते शुष्मं तिरामसि . 6. आथर्ववेद/20/57/6
  • अगन्निन्द्र श्रवो बृहद्द्युम्नं दधिष्व दुष्टरम्. उत्ते शुष्मं तिरामसि. ऋग्वेद/3/37/10
  • अगस्त्यः खनमानः खनित्रैः प्रजामपत्यं बलमिच्छमानः. उभौ वर्णावृषिरुग्रः पुपोष सत्या देवेष्वाशिषो जगाम . ऋग्वेद/1/179/6
  • अगस्त्यस्य नद्भ्यः सप्ती युनक्षि रोहिता . पणीन्न्यक्रमीरभि विश्वान्राजन्नराधसः . ऋग्वेद/10/60/6
  • अगव्यूति क्षेत्रमागन्म देवा उर्वी सती भूमिरंहूरणाभूत्. बृहस्पते प्र चिकित्सा गविष्टावित्था सते जरित्र इन्द्र पन्थाम् .20. ऋग्वेद/6/47/20
  • अघं पच्यमाना दुःष्वप्न्यं पक्वा . 32. आथर्ववेद/12/5/32
  • अघाश्वस्येदं भेषजमुभयो स्वजस्य च. इन्द्रो मेऽहिमघायन्तमहिं पैद्वो अरन्धयत् . 10. आथर्ववेद/10/4/10
  • अघायतामपि नह्या मुखानि सपत्नेषु वज्रमर्पयैतम्. इन्द्रेण दत्ता प्रथमा शतौदना भ्रातृव्यघ्नी यजमानस्य गातुः . 1. आथर्ववेद/10/9/1
  • अघद्विष्टा देवजाता वीरुच्छपथयोपनी. आपो मलमिव प्राणैक्षीत्सर्वान्मच्छपथाँ अधि . 1. आथर्ववेद/2/7/1
  • अघमस्त्वघकृते शपथः शपथीयते. प्रत्यक्प्रतिप्रहिण्मो यथा कृत्याकृतं हनत् . 5. आथर्ववेद/10/1/5
  • अघशंसदुःशंसाभ्यां करेणानुकरेण च. यक्ष्मं च सर्वं तेनेतो मृत्युं च निरजामसि . 2. आथर्ववेद/12/2/2
  • अघविषा निपतन्ती तमो निपतिता . 26. आथर्ववेद/12/5/26
  • अघ्नते विष्णवे वयमरिष्यन्तः सुदानवे . श्रुधि स्वयावन्त्सिन्धो पूर्वचित्तये . ऋग्वेद/8/25/12
  • अघ्न्ये पदवीर्भव ब्राह्मणस्याभिशस्त्या . 58. आथर्ववेद/12/5/58
  • अघ्न्ये प्र शिरो जहि ब्रह्मज्यस्य कृतागसो देवपीयोरराधसः . 60. आथर्ववेद/12/5/60
  • अघोरचक्षुरपतिघ्नी स्योना शग्मा सुशेवा सुयमा gRRihebhyaH.viirasuurdevRRikaamaa सं त्वयैधिषीमहि सुमनस्यमाना .17. आथर्ववेद/14/2/17
  • अघोरचक्षुरपतिघ्न्येधि शिवा पशुभ्यः सुमनाः सुवर्चाः . वीरसूर्देवकामा स्योना शं नो भव द्विपदे शं चतुष्पदे . ऋग्वेद/10/85/44
  • अग्न आ याहि वीतये गृणानो हव्यदातये . नि होता सत्सि बर्हिषि.1 Samveda/1
  • अग्न आ याहि वीतये गृणानो हव्यदातये . नि होता सत्सि बर्हिषि.660 Samveda/660
  • अग्न आ याहि वीतये गृणानो हव्यदातये. नि होता सत्सि बर्हिषि .10. ऋग्वेद/6/16/10
  • अग्न आ याह्यग्निभिर्होतारं त्वा वृणीमहे . आ त्वामनक्तु प्रयता हविष्मती यजिष्ठं बर्हिरासदे . ऋग्वेद/8/60/1
  • अग्न आ याह्यग्निभिर्होतारं त्वा वृणीमहे . आ त्वामनक्तु प्रयता हविष्मती यजिष्ठं बर्हिरासदे.1552 Samveda/1552
  • अग्न आ याह्यग्निभिर्होतारं त्वा वृणीमहे. आ त्वामनक्तु प्रयता हविष्मती यजिष्ठं बर्हिरासदे . 2. आथर्ववेद/20/103/2
  • अग्न आयूं षि पवस आसुवोर्जमिषं च नः . आरे बाधस्व दुच्छुनाम्.1518 Samveda/1518
  • अग्न आयूं षि पवस आसुवोर्जमिषं च नः . आरे बाधस्व दुच्छुनाम्.627 Samveda/627
  • अग्न आयूं षि पवसे आ सुवोर्जं इषं च नः . आरे बाधस्व दुच्छुनाम्.1464 Samveda/1464
  • अग्न आयूंषि पवस आ सुवोर्जमिषं च नः . आरे बाधस्व दुच्छुनाम् . ऋग्वेद/9/66/19
  • अग्न इळा समिध्यसे वीतिहोत्रो अमर्त्यः. जुषस्व सू नो अध्वरम्. ऋग्वेद/3/24/2
  • अग्न इन्द्रश्च दाशुषे हतो वृत्राण्यप्रति. उभा हि वृत्रहन्तमा . 1. आथर्ववेद/7/110/1
  • अग्न ओजिष्ठमा भर द्युम्नमस्मभ्यमध्रिगो . प्र नो राये पनीयसे रत्सि वाजाय पन्थाम्.81 Samveda/81
  • अग्न ओजिष्ठमा भर द्युम्नमस्मभ्यमध्रिगो. प्र नो राया परीणसा रत्सि वाजाय पन्थाम् .1. ऋग्वेद/5/10/1
  • agna.aaayuu.nShi pavasa.a आ सुवोर्जमिषं च नः. आरे बाधस्व दुच्छुनाम् .16 . Yajurveda/35/16
  • agna.aaayuu.nShi pavasa.aaa सुवोर्जमिषं च नः. आरे बाधस्व दुच्छुनाम् .38 . Yajurveda/19/38
  • agna.aindra वरुण मित्र देवाः शर्द्धः प्र यन्त मारुतोत विष्णो. उभा नासत्या रुद्रोऽअध ग्नाः पूषा भगः सरस्वती जुषन्त .48 . Yajurveda/33/48
  • अग्ना यो मर्त्यो दुवो धियं जुजोष धीतिभिः. भसन्नु ष प्र पूर्व्य इषं वुरीतावसे .1. ऋग्वेद/6/14/1
  • अग्ना3i पत्नीवन्त्सजूर्देवेन त्वष्ट्रा सोमं पिब स्वाहा. प्रजापतिर्वृषासि रेतोधा रेतो मयि धेहि प्रजापतेस्ते वृष्णो रेतोधसो रेतोधामशीय .10. Yajurveda/8/10
  • अग्नावग्निश्चरति प्रविष्ट ऋषीणां पुत्रो अभिशस्तिपा u. नमस्कारेण नमसा ते जुहोमि मा देवानां मिथुया कर्म भागम् . 9. आथर्ववेद/4/39/9
  • अग्नावग्निश्चरति praviShTa.aRRiShiiNaa.m पुत्रोऽअभिशस्तिपावा. स नः स्योनः सुयजा यजेह देवेभ्यो हव्यं सदमप्रयुच्छन्त्स्वाहा .4. Yajurveda/5/4
  • अग्नाविष्णू महि धाम प्रियं वां वीथो घृतस्य गुह्या जुषाणौ. दमेदमे सुष्टुत्या वावृधानौ प्रति वां जिह्वा घृतमुच्चरण्यात् .2. आथर्ववेद/7/29/2
  • अग्नाविष्णू महि तद्वां महित्वं पाथो घृतस्य गुह्यस्य नाम. दमेदमे सप्त रत्ना दधानौ प्रति वां जिह्वा घृतमा चरण्यात् . 1. आथर्ववेद/7/29/1
  • अग्नौ सूर्ये चन्द्रमसि मातरिश्वन्ब्रह्मचार्य1प्सु समिधमा दधाति. तासामर्चींषि पृथगभ्रे चरन्ति तासामाज्यं पुरुषो वर्षमापः . 13. आथर्ववेद/11/5/13
  • अग्नौ तुषाना वप जातवेदसि परः कम्बूकाँ अप मृड्ढि दूरम्. एतं शुश्रुम गृहराजस्य भागमथो विद्म निरृतेर्भागधेयम् . 29. आथर्ववेद/11/1/29
  • अग्नये ब्रह्म ॠभवस्ततक्षुरग्निं महामवोचामा सुवृक्तिम् . अग्ने प्राव जरितारं यविष्ठाग्ने महि द्रविणमा यजस्व . ऋग्वेद/10/80/7
  • अग्नये गायत्राय त्रिवृते raathantaraayaaShTaakapaala.aindraaya त्रैष्टुभाय पञ्चदशाय बार्हतायैकादशकपालो विश्वेभ्यो देवेभ्यो जागतेभ्यः सप्तदशेभ्यो वैरूपेभ्यो द्वादशकपालो मित्रावरुणाभ्यामानुष्टुभाभ्यामेकविंशाभ्यां वैराजाभ्यां पयस्यां बृहस्पतये पाङ्क्ताय त्रिणवाय शाक्वराय चरुः savitra.aauShNihaaya त्रयस्त्रिंशाय रैवताय द्वादशकपालः प्राजापत्यश्चरुरदित्यै विष्णुपत्न्यै चरुरग्नये वैश्वानराय द्वादशकपालोऽनुमत्याऽअष्टाकपालः .60 . Yajurveda/29/60
  • अग्नये गृहपतये स्वाहा सोमाय वनस्पतये स्वाहा मरुतामोजसे स्वाहेन्द्रस्येन्द्रियाय स्वाहा. पृथिवि मातर्मा मा हिंसीर्मोऽअहं त्वाम् .23. Yajurveda/10/23
  • अग्नये कव्यवाहनाय स्वाहा सोमाय पितृमते स्वाहा. अपहताऽअसुरा रक्षांसि वेदिषदः .29. Yajurveda/2/29
  • अग्नये कुटरूनालभते vanaspatibhya.auluukaanagniiShomaabhyaa.m चाषानश्विभ्यां मयूरान् मित्रावरुणाभ्यां कपोतान् .23 . Yajurveda/24/23
  • अग्नये पीवानं पृथिव्यै पीठसर्पिणं वायवे चाण्डालमन्तरिक्षाय वंशनर्तिनं दिवे खलतिं सूर्याय हर्यक्षं नक्षत्रेभ्यः किर्मिरं चन्द्रमसे किलासमह्ने शुक्लं पिङ्गाक्षं रात्र्यै कृष्णं पिङ्गाक्षम् .21 . Yajurveda/30/21
  • अग्नये स्वाहा सोमाय स्वाहापां मोदाय स्वाहा सवित्रे स्वाहा वायवे स्वाहा विष्णवे स्वाहेन्द्राय स्वाहा बृहस्पतये स्वाहा मित्राय स्वाहा वरुणाय स्वाहा .6 . Yajurveda/22/6
  • अग्नये स्वाहा सोमाय स्वाहेन्द्राय स्वाहा पृथिव्यै स्वाहाऽन्तरिक्षाय स्वाहा दिवे स्वाहा दिग्भ्यः स्वाहाऽऽशाभ्यः स्वाहोर्व्यैं दिशे स्वाहार्वाच्यै दिशे स्वाहा .27 . Yajurveda/22/27
  • अग्नये त्वा मह्यं वरुणो ददातु so.n.amRRitattvamashiiyaayurdaatra.aedhi मयो मह्यं प्रतिग्रहीत्रे रुद्राय त्वा मह्यं वरुणो ददातु so.n.amRRitattvamashiiya प्राणो daatra.aedhi वयो मह्यं प्रतिग्रहीत्रे बृहस्पतये त्वा मह्यं वरुणो ददातु so.n.amRRitattvamashiiya tvagdaatra.aedhi मयो मह्यं प्रतिग्रहीत्रे यमाय त्वा मह्यं वरुणो ददातु so.n.amRRitattvamashiiya हयो daatra.aedhi वयो मह्यं प्रतिग्रहीत्रे .47. Yajurveda/7/47
  • अग्नयेऽनीकवते प्रथमजानालभते मरुद्भ्यः सान्तपनेभ्यः सवात्यान् मरुद्भ्यो गृहमेधिभ्यो बष्किहान् मरुद्भ्यः क्रीडिभ्यः संसृष्टान् मरुद्भ्यः स्वतवद्भ्योऽनुसृष्टान् .16 . Yajurveda/24/16
  • अग्नयेऽनीकवते रोहिताञ्जिरनड्वानधोरामौ सावित्रौ पौष्णौ रजतनाभी वैश्वदेवौ पिशङ्गौ तूपरौ मारुतः kalmaaSha.aaagneyaH kRRiShNo.n.ajaH सारस्वती मेषी वारुणः पेत्वः .59 . Yajurveda/29/59
  • अग्नयेकव्यवाहनाय स्वधा नमः .71. आथर्ववेद/18/4/71
  • अग्ने अच्छा वदेह नः प्रत्यङ्नः सुमना भव . प्र नो यच्छ विशस्पते धनदा असि नस्त्वम् . ऋग्वेद/10/141/1
  • अग्ने अच्छा वदेह नः प्रत्यङ्नः सुमना भव. प्र णो यच्छ विशां पते धनदा असि नस्त्वम् . 2. आथर्ववेद/3/20/2
  • अग्ने अक्रव्यान्निः क्रव्यादं नुदा देवयजनं वह . 42. आथर्ववेद/12/2/42
  • अग्ने अपां समिध्यसे दुरोणे नित्यः सूनो सहसो जातवेदः. सधस्थानि महयमान ऊती. ऋग्वेद/3/25/5
  • अग्ने बाधस्व वि मृधो वि दुर्गहापामीवामप रक्षांसि सेध . अस्मात्समुद्राद्बृहतो दिवो नोऽपां भूमानमुप नः सृजेह . ऋग्वेद/10/98/12
  • अग्ने भव सुषमिधा समिद्ध उत बर्हिरुर्विया वि स्तृणीताम् .1. ऋग्वेद/7/17/1
  • अग्ने भ्रातः सहस्कृत रोहिदश्व शुचिव्रत . इमं स्तोमं जुषस्व मे . ऋग्वेद/8/43/16
  • अग्ने भूरीणि तव जातवेदो देव स्वधावोऽमृतस्य नाम. याश्च माया मायिनां विश्वमिन्व त्वे पूर्वीः संदधुः पृष्टबन्धो. ऋग्वेद/3/20/3
  • अग्ने ब्रह्म गृभ्णीष्व धरुणमस्यन्तरिक्षं दृंह ब्रह्मवनि त्वा क्षत्रवनि सजातवन्युपदधामि भ्रातृव्यस्य वधाय. धर्त्रमसि दिवं दृंह ब्रह्मवनि त्वा क्षत्रवनि सजातवन्युपदधामि भ्रातृव्यस्य वधाय. vishvaabhyastvaashaabhya.aupadadhaami चित स्थोर्ध्वचितो भृगूणामङ्गिरसां तपसा तप्यध्वम् .18. Yajurveda/1/18
  • अग्ने चरुर्यज्ञियस्त्वाध्यरुक्षच्छुचिस्तपिष्ठस्तपसा तपैनम्. आर्षेया दैवा अभिसंगत्य भागमिमं तपिष्ठा ऋतुभिस्तपन्तु . 16. आथर्ववेद/11/1/16
  • अग्ने चिकिद्ध्य1स्य न इदं वचः सहस्य. तं त्वा सुशिप्र दम्पते स्तोमैर्वर्धन्त्यत्रयो गीर्भिः शुम्भन्त्यत्रयः .4. ऋग्वेद/5/22/4
  • अग्ने दा दाशुषे रयिं वीरवन्तं परीणसम्. शिशीहि नः सूनुमतः. ऋग्वेद/3/24/5
  • अग्ने देवां इहा वह जज्ञानो वृक्तबर्हिषे . असि होता न ईड्यः.792 Samveda/792
  • अग्ने देवाँ इहा वह जज्ञानो वृक्तबर्हिषे. असि होता न ईड्यः . 3. आथर्ववेद/20/101/3
  • अग्ने देवाँ इहा वह सादया योनिषु त्रिषु. परि भूष पिब ॠतुना. ऋग्वेद/1/15/4
  • अग्ने देवाँ इहावह जज्ञानो वृक्तबर्हिषे. असि होता न ईड्यः. ऋग्वेद/1/12/3
  • अग्ने धृतव्रताय ते समुद्रायेव सिन्धवः . गिरो वाश्रास ईरते . ऋग्वेद/8/44/25
  • अग्ने दिवः सूनुरसि प्रचेतास्तना पृथिव्या उत विश्ववेदाः. ॠधग्देवाँ इह यजा चिकित्वः. ऋग्वेद/3/25/1
  • अग्ने दिवो अर्णमच्छा जिगास्यच्छा देवाँ ऊचिषे धिष्ण्या ये. या रोचने परस्तात्सूर्यस्य याश्चावस्तादुपतिष्ठन्त आपः. ऋग्वेद/3/22/3
  • अग्ने दिवोऽअर्णमच्छा जिगास्यच्छा देवाँ2.औउचिषे धिष्ण्या ये. या रोचने परस्तात् सूर्यस्य yaashchaavastaadupatiShThanta.aaapaH .49 . Yajurveda/12/49
  • अग्ने द्युम्नेन जागृवे सहसः सूनवाहुत. एदं बर्हिः सदो मम. ऋग्वेद/3/24/3
  • अग्ने घृतस्य धीतिभिस्तेपानो देव शोचिषा . आ देवान्वक्षि यक्षि च . ऋग्वेद/8/102/16
  • अग्ने गृहपते सुगृहपतिस्त्वयाऽग्नेऽहं गृहपतिना भूयासं सुगृहपतिस्त्वं मयाऽग्ने गृहपतिना भूयाः. अस्थूरि णौ गार्हपत्यानि सन्तु शतं हिमाः सूर्य्यस्यावृतमन्वावर्ते .27. Yajurveda/2/27
  • अग्ने हंसि nya1त्रिणं दीद्यन्मर्त्येष्वा . स्वे क्षये शुचिव्रत . ऋग्वेद/10/118/1
  • अग्ने इन्द्रश्च दाशुषो दुरोणे सुतावतो यज्ञमिहोप यातम्. अमर्धन्ता सोमपेयाय देवा. ऋग्वेद/3/25/4
  • अग्ने जातान् प्र णुदा नः सपत्नान् प्रत्यजातान् नुद जातवेदः. अधि नो ब्रूहि सुमनाऽअहेड्ँस्तव स्याम sharma.nstrivaruutha.audbhau .1 . Yajurveda/15/1
  • अग्ने जातान्प्र णुदा मे सपत्नान्प्रत्यजाताञ्जातवेदो नुदस्व. अधस्पदं कृणुष्व ये पृतन्यवोऽनागसस्ते वयमदितये स्याम .1. आथर्ववेद/7/34/1
  • अग्ने जायस्वादितिर्नाथितेयं ब्रह्मौदनं पचति पुत्रकामा. सप्तऋषयो भूतकृतस्ते त्वा मन्थन्तु प्रजया सहेह . 1. आथर्ववेद/11/1/1
  • अग्ने जरस्व स्वपत्य आयुन्यूर्जा पिन्वस्व समिषो दिदीहि नः. वयांसि जिन्व बृहतश्च जागृव उशिग्देवानामसि सुक्रतुर्विपाम्. ऋग्वेद/3/3/7
  • अग्ने जरितर्विश्पतिस्तपानो देव रक्षसः . अप्रोषिवान्गृहपते महां असि दिवस्पायुर्दुरोणयुः.39 Samveda/39
  • अग्ने जरितर्विश्पतिस्तेपानो देव रक्षसः . अप्रोषिवान्गृहपतिर्महाँ असि दिवस्पायुर्दुरोणयुः . ऋग्वेद/8/60/19
  • अग्ने जुषस्व नो हविः पुरोळाशं जातवेदः. प्रातःसावे धियावसो. ऋग्वेद/3/28/1
  • अग्ने जुषस्व प्रति हर्य तद्वचो मन्द्र स्वधाव ॠतजात सुक्रतो. यो विश्वतः प्रत्यङ्ङसि दर्शतो रण्वः संदृष्टौ पितुमाँ इव क्षयः . ऋग्वेद/1/144/7
  • अग्ने कदा त आनुषग्भुवद्देवस्य चेतनम्. अधा हि त्वा जगृभ्रिरे मर्तासो विक्ष्वीड्यम् .2. ऋग्वेद/4/7/2
  • अग्ने कविर्वेधा असि होता पावक यक्ष्यः . मन्द्रो यजिष्ठो अध्वरेष्वीड्यो विप्रेभिः शुक्र मन्मभिः . ऋग्वेद/8/60/3
  • अग्ने केतुर्विशामसि प्रेष्ठः श्रेष्ठ उपस्थसत् . बोधा स्तोत्रे वयो दधत् . ऋग्वेद/10/156/5
  • अग्ने केतुर्विशामसि प्रेष्ठः श्रेष्ठ उपस्थसत् . बोधा स्तोत्रे वयो दधत्.1531 Samveda/1531
  • अग्ने माकिष्टे देवस्य रातिमदेवो युयोत . त्वमीशिषे वसूनाम् . ऋग्वेद/8/71/8
  • अग्ने मन्मानि तुभ्यं कं घृतं न जुह्व आसनि . स देवेषु प्र चिकिद्धि त्वं ह्यसि पूर्व्यः शिवो दूतो विवस्वतो नभन्तामन्यके समे . ऋग्वेद/8/39/3
  • अग्ने मन्युं प्रतिनुदन्परेषां त्वं नो गोपाः परि पाहि विश्वतः. अपाञ्चो यन्तु निवता दुरस्यवोऽमैषां चित्तं प्रबुधां वि नेशत् . 2. आथर्ववेद/5/3/2
  • अग्ने मन्युं प्रतिनुदन्परेषामदब्धो गोपाः परि पाहि नस्त्वम् . प्रत्यञ्चो यन्तु निगुतः पुनस्ते3.अमैषां चित्तं प्रबुधां वि नेशत् . ऋग्वेद/10/128/6
  • अग्ने मरुद्भिः शुभयद्भिरृक्वभिः सोमं पिब मन्दसानो गणश्रिभिः. पावकेभिर्विश्वमिन्वेभिरायुभिर्वैश्वानर प्रदिवा केतुना सजूः .8. ऋग्वेद/5/60/8
  • अग्ने मृड महां अस्यय आ देवयुं जनम् . इयेथ बर्हिरासदम्.23 Samveda/23
  • अग्ने मृळ महाँ असि य ईमा देवयुं जनम्. इयेथ बर्हिरासदम् .1. ऋग्वेद/4/9/1
  • अग्ने नक्षत्रमजरमा सूर्यं रोहयो दिवि . दधज्ज्योतिर्जनेभ्यः.1530 Samveda/1530
  • अग्ने नक्षत्रमजरमा सूर्यं रोहयो दिवि . दधज्ज्योतिर्जनेभ्यः . ऋग्वेद/10/156/4
  • अग्ने नय सुपथा राये अस्मान्विश्वानि देव वयुनानि विद्वान्. युयोध्य1स्मज्जुहुराणमेनो भूयिष्ठां ते नमौक्तिं विधेम . ऋग्वेद/1/189/1
  • अग्ने नय सुपथा रायेऽअस्मान् विश्वानि देव वयुनानि विद्वान्. युयोध्यंस्मज्जुहुराणमेनो भूयिष्ठां ते nama.aukti.m विधेम .16 . Yajurveda/40/16
  • अग्ने नय सुपथा रायेऽअस्मान् विश्वानि देव वयुनानि विद्वान्. युयोध्यंस्मज्जुहुराणमेनो भूयिष्ठां ते nama.aukti.m विधेम .36. Yajurveda/5/36
  • अग्ने नय सुपथा रायेऽअस्मान् विश्वानि देव वयुनानि विद्वान्. युयोध्यंस्मज्जुहुराणमेनो भूयिष्ठां ते nama.aukti.m विधेम स्वाहा .43. Yajurveda/7/43
  • अग्ने नेमिरराँ इव देवाँस्त्वं परिभूरसि. आ राधश्चित्रमृञ्जसे .6. ऋग्वेद/5/13/6
  • अग्ने नि पाहि नस्त्वं प्रति ष्म देव रीषतः . भिन्धि द्वेषः सहस्कृत . ऋग्वेद/8/44/11
  • अग्ने पावक रोचिषा मन्द्रया देव जिह्वया . आ देवान्वक्षि यक्षि च.1521 Samveda/1521
  • अग्ने पावक रोचिषा मन्द्रया देव जिह्वया. आ देवान् वक्षि यक्षि च .8 . Yajurveda/17/8
  • अग्ने पावक रोचिषा मन्द्रया देव जिह्वया. आ देवान्वक्षि यक्षि च .1. ऋग्वेद/5/26/1
  • अग्ने पत्नीरिहा वह देवानामुशतीरुप. त्वष्टारं सोमपीतये .20 . Yajurveda/26/20
  • अग्ने पत्नीरिहावह देवानामुशतीरुप. त्वष्टारं सोमपीतये. ऋग्वेद/1/22/9
  • अग्ने पवस्व स्वपा अस्मे वर्चः सुवीर्यम् . दधद्रयिं मयि पोषम् . ऋग्वेद/9/66/21
  • अग्ने पवस्व स्वपा अस्मे वर्चः सुवीर्यम् . दधद्रयिं मयि पोषम्.1520 Samveda/1520
  • अग्ने पवस्व स्वपाऽअस्मे वर्चः सुवीर्यम्. दधद्रयिं मयि पोषम्. उपयामगृहीतोऽस्यग्नये त्वा varchasa.aeSha ते योनिरग्नये त्वा वर्चसे. अग्ने वर्चस्विन् वर्चस्वाँस्त्वं देवेष्वसि वर्चस्वानहं मनुष्येंषु भूयासम् .38. Yajurveda/8/38
  • अग्ने प्रेहि प्रथमो देवतानां चक्षुर्देवानामुत मानुषाणाम्. इयक्षमाणा भृगुभिः सजोषाः स्वर्यन्तु यजमानाः स्वस्ति . 5. आथर्ववेद/4/14/5
  • अग्ने प्रेहि प्रथमो देवयतां चक्षुर्देवानामुत मर्त्यानाम्. इयक्षमाणा भृगुभिः सजोषाः स्वंर्य्यन्तु यजमानाः स्वस्ति .69 . Yajurveda/17/69
  • अग्ने पृतनाषाट्पृतनाः सहस्व. पुनः कृत्यां कृत्याकृते प्रतिहरणेन हरामसि . 8. आथर्ववेद/5/14/8
  • अग्ने पूर्वा अनूषसो विभावसो दीदेथ विश्वदर्शतः . असि ग्रामेष्वविता पुरोहितोऽसि यज्ञेषु मानुषः . ऋग्वेद/1/44/10
  • अग्ने रक्षा णो अं हसः प्रति स्म देव रीषतः . तपिष्ठैरजरो दह.24 Samveda/24
  • अग्ने रक्षा णो अंहसः प्रति ष्म देव रीषतः. तपिष्ठैरजरो दह .13. ऋग्वेद/7/15/13
  • अग्ने स क्षेषदृतपा ॠतेजा उरु ज्योतिर्नशते देवयुष्टे. यं त्वं मित्रेण वरुणः सजोषा देव पासि त्यजसा मर्तमंहः .1. ऋग्वेद/6/3/1
  • अग्ने सहन्तमा भर द्युम्नस्य प्रासहा रयिम्. विश्वा यश्चर्षणीरभ्या3सा वाजेषु सासहत् .1. ऋग्वेद/5/23/1
  • अग्ने सहस्राक्ष शतमूर्द्धञ्छतं ते प्राणाः सहस्रं व्यानाः. त्वं साहस्रस्य raaya.aiishiShe तस्मै ते विधेम वाजाय स्वाहा .71 . Yajurveda/17/71
  • अग्ने सहस्व पृतना अभिमातीरपास्य. दुष्टरस्तरन्नरातीर्वर्चो धा यज्ञवाहसे. ऋग्वेद/3/24/1
  • अग्ने सहस्व पृतनाऽअभिमातीरपास्य. दुष्टरस्तरन्नरातीर्वर्चो धा यज्ञवाहसि .37. Yajurveda/9/37
  • अग्ने सहस्वानभिभूरभीदसि नीचो न्यु᳡ब्ज द्विषतः सपत्नान्. इयं मात्रा मीयमाना मिता च सजातांस्ते बलिहृतः कृणोतु . 6. आथर्ववेद/11/1/6
  • अग्ने समिधमाहार्षं बृहते जातवेदसे. स मे श्रद्धां च मेधां च जातवेदाः प्र यच्छतु . 1. आथर्ववेद/19/64/1
  • अग्ने सपत्नानधरान्पादयास्मद्व्यथया सजातमुत्पिपानं बृहस्पते. इन्द्राग्नी मित्रावरुणावधरे पद्यन्तामप्रतिमन्यूयमानाः . 31. आथर्ववेद/13/1/31
  • अग्ने शकेम ते वयं यमं देवस्य वाजिनः. अति द्वेषांसि तरेम. ऋग्वेद/3/27/3
  • अग्ने शर्द्ध महते सौभगाय तव द्युम्नान्युत्तमानि सन्तु. सं जास्पत्यं सुयममा कृणुष्व शत्रूयतामभि तिष्ठा महांसि .12 . Yajurveda/33/12
  • अग्ने शर्ध महते सौभगाय तव द्युम्नान्युत्तमानि सन्तु. सं जास्पत्यं सुयममा कृणुष्व शत्रूयतामभि तिष्ठा महांसि . 10. आथर्ववेद/7/73/10
  • अग्ने शर्ध महते सौभगाय तव द्युम्नान्युत्तमानि सन्तु. सं जास्पत्यं सुयममा कृणुष्व शत्रूयतामभि तिष्ठा महांसि .3. ऋग्वेद/5/28/3
  • अग्ने शर्धन्तमा गणं पिष्टं रुक्मेभिरञ्जिभिः. विशो अद्य मरुतामव ह्वये दिवश्चिद्रोचनादधि .1. ऋग्वेद/5/56/1
  • अग्ने शुक्रेण शोचिषा विश्वाभिर्देवहूतिभिः. इमं स्तोमं जुषस्व नः. ऋग्वेद/1/12/12
  • अग्ने शुक्रेण शोचिषोरु प्रथयसे बृहत् . अभिक्रन्दन्वृषायसे वि वो मदे गर्भं दधासि जामिषु विवक्षसे . ऋग्वेद/10/21/8
  • अग्ने स्तोमं जुषस्व मे वर्धस्वानेन मन्मना . प्रति सूक्तानि हर्य नः . ऋग्वेद/8/44/2
  • अग्ने स्तोमं मनामहे सिध्रमद्य दिविस्पृशः . देवस्य द्रविणस्यवः.1405 Samveda/1405
  • अग्ने सुखतमे रथे देवां ईडित आ वह . असि होता मनुर्हितः.1350 Samveda/1350
  • अग्ने सुखतमे रथे देवाँ ईळित आ वह. असि होता मनुर्हितः. ऋग्वेद/1/13/4
  • agne sutasya piitaye vishvairuumebhiraa gahi. devebhirhavyadaataye .1. Rigveda/5/51/1
  • अग्ने स्वाहा कृणुहि jaataveda.a इन्द्राय हव्यम्. विश्वे देवा हविरिदं जुषन्ताम् .22 . Yajurveda/27/22
  • अग्ने स्वाहा कृणुहि जातवेदः. इन्द्राय यज्ञं विश्वे देवा हविरिदं जुषन्ताम् . 12. आथर्ववेद/5/27/12
  • अग्ने तमद्याश्वं न स्तोमैः क्रतुं न भद्रं हृदिस्पृषम् . ऋध्यामा त ओहैः.1777 Samveda/1777
  • अग्ने तमद्याश्वं न स्तोमैः क्रतुं न भद्रं हृदिस्पृशम् . ऋध्यामा त ओहैः.434 Samveda/434
  • अग्ने तमद्याश्वं न स्तोमैः क्रतुं न भद्रं हृदिस्पृशम्. ॠध्यामा त ओहैः .1. ऋग्वेद/4/10/1
  • अग्ने तमद्याश्वं न स्तोमैः क्रतुं न भद्रं हृदिस्पृशम्. ऋध्यामा ta.aohaiH .44 . Yajurveda/15/44
  • अग्ने तमद्याश्वन्न स्तोमैः क्रतुन्न भद्रं हृदिस्पृशम्. ऋध्यामा ta.aohaiH .77 . Yajurveda/17/77
  • अग्ने तपस्तप्यामह उप तप्यामहे तपः. श्रुतानि शृण्वन्तो वयमायुष्मन्तः सुमेधसः . 2. आथर्ववेद/7/61/2
  • अग्ने तव श्रवो वयो महि भ्राजन्ते अर्चयो विभावसो . बृहद्भानो शवसा वाजमुक्थ्यं 3 दधासि दाशुषे कवे.1816 Samveda/1816
  • अग्ने तव श्रवो वयो महि भ्राजन्ते अर्चयो विभावसो . बृहद्भानो शवसा वाजमुक्थ्यं1 दधासि दाशुषे कवे . ऋग्वेद/10/140/1
  • अग्ने तव श्रवो वयो महि भ्राजन्तेऽअर्चयो विभावसो. बृहद्भानो शवसा वाजमुक्थ्यंं दधासि दाशुषे कवे .106 . Yajurveda/12/106
  • अग्ने तव त्यदुक्थ्यं देवेष्वस्त्याप्यम्. स नः सत्तो मनुष्वदा देवान्यक्षि विदुष्टरो वित्तं मे अस्य रोदसी . ऋग्वेद/1/105/13
  • अग्ने तव त्ये अजरेन्धानासो बृहद्भाः . अश्वा इव वृषणस्तविषीयवः . ऋग्वेद/8/23/11
  • अग्ने त्री ते वाजिना त्री षधस्था तिस्रस्ते जिह्वा ॠतजात पूर्वीः. तिस्र उ ते तन्वो देववातास्ताभिर्नः पाहि गिरो अप्रयुच्छन्. ऋग्वेद/3/20/2
  • अग्ने तृतीये सवने हि कानिषः पुरोळाशं सहसः सूनवाहुतम्. अथा देवेष्वध्वरं विपन्यया धा रत्नवन्तममृतेषु जागृविम्. ऋग्वेद/3/28/5
  • अग्ने त्वं नो अन्तम उत त्राता शिवो भवा वरूथ्यः . वसुरग्निर्वसुश्रवा अच्छा नक्षि द्युमत्तमं रयिं दाः .1. ऋग्वेद/5/24/1
  • अग्ने त्वं नो अन्तम उत त्राता शिवो भवा वरूथ्यः . वसुरग्निर्वसुश्रवा अच्छा नक्षि द्युमत्तमं रयिं दाः .2. ऋग्वेद/5/24/2
  • अग्ने त्वं नो अन्तम उत त्राता शिवो भुवो वरूथ्यः.1107 Samveda/1107
  • अग्ने त्वं नो अन्तम उत त्राता शिवो भुवो वरूथ्यः.448 Samveda/448
  • अग्ने त्वं नो antama.auta त्राता शिवो भवा वरूथ्यःं. वसुरग्निर्वसुश्रवाऽअच्छा नक्षि द्युमत्तमं रयिं दाः. तं त्वा शोचिष्ठ दीदिवः सुम्नाय नूनमीमहे सखिभ्यः .48 . Yajurveda/15/48
  • अग्ने त्वं नोऽ antama.auta त्राता शिवो भवा वरूथ्यःं. वसुरग्निर्वसुश्रवाऽअच्छा नक्षि द्युमत्तमं रयिं दाः .47 . Yajurveda/25/47
  • अग्ने त्वं no.aantama.auta त्राता शिवो भवा वरूथ्यःं. वसुरग्निर्वसुश्रवाऽअच्छा नक्षि द्युमत्तमं रयिं दाः .25. Yajurveda/3/25
  • अग्ने त्वं पारया नव्यो अस्मान्त्स्वस्तिभिरति दुर्गाणि विश्वा. पूश्च पृथ्वी बहुला न उर्वी भवा तोकाय तनयाय शं योः . ऋग्वेद/1/189/2
  • अग्ने त्वं पुरीष्यों रयिमान् पुष्टिमाँ2.आसि. शिवाः कृत्वा दिशः सर्वाः स्वं योनिमिहासदः .59 . Yajurveda/12/59
  • अग्ने त्वं यशा अस्या मित्रावरुणा वह . ॠतावाना सम्राजा पूतदक्षसा . ऋग्वेद/8/23/30
  • अग्ने त्वं सु जागृहि वयं सु मन्दिषीमहि. रक्षा णोऽअप्रयुच्छन् प्रबुधे नः पुनस्कृधि .14. Yajurveda/4/14
  • अग्ने त्वचं यातुधानस्य भिन्धि हिंस्राशनिर्हरसा हन्त्वेनम् . प्र पर्वाणि जातवेदः शृणीहि क्रव्यात्क्रविष्णुर्वि चिनोतु वृक्णम् . ऋग्वेद/10/87/5
  • अग्ने त्वचं यातुधानस्य भिन्धि हिंस्राशनिर्हरसा हन्त्वेनम्. प्र पर्वाणि जातवेदः शृणीहि क्रव्यात्क्रविष्णुर्वि चिनोत्वेनम् . 4. आथर्ववेद/8/3/4
  • अग्ने त्वमस्मद्युयोध्यमीवा अनग्नित्रा अभ्यमन्त कृष्टीः. पुनरस्मभ्यं सुविताय देव क्षां विश्वेभिरमृतेभिर्यजत्र . ऋग्वेद/1/189/3
  • अग्ने वाजजिद् वाजं त्वा सरिष्यन्तं वाजजितं सम्मार्ज्मि. नमो देवेभ्यः स्वधा पितृभ्यः सुयमे मे भूयास्तम् .7. Yajurveda/2/7
  • अग्ने वाजस्य गोमत ईशानः सहसो यहो . अस्मे देहि जातवेदो महि श्रवः.1561 Samveda/1561
  • अग्ने वाजस्य गोमत ईशानः सहसो यहो . अस्मे देहि जातवेदो महि श्रवः.99 Samveda/99
  • अग्ने वाजस्य गोमत ईशानः सहसो यहो. अस्मे धेहि जातवेदो महि श्रवः . ऋग्वेद/1/79/4
  • अग्ने वाजस्य gomata.aiishaanaH सहसो यहो. अस्मे धेहि जातवेदो महि श्रवः .35 . Yajurveda/15/35
  • अग्ने वैश्वानर विश्वैर्मा देवैः पाहि स्वाहा . 4. आथर्ववेद/2/16/4
  • अग्ने वेर्होत्रं वेर्दूत्यंमवतां त्वां dyaavaapRRithivii.aava त्वं द्यावापृथिवी sviShTakRRiddevebhya.aindra.aaajjyena हविषा भूत्स्वाहा सं ज्योतिषा ज्योतिः .9. Yajurveda/2/9
  • अग्ने वीहि हविषा यक्षि देवान्त्स्वध्वरा कृणुहि जातवेदः .3. ऋग्वेद/7/17/3
  • अग्ने वीहि पुरोळाशमाहुतं तिरोअह्न्यम्. सहसः सूनुरस्यध्वरे हितः. ऋग्वेद/3/28/3
  • अग्ने विश्वानि वार्या वाजेषु सनिषामहे. त्वे देवास एरिरे. ऋग्वेद/3/11/9
  • अग्ने विश्वेभिः स्वनीक देवैरूर्णावन्तं प्रथमः सीद योनिम्. कुलायिनं घृतवन्तं सवित्रे यज्ञं नय यजमानाय साधु .16. ऋग्वेद/6/15/16
  • अग्ने विश्वेभिरा गहि देवेभिर्हव्यदातये. होतारं त्वा वृणीमहे .4. ऋग्वेद/5/26/4
  • अग्ने विश्वेभिरग्निभिर्देवेभिर्महया गिरः. यज्ञेषु य उ चायवः. ऋग्वेद/3/24/4
  • अग्ने विश्वेभिरग्निभिर्जोषि ब्रह्म सहस्कृत . ये देवत्रा य आयुषु तेभिर्नो महया गिरः.1503 Samveda/1503
  • अग्ने विवस्वदा भरास्मभ्यमूतये महे . देवो ह्यसि नो दृशे.10 Samveda/10
  • अग्ने विवस्वदुषसश्चित्रं राधो अमर्त्य . आ दाशुषे जातवेदो वहा त्वमद्या देवां उषर्बुधः.1780 Samveda/1780
  • अग्ने विवस्वदुषसश्चित्रं राधो अमर्त्य . आ दाशुषे जातवेदो वहा त्वमद्या देवां उषर्बुधः.40 Samveda/40
  • अग्ने विवस्वदुषसश्चित्रं राधो अमर्त्य . आ दाशुषे जातवेदो वहा त्वमद्या देवाँ उषर्बुधः . ऋग्वेद/1/44/1
  • अग्ने व्रतपास्त्वे व्रतपा या तव तनूरियं सा मयि यो मम तनूरेषा सा त्वयि. सह नौ व्रतपते व्रतान्यनु मे दीक्षां दीक्षापतिर्मन्यतामनु तपस्तपस्पतिः .6. Yajurveda/5/6
  • अग्ने व्रतपास्त्वे व्रतपा या तव तनूर्मय्यभूदेषा सा त्वयि यो मम तनूस्त्वय्यभूदियं सा मयि. यथायथं नौ व्रतपते व्रतान्यनु मे दीक्षां दीक्षापतिरमंस्तानु तपस्तपस्पतिः .40. Yajurveda/5/40
  • अग्ने व्रतपते व्रतं चरिष्यामि तच्छकेयं तन्मे राध्यताम्. इदमहमनृतात् सत्यमुपैमि .5. Yajurveda/1/5
  • अग्ने व्रतपते व्रतमचारिषं तदशकं तन्मेऽराधीदमहं ya.aevaa.asmi so.n.asmi .28. Yajurveda/2/28
  • अग्ने वृधान आहुतिं पुरोळाशं जातवेदः. जुषस्व तिरोअह्न्यम्. ऋग्वेद/3/28/6
  • अग्ने यं यज्ञमध्वरं विश्वतः परिभूरसि. स इद्देवेषु गच्छति. ऋग्वेद/1/1/4
  • अग्ने याहि दूत्यं1 मा रिषण्यो देवाँ अच्छा ब्रह्मकृता गणेन. सरस्वतीं मरुतो अश्विनापो यक्षि देवान् रत्नधेयाय विश्वान् .5. ऋग्वेद/7/9/5
  • अग्ने याहि सुशस्तिभिर्हव्या जुह्वान आनुषक् . यथा दूतो बभूथ हव्यवाहनः . ऋग्वेद/8/23/6
  • अग्ने यदद्य विशो अध्वरस्य होतः पावकशोचे वेष्ट्वं हि यज्वा. ॠता यजासि महिना वि यद्भूर्हव्या वह यविष्ठ या ते अद्य .14. ऋग्वेद/6/15/14
  • अग्ने यजस्व हविषा यजीयाञ्छ्रुष्टी देष्णमभि गृणीहि राधः. त्वं ह्यसि रयिपती रयीणां त्वं शुक्रस्य वचसो मनोता. ऋग्वेद/2/9/4
  • अग्ने यजिष्ठो अध्वरे देवां देवयते यज . होता मन्द्रो वि राजस्यति स्रिधः.100 Samveda/100
  • अग्ने यजिष्ठो अध्वरे देवान्देवयते यज. होता मन्द्रो वि राजस्यति स्रिधः. ऋग्वेद/3/10/7
  • अग्ने यत्ते दिवि वर्चः पृथिव्यां यदोषधीष्वप्स्वा यजत्र. येनान्तरिक्षमुर्वांततन्थ त्वेषः स भानुरर्णवो नृचक्षाः .48 . Yajurveda/12/48
  • अग्ने यत्ते दिवि वर्चः पृथिव्यां यदोषधीष्वप्स्वा यजत्र. येनान्तरिक्षमुर्वाततन्थ त्वेषः स भानुरर्णवो नृचक्षाः. ऋग्वेद/3/22/2
  • अग्ने यत्ते हरस्तेन तं प्रति हर yo3 .अस्मान्द्वेष्टि यं वयं द्विष्मः . 2. आथर्ववेद/2/19/2
  • अग्ने यत्ते शोचिस्तेन तं प्रति शोच yo3 .अस्मान्द्वेष्टि यं वयं द्विष्मः . 4. आथर्ववेद/2/19/4
  • अग्ने यत्ते शुक्रं यच्चन्द्रं यत्पूतं यच्च यज्ञियम्. तद्देवेभ्यो भरामसि .104 . Yajurveda/12/104
  • अग्ने यत्ते तपस्तेन तं प्रति तप yo3 .अस्मान्द्वेष्टि यं वयं द्विष्मः . 1. आथर्ववेद/2/19/1
  • अग्ने यत्ते तेजस्तेन तमतेजसं कृणु yo3 .अस्मान्द्वेष्टि यं वयं द्विष्मः .5. आथर्ववेद/2/19/5
  • अग्ने यत्तेऽर्चिस्तेन तं प्रत्यर्च yo3 .अस्मान्द्वेष्टि यं वयं द्विष्मः . 3. आथर्ववेद/2/19/3
  • अग्ने युक्ष्वा हि ये तवाश्वासो देव साधवः. अरं वहन्ति मन्यवे .36 . Yajurveda/13/36
  • अग्ने युक्ष्वा हि ये तवाश्वासो देव साधवः. अरं वहन्ति मन्यवे .43. ऋग्वेद/6/16/43
  • अग्ने युङ्क्ष्वा हि ये तवाश्वासो देव साधवः . अरं वहन्त्याशवः.1383 Samveda/1383
  • अग्ने युङ्क्ष्वा हि ये तवाश्वासो देव साधवः . अरं वहन्त्याशवः.25 Samveda/25
  • अग्नेऽअच्छा वदेह नः प्रति नः सुमना भव. प्र नो यच्छ सहस्रजित् त्वं हि धनदाऽअसि स्वाहा .28. Yajurveda/9/28
  • अग्नेऽअङ्गिरः शतं ते सन्त्वावृतः सहस्रं ta.aupaavRRitaH. अधा पोषस्य पोषेण पुनर्नो नष्टमाकृधि पुनर्नो रयिमाकृधि .8 . Yajurveda/12/8
  • अग्नेऽभ्यावर्त्तिन्नभि मा निवर्त्तस्वायुषा वर्चसा प्रजया धनेन. सन्या मेधया रय्या पोषेण .7 . Yajurveda/12/7
  • अग्नेऽदब्धायोऽशीतम पाहि मा दिद्योः पाहि प्रसित्यै पाहि दुरिष्ट्यै पाहि दुरद्मन्याऽअविषं नः पितुं कृणु. सुषदा योनौ स्वाहा वाडग्नये संवेशपतये स्वाहा सरस्वत्यै यशोभगिन्यै स्वाहा .20. Yajurveda/2/20
  • अग्नेऽजनिष्ठा महते वीर्या᳡य ब्रह्मौदनाय पक्तवे जातवेदः. सप्तऋषयो भूतकृतस्ते त्वाजीजनन्नस्यै रयिं सर्ववीरं नि यच्छ . 3. आथर्ववेद/11/1/3
  • अग्नेः पक्षतिर्वायोर्निपक्षतिरिन्द्रस्य तृतीया सोमस्य चतुर्थ्यदित्यै पञ्चमीन्द्राण्यै षष्ठी मरुतां सप्तमी बृहस्पतेरष्टम्यंर्यम्णो नवमी धातुर्दशमीन्द्रस्यैकादशी वरुणस्य द्वादशी यमस्य त्रयोदशी .4 . Yajurveda/25/4
  • अग्नेः प्रजातं परि यद्धिरण्यममृतं दध्रे अधि मर्त्येषु. य एनद्वेद स इदेनमर्हति जरामृत्युर्भवति यो बिभर्ति . 1. आथर्ववेद/19/26/1
  • अग्नेः पूर्वे भ्रातरो अर्थमेतं रथीवाध्वानमन्वावरीवुः . तस्माद्भिया वरुण दूरमायं गौरो न क्षेप्नोरविजे ज्यायाः . ऋग्वेद/10/51/6
  • अग्नेः सांतपनस्याहमायुषे पदमा रभे. अद्धातिर्यस्य पश्यति धूममुद्यन्तमास्यतः . 2. आथर्ववेद/6/76/2
  • अग्नेः शरीरमसि पारयिष्णु रक्षोहासि सपत्नहा. अथो अमीवचातनः पूतुद्रुर्नाम भेषजम् . 28. आथर्ववेद/8/2/28
  • अग्नेः स्तोमं मनामहे सिध्रमद्य दिविस्पृशः. देवस्य द्रविणस्यवः .2. ऋग्वेद/5/13/2
  • agneraniikamapa.aaaviveshaapaa.m नपात् प्रतिरक्षन्नसुर्यंम्. दमेदमे समिधं यक्ष्यग्ने प्रति ते जिह्वा घृतमुच्चरण्यत् स्वाहा .24. Yajurveda/8/24
  • अग्नेरप्नसः समिदस्तु भद्राग्निर्मही रोदसी आ विवेश . अग्निरेकं चोदयत्समत्स्वग्निर्वृत्राणि दयते पुरूणि . ऋग्वेद/10/80/2
  • अग्नेर्भाग स्थ. अपां शुक्रमापो देवीर्वर्चो अस्मासु धत्त. प्रजापतेर्वो धाम्नास्मै लोकाय सादये . 7. आथर्ववेद/10/5/7
  • agnerbhaago.n.asi दीक्षायाऽ आधिपत्यं ब्रह्म स्पृतं trivRRitstoma.a इन्द्रस्य bhaago.n.asi विष्णोराधिपत्यं क्षत्रं स्पृतं पञ्चदश स्तोमो नृचक्षसां bhaago.n.asi धातुराधिपत्यं जनित्रं स्पृतं सप्तदश स्तोमो मित्रस्य bhaago.n.asi वरुणस्याधिपत्यं दिवो वृष्टिर्वात spRRita.a एकविंश स्तोमः .24 . Yajurveda/14/24
  • अग्नेर्गायत्र्यभवत्सयुग्वोष्णिहया सविता सं बभूव . अनुष्टुभा सोम उक्थैर्महस्वान्बृहस्पतेर्बृहती वाचमावत् . ऋग्वेद/10/130/4
  • अग्नेर्घासो अपां गर्भो या रोहन्ति पुनर्णवाः. ध्रुवाः सहस्रनाम्नीर्भेषजीः सन्त्वाभृताः . 8. आथर्ववेद/8/7/8
  • अग्नेरिन्द्रस्य सोमस्य देवानामूतिभिर्वयम्. अरिष्यन्तः सचेमह्यभि ष्याम पृतन्यतः. ऋग्वेद/2/8/6
  • अग्नेरिवास्य दहत एति शुष्मिण उतेव मत्तो विलपन्नपायति. अन्यमस्मदिच्छतु कं चिदव्रतस्तपुर्वधाय नमो अस्तु तक्मने . 1. आथर्ववेद/6/20/1
  • अग्नेरिवास्य दहतो दावस्य दहतः पृथक्. एतामेतस्येर्ष्यामुद्नाग्निमिव शमय .2. आथर्ववेद/7/45/2
  • अग्नेर्जनित्रमसि वृषणौ stha.aurvashyasyaayurasi पुरूरवाऽअसि. गायत्रेण त्वा छन्दसा मन्थामि त्रैष्टुभेन त्वा छन्दसा मन्थामि जागतेन त्वा छन्दसा मन्थामि .2. Yajurveda/5/2
  • अग्नेर्मन्वे प्रथमस्य प्रचेतसः पाञ्चजन्यस्य बहुधा यमिन्धते. विशोविशः प्रविशिवांसमीमहे स नो मुञ्चत्वंहसः . 1. आथर्ववेद/4/23/1
  • अग्नेर्वर्म परि गोभिर्व्ययस्व सं प्रोर्णुष्व पीवसा मेदसा च . नेत्त्वा धृष्णुर्हरसा जर्हृषाणो दधृग्विधक्ष्यन्पर्यङ्खयाते . ऋग्वेद/10/16/7
  • अग्नेर्वर्मपरि गोभिर्व्ययस्व सं प्रोर्णुष्व मेदसा पीवसा च. नेत्त्वाधृष्णुर्हरसा जर्हृषाणो दधृग्विधक्षन्परीङ्खयातै .58. आथर्ववेद/18/2/58
  • अग्नेर्वयं प्रथमस्यामृतानां मनामहे चारु देवस्य नाम. स नो मह्या अदितये पुनर्दात्पितरं च दृशेयं मातरं च. ऋग्वेद/1/24/2
  • अग्नेर्वोऽपन्नगृहस्य सदसि सादयामीन्द्राग्न्योर्भागधेयी स्थ मित्रावरुणयोर्भागधेयी स्थ विश्वेषां देवानां भागधेयी स्थ. अमूर्याऽउप सूर्ये याभिर्वा सूर्यः सह. ता नो हिन्वन्त्वध्वरम् .24. Yajurveda/6/24
  • अग्नेष्टे प्राणममृतादायुष्मतो वन्वे जातवेदसः. यथा न रिष्या अमृतः सजूरसस्तत्ते कृणोमि तदु ते समृध्यताम् . 13. आथर्ववेद/8/2/13
  • अग्नेस्तनूरसि वाचो विसर्जनं देववीतये त्वा गृह्णामि बृहद् ग्रावासि वानस्पत्यः sa.aida.m देवेभ्यो हविः शमीष्व सुशमि शमीष्व. हविष्कृदेहि हविष्कृदेहि .15. Yajurveda/1/15
  • अग्नेस्तनूरसि विष्णवे त्वा सोमस्य तनूरसि विष्णवे त्वाऽतिथेरातिथ्यमसि विष्णवे त्वा श्येनाय त्वा सोमभृते विष्णवे त्वाऽग्नये त्वा रायस्पोषदे विष्णवे त्वा .1. Yajurveda/5/1
  • अग्निं हिन्वन्तु नो धियः सप्तिमाशुमिवाजिषु . तेन जेष्म धनंधनम्.1527 Samveda/1527
  • अग्निं होतारं मन्ये दास्वन्तं वसोः सूनुं सहसो जातवेदसं विप्रं न जातवेदसम् . य ऊर्ध्वरो स्वध्वरो देवो देवाच्या कृपा . घृतस्य विभ्राष्टिमनु शुक्रशोचिष आजुह्वानस्य सर्पिषः.1813 Samveda/1813
  • अग्निं होतारं मन्ये दास्वन्तं वसोः सूनुं सहसो जातवेदसं विप्रं न जातवेदसम् . य ऊर्ध्वया स्वध्वरो देवो देवाच्या कृपा . घृतस्य विभ्राष्टिमनु शुक्रशोचिष आजुह्वानस्य सर्पिषः.465 Samveda/465
  • अग्निं सूनुं सहसो जातवेदसं दानाय वार्याणाम् . द्विता यो भूदमृतो मर्त्येष्वा होता मन्द्रतमो विशि.1555 Samveda/1555
  • अग्निं ब्रूमो वनस्पतीनोषधीरुत वीरुधः. इन्द्रं बृहस्पतिं सूर्यं ते नो मुञ्चन्त्वंहसः . 1. आथर्ववेद/11/6/1
  • अग्निं देवासो अग्रियमिन्धते वृत्रहन्तमम्. येना वसून्याभृता तृळहा रक्षांसि वाजिना .48. ऋग्वेद/6/16/48
  • अग्निं देवासो मानुषीषु विक्षु प्रियं धुः क्षेष्यन्तो न मित्रम्. स दीदयदुशतीरूर्म्या आ दक्षाय्यो यो दास्वते दम आ. ऋग्वेद/2/4/3
  • अग्निं धीभिर्मनीषिणो मेधिरासो विपश्चितः . अद्मसद्याय हिन्विरे . ऋग्वेद/8/43/19
  • अग्निं दूतं प्रति यदब्रवीतनाश्वः कर्त्वो रथ उतेह कर्त्वः. धेनुः कर्त्वा युवशा कर्त्वा द्वा तानि भ्रातरनु वः कृत्व्येमसि . ऋग्वेद/1/161/3
  • अग्निं दूतं पुरो दधे हव्यवाहमुप ब्रुवे . देवाँ आ सादयादिह . ऋग्वेद/8/44/3
  • अग्निं दूतं पुरो दधे हव्यवाहमुपब्रुवे. देवाँ2.आअ सादयादिह .17 . Yajurveda/22/17
  • अग्निं दूतं वृणीमहे होतारं विश्ववेदसम् . अस्य यज्ञस्य सुक्रतुम्.3 Samveda/3
  • अग्निं दूतं वृणीमहे होतारं विश्ववेदसम् . अस्य यज्ञस्य सुक्रतुम्.790 Samveda/790
  • अग्निं दूतं वृणीमहे होतारं विश्ववेदसम्. अस्य यज्ञस्य सुक्रतुम् . 1. आथर्ववेद/20/101/1
  • अग्निं दूतं वृणीमहे होतारं विश्ववेदसम्. अस्य यज्ञस्य सुक्रतुम्. ऋग्वेद/1/12/1
  • अग्निं द्वेषो योतवै नो गृणीमस्यग्निं शं योश्च दातवे . विश्वासु विक्ष्ववितेव हव्यो भुवद्वस्तुॠषूणाम् . ऋग्वेद/8/71/15
  • अग्निं घृतेन वावृधुः स्तोमेभिर्विश्वचर्षणिम्. स्वाधीभिर्वचस्युभिः .6. ऋग्वेद/5/14/6
  • अग्निं हिन्वन्तु नो धियः सप्तिमाशुमिवाजिषु . तेन जेष्म धनंधनम् . ऋग्वेद/10/156/1
  • अग्निं होतारं मन्ये दास्वन्तं वसुं सूनुं सहसो जातवेदसं विप्रं न जातवेदसम्. य ऊर्ध्वया स्वध्वरो देवो देवाच्या कृपा. घृतस्य विभ्राष्टिमनु वष्टि शोचिषा जुह्वानस्य सर्पिषः . 3. आथर्ववेद/20/67/3
  • अग्निं होतारं मन्ये दास्वन्तं वसुं सूनुं सहसो जातवेदसं विप्रं न जातवेदसम्. य ऊर्ध्वया स्वध्वरो देवो देवाच्या कृपा. घृतस्य विभ्राष्टिमनु वष्टि शोचिषाजुह्वानस्य सर्पिषः . ऋग्वेद/1/127/1
  • अग्निं होतारं प्र वृणे मियेधे गृत्सं कविं विश्वविदममूरम्. स नो यक्षद्देवताता यजीयान्राये वाजाय वनते मघानि. ऋग्वेद/3/19/1
  • अग्निं होतारमीळते वसुधितिं प्रियं चेतिष्ठमरतिं न्येरिरे हव्यवाहं न्येरिरे. विश्वायुं विश्ववेदसं होतारं यजतं कविम्. देवासो रण्वमवसे वसूयवो गीर्भी रण्वं वसूयवः . ऋग्वेद/1/128/8
  • अग्निं मन्द्रं पुरुप्रियं शीरं पावकशोचिषम् . हृद्भिर्मन्द्रेभिरीमहे . ऋग्वेद/8/43/31
  • अग्निं मन्ये पितरमग्निमापिमग्निं भ्रातरं सदमित्सखायम् . अग्नेरनीकं बृहतः सपर्यं दिवि शुक्रं यजतं सूर्यस्य . ऋग्वेद/10/7/3
  • अग्निं न मा मथितं सं दिदीपः प्र चक्षय कृणुहि वस्यसो नः . अथा हि ते मद आ सोम मन्ये रेवाँ इव प्र चरा पुष्टिमच्छ . ऋग्वेद/8/48/6
  • अग्निं नरो दीधितिभिररण्योर्हस्तच्युतं जनयत प्रशस्तम् . दूरेदृशं गृहपतिमथव्युम्.72 Samveda/72
  • अग्निं नरो दीधितिभिररण्योर्हस्तच्युतं जनयत प्रशस्तम् . दूरेदृशं गृहपतिमथव्युम्.1373 Samveda/1373
  • अग्निं नरो दीधितिभिररण्योर्हस्तच्युती जनयन्त प्रशस्तम्. दूरेदृशं गृहपतिमथर्युम् .1. ऋग्वेद/7/1/1
  • अग्निं स्तोमेन बोधय समिधानो अमर्त्यम्. हव्या देवेषु नो दधत् .1. ऋग्वेद/5/14/1
  • अग्निं सुदीतिं सुदृशं गृणन्तो नमस्यामस्त्वेड्यं जातवेदः. त्वां दूतमरतिं हव्यवाहं देवा अकृण्वन्नमृतस्य नाभिम्. ऋग्वेद/3/17/4
  • अग्निं सुम्नाय दधिरे पुरो जना वाजश्रवसमिह वृक्तबर्हिषः. यतस्रुचः सुरुचं विश्वदेव्यं रुद्रं यज्ञानां साधदिष्टिमपसाम्. ऋग्वेद/3/2/5
  • अग्निं सूनुं सहसो जातवेदसं दानाय वार्याणाम् . द्विता यो भूदमृतो मर्त्येष्वा होता मन्द्रतमो विशि . ऋग्वेद/8/71/11
  • अग्निं सूनुं सनश्रुतं सहसो जातवेदसम्. वह्निं देवा अकृण्वत. ऋग्वेद/3/11/4
  • अग्निं तं मन्ये यो वसुरस्तं यं यन्ति धेनवः . अस्तमर्वन्त आशवोऽस्तं नित्यासो वाजिन इषं स्तोतृभ्य आ भर.425 Samveda/425
  • अग्निं तं मन्ये यो वसुरस्तं यं यन्ति धेनवः . अस्तमर्वन्त आशवोस्तं नित्यासो वाजिन इषं स्तोतृभ्य आ भर.1737 Samveda/1737
  • अग्निं तं मन्ये यो वसुरस्तं यं यन्ति धेनवः. अस्तमर्वन्त आशवोऽस्तं नित्यासो वाजिन इषं स्तोतृभ्य आ भर .1. ऋग्वेद/5/6/1
  • अग्निं तं मन्ये यो वसुरस्तं यं यन्ति धेनवः. astamarvanta.aaashavo.asta.m नित्यासो vaajina.aiSha.nstotRRibhya.aaa भर .41 . Yajurveda/15/41
  • अग्निं ते वसुवन्तमृच्छन्तु. ये माऽघायवः प्राच्या दिशो᳡.अभिदासात् . 1. आथर्ववेद/19/18/1
  • अग्निं वः पूर्व्यं गिरा देवमीळे वसूनाम् . सपर्यन्तः पुरुप्रियं मित्रं न क्षेत्रसाधसम् . ऋग्वेद/8/31/14
  • अग्निं वः पूर्व्यं हुवे होतारं चर्षणीनाम् . तमया वाचा गृणे तमु वः स्तुषे . ऋग्वेद/8/23/7
  • अग्निं वर्धन्तु नो गिरो यतो जायत उक्थ्यः. महे वाजाय द्रविणाय दर्शतः. ऋग्वेद/3/10/6
  • अग्निं विश ईळते मानुषीर्या अग्निं मनुषो नहुषो वि जाताः . अग्निर्गान्धर्वीं पथ्यामृतस्याग्नेर्गव्यूतिर्घृत आ निषत्ता . ऋग्वेद/10/80/6
  • अग्निं विश्वा अभि पृक्षः सचन्ते समुद्रं न स्रवतः सप्त यह्वीः. न जामिभिर्वि चिकिते वयो नो विदा देवेषु प्रमतिं चिकित्वान् . ऋग्वेद/1/71/7
  • अग्निं विश्वायुवेपसं मर्यं न वाजिनं हितम् . सप्तिं न वाजयामसि . ऋग्वेद/8/43/25
  • अग्निं वो देवमग्निभिः सजोषा यजिष्ठं दूतमध्वरे कृणुध्वम् . यो मर्त्येषु निध्रुविरृतावा तपुर्मूर्धा घृतान्नः पावकः.1219 Samveda/1219
  • अग्निं वो देवमग्निभिः सजोषा यजिष्ठं दूतमध्वरे कृणुध्वम्. यो मर्त्येषु निध्रुविरृतावा तपुर्मूर्धा घृतान्नः पावकः .1. ऋग्वेद/7/3/1
  • अग्निं वो देवयज्ययाग्निं प्रयत्यध्वरे . अग्निं धीषु प्रथममग्निमर्वत्यग्निं क्षैत्राय साधसे . ऋग्वेद/8/71/12
  • अग्निं वो वृधन्तमध्वराणां पुरूतमम् . अच्छा नप्त्रे सहस्वते . ऋग्वेद/8/102/7
  • अग्निं वो वृधन्तमध्वराणां पुरूतमम् . अच्छा नप्त्रे सहस्वते.21 Samveda/21
  • अग्निं वो वृधन्तमध्वराणां पुरूतमम् . अच्छा नप्त्रे सहस्वते.946 Samveda/946
  • अग्निं यन्तुरमप्तुरमृतस्य योगे वनुषः. विप्रा वाजैः समिन्धते. ऋग्वेद/3/27/11
  • अग्निं युनज्मि शवसा घृतेन दिव्यं सुपर्णं वयसा बृहन्तम्. तेन वयं गमेम ब्रध्नस्य विष्टपं स्वों रुहाणाऽअधि नाकमुत्तमम् .51 . Yajurveda/18/51
  • अग्निं होतारं मन्ये दास्वन्तं वसुं सूनुं सहसो जातवेदसं विप्रं न जातवेदसम्. ya.auurdhvayaa स्वध्वरो देवो देवाच्या कृपा. घृतस्य विभ्राष्टिमनु वष्टि शोचिषाऽऽजुह्वानस्य सर्पिषः .47 . Yajurveda/15/47
  • अग्निं हृदयेनाशनिंहृदयाग्रेण पशुपतिं कृत्स्नहृदयेन भवं यक्ना. शर्वं मतस्नाभ्यामीशानं मन्युना महादेवमन्तःपर्शव्येनोग्रं देवं वनिष्ठुना वसिष्ठहनुः शिङ्गीनि कोश्याभ्याम् .8 . Yajurveda/39/8
  • अग्निं स्तोमेन बोधय समिधानोऽअमर्त्यम्. हव्या देवेषु नो दधत्.15 . Yajurveda/22/15
  • अग्निः क्रव्याद्भूत्वा ब्रह्मगवी ब्रह्मज्यं प्रविश्यात्ति . 41. आथर्ववेद/12/5/41
  • अग्निः पचन्रक्षतु त्वा पुरस्तादिन्द्रो रक्षतु दक्षिणतो मरुत्वान्. वरुणस्त्वा दृंहाद्धरुणे प्रतीच्या उत्तरात्त्वा सोमः सं ददातै . 24. आथर्ववेद/12/3/24
  • अग्निः परेषु धामसु कामो भूतस्य भव्यस्य. सम्राडेको वि राजति .3. आथर्ववेद/6/36/3
  • अग्निः पशुरासीत्तेनायजन्त sa.aeta.m लोकमजयद् यस्मिन्नग्निः स ते लोको भविष्यति तं जेष्यसि पिबैताऽअपः. वायुः पशुरासीत्तेनायजन्त sa.aeta.m लोकमजयद् यस्मिन् वायुः स ते लोको भविष्यति तं जेष्यसि पिबैताऽअपः. सूर्यः पशुरासीत्तेनायजन्त sa.aeta.m लोकमजयद् यस्मिन्त्सूर्य्यः स ते लोको भविष्यति तं जेष्यसि पिबैताऽअपः .17 . Yajurveda/23/17
  • अग्निः प्राणान्त्सं दधाति चन्द्रः प्राणेन संहितः. vya1हं सर्वेण पाप्मना वि यक्ष्मेण समायुषा . 6. आथर्ववेद/3/31/6
  • अग्निः प्रातःसवने पात्वस्मान्वैश्वानरो विश्वकृद्विश्वशंभूः. स नः पावको द्रविणे दधात्वायुष्मन्तः सहभक्षाः स्याम . 1. आथर्ववेद/6/47/1
  • अग्निः प्रत्नेन जन्मना शुम्भानस्तन्वां3 स्वाम् . कविर्विप्रेण वावृधे.1711 Samveda/1711
  • अग्निः प्रत्नेन मन्मना शुम्भानस्तन्वं1 स्वाम् . कविर्विप्रेण वावृधे . ऋग्वेद/8/44/12
  • अग्निः प्रियेषु धामसु कामो भूतस्य भव्यस्य . सभ्राडेको विराजति.1710 Samveda/1710
  • अग्निः प्रियेषु धामसु कामो भूतस्य भव्यस्य. सम्राडेको विराजति .117 . Yajurveda/12/117
  • अग्निः पृथुर्धर्मणस्पतिर्जुषाणोऽअग्निः पृथुर्धर्मणस्पतिराज्यस्य वेतु स्वाहा. स्वाहाकृताः सूर्यस्य रश्मिभिर्यतध्वं सजातानां मध्यमेष्ठ्याय .29. Yajurveda/10/29
  • अग्निः पूर्व आ रभतां प्रेन्द्रो नुदतु बाहुमान्. ब्रवीतु सर्वो यातुमानयमस्मीत्येत्य . 4. आथर्ववेद/1/7/4
  • अग्निः पूर्वेभिरृषिभिरीड्यो नूतनैरुत. स देवाँ एह वक्षति. ऋग्वेद/1/1/2
  • अग्निः सनोति वीर्याणि विद्वान्त्सनोति वाजममृताय भूषन्. स नो देवाँ एह वहा पुरुक्षो. ऋग्वेद/3/25/2
  • अग्निः सप्तिं वाजम्भरं ददात्यग्निर्वीरं श्रुत्यं कर्मनिष्ठाम् . अग्नी रोदसी वि चरत्समञ्जन्नग्निर्नारीं वीरकुक्षिं पुरंधिम् . ऋग्वेद/10/80/1
  • अग्निः शुचिव्रततमः शुचिर्विप्रः शुचिः कविः . शुची रोचत आहुतः . ऋग्वेद/8/44/21
  • अग्निः स्रुचो अध्वरेषु प्रयक्षु स यक्षदस्य महिमानमग्नेः . 5. आथर्ववेद/5/27/5
  • अग्निः सूर्यश्चन्द्रमा भूमिरापो द्यौरन्तरिक्षं प्रदिशो दिशश्च. आर्तवा ऋतुभिः संविदाना अनेन मा त्रिवृता पारयन्तु . 2. आथर्ववेद/5/28/2
  • अग्निहोत्रं च श्रद्धा च वषट्कारो व्रतं तपः. दक्षिणेष्टं पूर्तं चोच्छिष्टेऽधि समाहिताः . 9. आथर्ववेद/11/7/9
  • अग्नी रक्षांसि सेधति शुक्रशोचिरमर्त्यः. शुचिः पावक ईड्यः . 26. आथर्ववेद/8/3/26
  • अग्नी रक्षांसि सेधति शुक्रशोचिरमर्त्यः. शुचिः पावक ईड्यः .10. ऋग्वेद/7/15/10
  • अग्नी रक्षस्तपतु यद्विदेवं क्रव्यात्पिशाच इह मा प्र पास्त. नुदाम एनमप रुध्मो अस्मदादित्या एनमङ्गिरसः सचन्ताम् . 43. आथर्ववेद/12/3/43
  • अग्नीपर्जन्याववतं धियं मेऽस्मिन्हवे सुहवा सुष्टुतिं नः. इळामन्यो जनयद्गर्भमन्यः प्रजावतीरिष आ धत्तमस्मे .16. ऋग्वेद/6/52/16
  • अग्नीषोमा चेति तद्वीर्यं वां यदमुष्णीतमवसं पणिं गाः. अवातिरतं बृसयस्य शेषोऽविन्दतं ज्योतिरेकं बहुभ्यः . ऋग्वेद/1/93/4
  • अग्नीषोमा हविषः प्रस्थितस्य वीतं हर्यतं वृषणा जुषेथाम्. सुशर्माणा स्ववसा हि भूतमथा धत्तं यजमानाय शं योः . ऋग्वेद/1/93/7
  • अग्नीषोमा पिपृतमर्वतो न आ प्यायन्तामुस्रिया हव्यसूदः. अस्मे बलानि मघवत्सु धत्तं कृणुतं नो अध्वरं श्रुष्टिमन्तम् . ऋग्वेद/1/93/12
  • अग्नीषोमा सवेदसा सहूती वनतं गिरः. सं देवत्रा बभूवथुः . ऋग्वेद/1/93/9
  • अग्नीषोमा वृषणा वाजसातये पुरुप्रशस्ता वृषणा उप ब्रुवे . यावीजिरे वृषणो देवयज्यया ता नः शर्म त्रिवरूथं वि यंसतः . ऋग्वेद/10/66/7
  • अग्नीषोमा य आहुतिं यो वां दाशाद्धविष्कृतिम्. स प्रजया सुवीर्यं विश्वमायुर्व्यश्नवत् . ऋग्वेद/1/93/3
  • अग्नीषोमा यो अद्य वामिदं वचः सपर्यति. तस्मै धत्तं सुवीर्यं गवां पोषं स्वश्व्यम् . ऋग्वेद/1/93/2
  • अग्नीषोमाभ्यां कामाय मित्राय वरुणाय च. तेभ्यो याचन्ति ब्राह्मणास्तेष्वा वृश्चतेऽददत् . 26. आथर्ववेद/12/4/26
  • अग्नीषोमापथिकृता स्योनं देवेभ्यो रत्नं दधथुर्वि लोकम्. उप प्रेष्यन्तंपूषणं यो वहात्यञ्जोयानैः पथिभिस्तत्र गच्छतम् .53. आथर्ववेद/18/2/53
  • अग्नीषोमावदधुर्या तुरीयासीद्यज्ञस्य पक्षावृषयः कल्पयन्तः. गायत्रीं त्रिष्टुभं जगतीमनुष्टुभं बृहदर्कीं यजमानाय स्व᳡राभरन्तीम् . 14. आथर्ववेद/8/9/14
  • अग्नीषोमावनेन वां यो वां घृतेन दाशति. तस्मै दीदयतं बृहत् . ऋग्वेद/1/93/10
  • अग्नीषोमाविमं सु मे शृणुतं वृषणा हवम्. प्रति सूक्तानि हर्यतं भवतं दाशुषे मयः . ऋग्वेद/1/93/1
  • अग्नीषोमाविमानि नो युवं हव्या जुजोषतम्. आ यातमुप नः सचा . ऋग्वेद/1/93/11
  • अग्नीषोमयोरुज्जितिमनूज्जेषं वाजस्य मा प्रसवेन प्रोहामि. अग्नीषोमौ तमपनुदतां yo.n.asmaan द्वेष्टि यं च वयं द्विष्मो वाजस्यैनं प्रसवेनापोहामि. इन्द्राग्न्योरुज्जितिमनूज्जेषं वाजस्य मा प्रसवेन प्रोहामि. इन्द्राग्नी तमपनुदतां yo.n.asmaan द्वेष्टि यं च वयं द्विष्मो वाजस्यैनं प्रसवेनापोहामि .15. Yajurveda/2/15
  • अग्निमच्छा देवयतां मनांसि चक्षूंषीव सूर्ये सं चरन्ति. यदीं सुवाते उषसा विरूपे श्वेतो वाजी जायते अग्रे अह्नाम् .4. ऋग्वेद/5/1/4
  • अग्निमद्य होतारमवृणीतायं यजमानः पचन् पक्तीः पचन् पुरोडाशं बध्नन्निन्द्राय च्छागम्. सूपस्थाऽ अद्य देवो वनस्पतिरभवदिन्द्राय च्छागेन. अद्यत्तं मेदस्तः प्रति पचताग्रभीदवीवृधत् पुरोडाशेन त्वामद्य ऋषे .23 . Yajurveda/28/23
  • अग्निमद्य होतारमवृणीतायं यजमानः पचन् पक्तीः पचन् पुरोडाशं बध्नन्निन्द्राय वयोधसे छागम्. सूपस्थाऽअद्य देवो वनस्पतिरभवदिन्द्राय वयोधसे छागेन. अघत्तं मेदस्तः प्रतिपचताऽग्रभीदवीवृधत् पुरोडशेन. tvaamadya.aRRiShe .46 . Yajurveda/28/46
  • अग्निमद्य होतारमवृणीतायं यजमानः पचन् पक्तीः पचन् पुरोडाशान् बध्नन्नश्विभ्यां छागं सरस्वत्यै meShamindraaya.aRRiShabha.n सुन्वन्नश्विभ्यां सरस्वत्याऽइन्द्राय सुत्राम्णे सुरासोमान् .59 . Yajurveda/21/59
  • अग्निमग्निं हवीमभिः सदा हवन्त विश्पतिम् . हव्यवाहं पुरुप्रियम्.791 Samveda/791
  • अग्निमग्निं हवीमभिः सदा हवन्त विश्पतिम्. हव्यवाहं पुरुप्रियम् . 2. आथर्ववेद/20/101/2
  • अग्निमग्निं हवीमभिः सदा हवन्त विश्पतिम्. हव्यवाहं पुरुप्रियम्. ऋग्वेद/1/12/2
  • अग्निमग्निं वः समिधा दुवस्यत प्रियंप्रियं वो अतिथिं गृणीषणि. उप वो गीर्भिरमृतं विवासत देवो देवेषु वनते हि वार्यं देवो देवेषु वनते हि नो दुवः .6. ऋग्वेद/6/15/6
  • अग्निमग्निं वो अध्रिगुं हुवेम वृक्तबर्हिषः . अग्निं हितप्रयसः शश्वतीष्वा होतारं चर्षणीनाम् . ऋग्वेद/8/60/17
  • अग्निमन्तश्छादयसि पुरुषान्पशुभिः सह. विजावति प्रजावति वि ते पाशांश्चृतामसि . 14. आथर्ववेद/9/3/14
  • अग्निमस्तोष्यृग्मियमग्निमीळा यजध्यै . अग्निर्देवाँ अनक्तु न उभे हि विदथे कविरन्तश्चरति दूत्यं1 नभन्तामन्यके समे . ऋग्वेद/8/39/1
  • अग्निमीडे पुरोहितं यज्ञस्य देवमृत्विजम् . होतारं रत्नधातमम्.605 Samveda/605
  • अग्निमीडिष्वावसे गाथाभिः शीरशोचिषम् . अग्निं राये पुरुमीढ श्रुतं नरोऽग्निः सुदीतये छर्दिः.49 Samveda/49
  • अग्निमीडिष्वावसे गाथाभिः शीरशोचिषम्. अग्निं राये पुरुमीढ श्रुतं नरोऽग्निं सुदीतये छर्दिः . 1. आथर्ववेद/20/103/1
  • अग्निमीळे भुजां यविष्ठं शासा मित्रं दुर्धरीतुम् . यस्य धर्मन्त्स्व1रेनीः सपर्यन्ति मातुरूधः . ऋग्वेद/10/20/2
  • अग्निमीळे पुरोहितं यज्ञस्य देवमृत्विजम्. होतारं रत्नधातमम्. ऋग्वेद/1/1/1
  • अग्निमीळेन्यं कविं घृतपृष्ठं सपर्यत. वेतु मे शृणवद्धवम् .5. ऋग्वेद/5/14/5
  • अग्निमीळिष्वावसे गाथाभिः शीरशोचिषम् . अग्निं राये पुरुमीळ्ह श्रुतं नरोऽग्निं सुदीतये छर्दिः . ऋग्वेद/8/71/14
  • अग्निमिन्धानो मनसा धियं सचेत मर्त्यः . अग्निमिन्धे विवस्वभिः.19 Samveda/19
  • अग्निमिन्धानो मनसा धियं सचेत मर्त्यः . अग्निमीधे विवस्वभिः . ऋग्वेद/8/102/22
  • अग्निमुक्थैॠषयो वि ह्वयन्तेऽग्निं नरो यामनि बाधितासः . अग्निं वयो अन्तरिक्षे पतन्तोऽग्निः सहस्रा परि याति गोनाम् . ऋग्वेद/10/80/5
  • अग्निमुषसमश्विना दधिक्रां व्युष्टिषु हवते वह्निरुक्थैः. सुज्योतिषो नः शृण्वन्तु देवाः सजोषसो अध्वरं वावशानाः. ऋग्वेद/3/20/1
  • अग्निना रयिमश्नवत्पोषमेव दिवेदिवे. यशसं वीरवत्तमम्. ऋग्वेद/1/1/3
  • अग्निना तुर्वशं यदुं परावत उग्रादेवं हवामहे . अग्निर्नयन्नववास्त्वं बृहद्रथं तुर्वीतिं दस्यवे सहः . ऋग्वेद/1/36/18
  • अग्निनाग्निः समिध्यते कविर्गृहपतिर्युवा . हव्यवाड्जुह्वास्यः.844 Samveda/844
  • अग्निनाग्निः समिध्यते कविर्गृहपतिर्युवा. हव्यवाड् जुह्वास्यः. ऋग्वेद/1/12/6
  • अग्निनेन्द्रेण वरुणेन विष्णुनादित्यै रुद्रैर्वसुभिः सचाभुवा . सजोषसा उषसा सूर्येण च सोमं पिबतमश्विना . ऋग्वेद/8/35/1
  • अग्निराग्नीध्रात्सुष्टुभः स्वर्कादृतुना सोमं पिबतु . 2. आथर्ववेद/20/2/2
  • अग्निरासीन उत्थितोऽश्विना . 19. आथर्ववेद/9/7/19
  • अग्निरप्सामृतीषहं वीरं ददाति सत्पतिम्. यस्य त्रसन्ति शवसः संचक्षि शत्रवो भिया .4. ऋग्वेद/6/14/4
  • अग्निरस्मि जन्मना जातवेदा घृतं मे चक्षुरमृतं म आसन् . त्रिधातुरर्को रजसो विमानोऽजस्रं ज्योतिर्हविरस्मि सर्वम्.613 Samveda/613
  • अग्निरस्मि जन्मना जातवेदा घृतं मे चक्षुरमृतं म आसन्. अर्कस्त्रिधातू रजसो विमानोऽजस्रो घर्मो हविरस्मि नाम. ऋग्वेद/3/26/7
  • अग्निरस्मि जन्मना जातवेदा घृतं मे चक्षुरमृतं ma.aaasan. अर्कस्त्रिधातू रजसो विमानोऽजस्रो घर्मो हविरस्मि नाम .66 . Yajurveda/18/66
  • अग्निरत्रिं भरद्वाजं गविष्ठिरं प्रावन्नः कण्वं त्रसदस्युमाहवे . अग्निं वसिष्ठो हवते पुरोहितो मृळीकाय पुरोहितः . ऋग्वेद/10/150/5
  • अग्निर्भूम्यामोषधीष्वग्निमापो बिभ्रत्यग्निरश्मसु. अग्निरन्तः पुरुषेषु गोष्वश्वेष्वग्नयः . 19. आथर्ववेद/12/1/19
  • अग्निर्दाद्द्रविणं वीरपेशा अग्निॠषिं यः सहस्रा सनोति . अग्निर्दिवि हव्यमा ततानाग्नेर्धामानि विभृता पुरुत्रा . ऋग्वेद/10/80/4
  • अग्निर्ददाति सत्पतिं सासाह यो युधा नृभिः. अग्निरत्यं रघुष्यदं जेतारमपराजितम् .6. ऋग्वेद/5/25/6
  • अग्निर्देवता वातो देवता सूर्यो देवता चन्द्रमा देवता वसवो देवता रुद्रा देवताऽऽदित्या देवता मरुतो देवता विश्वे देवा देवता बृहस्पतिर्देवतेन्द्रो देवता वरुणो देवता .20 . Yajurveda/14/20
  • अग्निर्देवेभिर्मनुषश्च जन्तुभिस्तन्वानो यज्ञं पुरुपेशसं धिया. रथीरन्तरीयते साधदिष्टिभिर्जीरो दमूना अभिशस्तिचातनः. ऋग्वेद/3/3/6
  • अग्निर्देवेषु राजत्यग्निर्मर्तेष्वाविशन्. अग्निर्नो हव्यवाहनोऽग्निं धीभिः सपर्यत .4. ऋग्वेद/5/25/4
  • अग्निर्देवेषु संवसुः स विक्षु यज्ञियास्वा . स मुदा काव्या पुरु विश्वं भूमेव पुष्यति देवो देवेषु यज्ञियो नभन्तामन्यके समे . ऋग्वेद/8/39/7
  • अग्निर्देवो देवानामभवत्पुरोहितोऽग्निं मनुष्या3 ॠषयः समीधिरे . अग्निं महो धनसातावहं हुवे मृळीकं धनसातये . ऋग्वेद/10/150/4
  • अग्निर्धिया स चेतति केतुर्यज्ञस्य पूर्व्यः. अर्थं ह्यस्य तरणि. ऋग्वेद/3/11/3
  • अग्निर्दिव आ तपत्यग्नेर्देवस्योर्व1न्तरिक्षम्. अग्निं मर्तास इन्धते हव्यवाहं घृतप्रियम् . 20. आथर्ववेद/12/1/20
  • अग्निर्द्यावापृथिवी विश्वजन्ये आ भाति देवी अमृते अमूरः. क्षयन्वाजैः पुरुश्चन्द्रो नमोभिः. ऋग्वेद/3/25/3
  • अग्निरेकाक्षरणे प्राणमुदजयत् तमुज्जेषमश्विनौ द्व्यंक्षरेण द्विपदो मनुष्यांनुदजयतां तानुज्जेषं विष्णुस्त्र्यंक्षरेण त्रील्ँलोकानुदजयत् तानुज्जेषंं सोमश्चतुरक्षरेण चतुष्पदः पशूनुदजयत् तानुज्जेषम् .31. Yajurveda/9/31
  • अग्निरेनं क्रव्यात्पृथिव्या नुदतामुदोषतु वायुरन्तरिक्षान्महतो वरिम्णः . 72. आथर्ववेद/12/5/72
  • अग्निर्ह नाम धायि दन्नपस्तमः सं यो वना युवते भस्मना दता . अभिप्रमुरा जुह्वा स्वध्वर इनो न प्रोथमानो यवसे वृषा . ऋग्वेद/10/115/2
  • अग्निर्ह त्यं जरतः कर्णमावाग्निरद्भ्यो निरदहज्जरूथम् . अग्निरत्रिं घर्म उरुष्यदन्तरग्निर्नृमेधं प्रजयासृजत्सम् . ऋग्वेद/10/80/3
  • अग्निर्हि जानि पूर्व्यश्छन्दो न सूरो अर्चिषा . ते भानुभिर्वि तस्थिरे . ऋग्वेद/8/7/36
  • अग्निर्हि वाजिनं विशे ददाति विश्वचर्षणिः . अग्नी राये स्वाभुवं स प्रीतो याति वार्यमिषं स्तोतृभ्य आ भर.1738 Samveda/1738
  • अग्निर्हि वाजिनं विशे ददाति विश्वचर्षणिः. अग्नी राये स्वाभुवं स प्रीतो याति वार्यमिषं स्तोतृभ्य आ भर .3. ऋग्वेद/5/6/3
  • अग्निर्हि विद्मना निदो देवो मर्तमुरुष्यति. सहावा यस्यावृतो रयिर्वाजेष्ववृतः .5. ऋग्वेद/6/14/5
  • अग्निर्होता दास्वतः क्षयस्य वृक्तबर्हिषः. यं यज्ञासश्चरन्ति यं सं वाजासः श्रवस्यवः .2. ऋग्वेद/5/9/2
  • अग्निर्होता गृहपतिः स राजा विश्वा वेद जनिमा जातवेदाः. देवानामुत यो मर्त्यानां यजिष्ठः स प्र यजतामृतावा .13. ऋग्वेद/6/15/13
  • अग्निर्होता कविक्रतुः सत्यश्चित्रश्रवस्तमः. देवो देवेभिरा गमत्. ऋग्वेद/1/1/5
  • अग्निर्होता नो अध्वरे वाजी सन्परि णीयते. देवो देवेषु यज्ञियः .1. ऋग्वेद/4/15/1
  • अग्निर्होता न्यसीदद्यजीयानुपस्थे मातुः सुरभा उ लोके. युवा कविः पुरुनिःष्ठ ॠतावा धर्ता कृष्टीनामुत मध्य इद्धः .6. ऋग्वेद/5/1/6
  • अग्निर्होता पुरोहितोऽध्वरस्य विचर्षणिः. स वेद यज्ञमानुषक्. ऋग्वेद/3/11/1
  • अग्निर्होताध्वर्युष्टे बृहस्पतिरिन्द्रो ब्रह्मा दक्षिणतस्ते अस्तु. हुतोऽयं संस्थितो यज्ञ एति यत्र पूर्वमयनं हुतानाम् .15. आथर्ववेद/18/4/15
  • अग्निरिद्धि प्रचेता अग्निर्वेधस्तम ॠषिः. अग्निं होतारमीळते यज्ञेषु मनुषो विशः .2. ऋग्वेद/6/14/2
  • अग्निरीशे बृहतः क्षत्रियस्याग्निर्वाजस्य परमस्य रायः. दधाति रत्नं विधते यविष्ठो व्यानुषङ्मर्त्याय स्वधावान् .3. ऋग्वेद/4/12/3
  • अग्निरीशे बृहतो अध्वरस्याग्निर्विश्वस्य हविषः कृतस्य. क्रतुं ह्यस्य वसवो जुषन्ताथा देवा दधिरे हव्यवाहम् .4. ऋग्वेद/7/11/4
  • अग्निरीशे वसव्यस्याग्निर्महः सौभगस्य. तान्यस्मभ्यं रासते .8. ऋग्वेद/4/55/8
  • अग्निरिन्द्राय पवते दिवि शुक्रो वि राजति . महिषीव वि जायते.1825 Samveda/1825
  • अग्निरिन्द्रो वरुणो मित्रो अर्यमा वायुः पूषा सरस्वती सजोषसः . आदित्या विष्णुर्मरुतः स्वर्बृहत्सोमो रुद्रो अदितिर्ब्रह्मणस्पतिः . ऋग्वेद/10/65/1
  • अग्निरिषां सख्ये ददातु न ईशे यो वार्याणाम् . अग्निं तोके तनये शश्वदीमहे वसुं सन्तं तनूपाम् . ऋग्वेद/8/71/13
  • अग्निरिव मन्यो त्विषितः सहस्व सेनानीर्नः सहुरे हूत एधि . हत्वाय शत्रून्वि भजस्व वेद ओजो मिमानो वि मृधो नुदस्व . ऋग्वेद/10/84/2
  • अग्निरिव मन्यो त्विषितः सहस्व सेनानीर्नः सहुरे हूत एधि. हत्वाय शत्रून्वि भजस्व वेद ओजो मिमानो वि मृधो नुदस्व . 2. आथर्ववेद/4/31/2
  • अग्निरिवैतु प्रतिकूलमनुकूलमिवोदकम्. सुखो रथ इव वर्ततां कृत्या कृत्याकृतं पुनः .13. आथर्ववेद/5/14/13
  • अग्निर्जागार तमृचः कामयन्तेऽग्निर्जागार तमु सामानि यन्ति. अग्निर्जागार तमयं सोम आह तवाहमस्मि सख्ये न्योकाः .15. ऋग्वेद/5/44/15
  • अग्निर्जागार तमृचः कामयन्तेग्निर्जागार तमु सामानि यन्ति . अग्निर्जागार तमयं सोम आह तवाहमस्मि सख्ये न्योकाः.1827 Samveda/1827
  • अग्निर्जाता देवानामग्निर्वेद मर्तानामपीच्यम् . अग्निः स द्रविणोदा अग्निर्द्वारा व्यूर्णुते स्वाहुतो नवीयसा नभन्तामन्यके समे . ऋग्वेद/8/39/6
  • अग्निर्जातो अरोचत घ्नन्दस्यूञ्ज्योतिषा तमः. अविन्दद्गा अपः स्वः .4. ऋग्वेद/5/14/4
  • अग्निर्जातो अथर्वणा विदद्विश्वानि काव्या . भुवद्दूतो विवस्वतो वि वो मदे प्रियो यमस्य काम्यो विवक्षसे . ऋग्वेद/10/21/5
  • अग्निर्जज्ञे जुह्वा3 रेजमानो महस्पुत्राँ अरुषस्य प्रयक्षे. महान्गर्भो मह्या जातमेषां मही प्रवृद्धर्यश्वस्य यज्ञैः. ऋग्वेद/3/31/3
  • अग्निर्जुषत नो गिरो होता यो मानुषेष्वा . स यक्षद्दैव्यं जनम्.1406 Samveda/1406
  • अग्निर्जुषत नो गिरो होता यो मानुषेष्वा. स यक्षद्दैव्यं जनम् .3. ऋग्वेद/5/13/3
  • अग्निर्ज्योतिर्ज्योतिरग्निः स्वाहा सूर्यो ज्योतिर्ज्योतिः सूर्यः स्वाहा. अग्निर्वर्चो ज्योतिर्वर्चः स्वाहा सूर्यो वर्चो ज्योतिर्वर्चः स्वाहा. ज्योतिः सूर्यः सूर्यो ज्योतिः स्वाहा .9. Yajurveda/3/9
  • अग्निर्ज्योतिर्ज्योतिरग्निरिन्द्रो ज्योतिर्ज्योतिरिन्द्रः . सूर्यो ज्योतिर्ज्योतिः सूर्यः.1831 Samveda/1831
  • अग्निर्ज्योतिषा ज्योतिष्मान् रुक्मो वर्चसा वर्चस्वान्. सहस्रदाऽ असि सहस्राय त्वा .40 . Yajurveda/13/40
  • अग्निर्मा पातु वसुभिः पुरस्तात्तस्मिन्क्रमे तस्मिञ्छ्रये तां पुरं प्रैमि. स मा रक्षतु स मा गोपायतु तस्मा आत्मानं परि ददे स्वाह . 1. आथर्ववेद/19/17/1
  • अग्निर्माग्निनावतु प्राणायापानायायुषे वर्चस ओजसे तेजसे स्वस्तये सुभूतये स्वाहा . 6. आथर्ववेद/19/45/6
  • अग्निर्मागोप्ता परि पातु विश्वत उद्यन्त्सूर्यो नुदतां mRRityupaashaan.vyuChantiiruShasaH पर्वता ध्रुवाः सहस्रं प्राणा मय्या यतन्ताम् .30. आथर्ववेद/17/1/30
  • अग्निर्मूर्द्धा दिवः ककुत्पतिः पृथिव्याऽ अयम्. अपां रेतांसि जिन्वति. इन्द्रस्य त्वौजसा सादयामि .14 . Yajurveda/13/14
  • अग्निर्मूर्द्धा दिवः ककुत्पतिः पृथिव्याऽअयम्. अपां रेतांसि जिन्वति .12. Yajurveda/3/12
  • अग्निर्मूर्द्धा दिवः ककुत्पतिः पृथिव्याऽअयम्. अपां रेतांसि जिन्वति .20 . Yajurveda/15/20
  • अग्निर्मूर्धा दिवः ककुत्पतिः पृथिव्या अयम् . अपां रेतां सि जिन्वति.1532 Samveda/1532
  • अग्निर्मूर्धा दिवः ककुत्पतिः पृथिव्या अयम् . अपां रेतां सि जिन्वति.27 Samveda/27
  • अग्निर्मूर्धा दिवः ककुत्पतिः पृथिव्या अयम् . अपां रेतांसि जिन्वति . ऋग्वेद/8/44/16
  • अग्निर्न शुष्कं वनमिन्द्र हेती रक्षो नि धक्ष्यशनिर्न भीमा. गम्भीरय ॠष्वया यो रुरोजाध्वानयद्दुरिता दम्भयच्च .10. ऋग्वेद/6/18/10
  • अग्निर्न ये भ्राजसा रुक्मवक्षसो वातासो न स्वयुजः सद्यौउतयः . प्रज्ञातारो न ज्येष्ठाः सुनीतयः सुशर्माणो न सोमा ॠतं यते . ऋग्वेद/10/78/2
  • अग्निर्न यो वन आ सृज्यमानो वृथा पाजांसि कृणुते नदीषु . जनो न युध्वा महत उपब्दिरियर्ति सोमः पवमान ऊर्मिम् . ऋग्वेद/9/88/5
  • अग्निर्नः शत्रून्प्रत्येतु विद्वान्प्रतिदहन्नभिशस्तिमरातिम्. स सेनां मोहयतु परेषां निर्हस्तांश्च कृणवज्जातवेदाः . 1. आथर्ववेद/3/1/1
  • अग्निर्नेता भगैव क्षितीनां दैवीनां देव ॠतुपा ॠतावा. स वृत्रहा सनयो विश्ववेदाः पर्षद्विश्वाति दुरिता गृणन्तम्. ऋग्वेद/3/20/4
  • अग्निर्नो दूतः प्रत्येतु विद्वान्प्रतिदहन्नभिशस्तिमरातिम्. स चित्तानि मोहयतु परेषां निर्हस्तांश्च कृणवज्जातवेदाः . 1. आथर्ववेद/3/2/1
  • अग्निर्नो यज्ञमुप वेतु साधुयाग्निं नरो वि भरन्ते गृहेगृहे. अग्निर्दूतो अभवद्धव्यवाहनोऽग्निं वृणाना वृणते कविक्रतुम् .4. ऋग्वेद/5/11/4
  • अग्निॠषिः पवमानः पाञ्चजन्यः पुरोहितः . तमीमहे महागयम् . ऋग्वेद/9/66/20
  • अग्निरृषिः पवमानः पाञ्चजन्यः पुरोहितः . तमीमहे महागयम्.1519 Samveda/1519
  • अग्निरृषिः पवमानः पाञ्चजन्यः पुरोहितः. तमीमहे महागयम्. उपयामगृहीतोऽस्यग्नये त्वा varchasa.aeSha ते योनिरग्नये त्वा वर्चसे .9 . Yajurveda/26/9
  • अग्निरुक्थे पुरोहितो ग्रावाणो बर्हिरध्वरे . ऋचा यामि मरुतो ब्रह्मणस्पते देवा अवो वरेण्यम्.48 Samveda/48
  • अग्निरुक्थे पुरोहितो ग्रावाणो बर्हिरध्वरे . ॠचा यामि मरुतो ब्रह्मणस्पतिं देवाँ अवो वरेण्यम् . ऋग्वेद/8/27/1
  • अग्निर्वै नः पदवायः सोमो दायाद उच्यते. हन्ताभिशस्तेन्द्रस्तथा तद्वेधसो विदुः . 14. आथर्ववेद/5/18/14
  • अग्निर्वनस्पतीनामधिपतिः स मावतु. अस्मिन्ब्रह्मण्यस्मिन्कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्यां चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा . 2. आथर्ववेद/5/24/2
  • अग्निर्वव्ने सुवीर्यमग्निः कण्वाय सौभगम् . अग्निः प्रावन्मित्रोत मेध्यातिथिमग्निः साता उपस्तुतम् . ऋग्वेद/1/36/17
  • अग्निर्वृत्राणि जङ्घनद् द्रविणस्युर्विपन्यया. समिद्धः shukra.aaahutaH .9 . Yajurveda/33/9
  • अग्निर्वृत्राणि जङ्घनद्द्रविणस्युर्विपन्यया . समिद्धः शुक्र आहुतः.1396 Samveda/1396
  • अग्निर्वृत्राणि जङ्घनद्द्रविणस्युर्विपन्यया . समिद्धः शुक्र आहुतः.4 Samveda/4
  • अग्निर्वृत्राणि जङ्घनद्द्रविणस्युर्विपन्यया. समिद्धः शुक्र आहुतः .34. ऋग्वेद/6/16/34
  • अग्निर्यव इन्द्रो यवः सोमो यवः. यवयावानो देवा यवयन्त्वेनम् . 13. आथर्ववेद/9/2/13
  • अग्निश्च ma.aaapashcha मे वीरुधश्च ma.aoShadhayashcha मे कृष्टपच्याश्च मेऽकृष्टपच्याश्च मे ग्राम्याश्च मे pashava.aaaraNyaashcha मे वित्तञ्च मे वित्तिश्च मे भूतञ्च मे भूतिश्च मे यज्ञेन कल्पन्ताम् .14 . Yajurveda/18/14
  • अग्निश्च ma.aindrashcha मे सोमश्च ma.aindrashcha मे सविता च ma.aindrashcha मे सरस्वती च ma.aindrashcha मे पूषा च ma.aindrashcha मे बृहस्पतिश्च ma.aindrashcha मे यज्ञेन कल्पन्ताम् .16 . Yajurveda/18/16
  • अग्निश्च मे घर्मश्च मेऽर्कश्च मे सूर्यश्च मे प्राणश्च मेऽश्वमेधश्च मे पृथिवी च मेऽदितिश्च मे दितिश्च मे द्यौश्च मेऽङ्गुलयः शक्वरयो दिशश्च मे यज्ञेन कल्पन्ताम् .22 . Yajurveda/18/22
  • अग्निश्च पृथिवी च सन्नते ते मे सं नमतामदो वायुश्चान्तरिक्षं च सन्नते ते मे सं namataamada.a आदित्यश्च द्यौश्च सन्नते ते मे सं namataamada.aaapashcha वरुणश्च सन्नते ते मे सं नमतामदः. सप्त संसदोऽ अष्टमी भूतसाधनी. सकामाँ2 ..आध्वनस्कुरु संज्ञानमस्तु मेऽमुना .1 . Yajurveda/26/1
  • अग्निश्च यन्मरुतो विश्ववेदसो दिवो वहध्व उत्तरादधि ष्णुभिः. ते मन्दसाना धुनयो रिशादसो वामं धत्त यजमानाय सुन्वते .7. ऋग्वेद/5/60/7
  • अग्निश्रियो मरुतो विश्वकृष्टय आ त्वेषमुग्रमव ईमहे वयम्. ते स्वानिनो रुद्रिया वर्षनिर्णिजः सिंहा न हेषक्रतवः सुदानवः. ऋग्वेद/3/26/5
  • अग्निष्टे नि शमयतु यदि ते मन उद्युतम्. कृणोमि विद्वान्भेषजं यथानुन्मदितोऽससि . 2. आथर्ववेद/6/111/2
  • अग्निष्वात्ताः पितर एह गच्छत सदःसदः सदत सुप्रणीतयः . अत्ता हवींषि प्रयतानि बर्हिष्यथा रयिं सर्ववीरं दधातन . ऋग्वेद/10/15/11
  • अग्निष्वात्ताः pitara.aeha गच्छत सदःसदः सदत सुप्रणीतयः. अत्ता हवींषि प्रयतानि बर्हिष्यथा रयिं सर्ववीरं दधातन .59 . Yajurveda/19/59
  • अग्निष्वात्ताःपितर एह गच्छत सदःसदः सदत सुप्रणीतयः. अत्तो हवींषि प्रयतानि बर्हिषिरयिं च नः सर्ववीरं दधात .44. आथर्ववेद/18/3/44
  • अग्निष्वात्तानृतुमतो हवामहे नाराशंसे सोमपीथं ya.aaashuH. ते नो विप्रासः सुहवा भवन्तु वयं स्याम पतयो रयीणाम् .61 . Yajurveda/19/61
  • अग्निस्तक्मानमप बाधतामितः सोमो ग्रावा वरुणः पूतदक्षाः. वेदिर्बर्हिः समिधः शोशुचाना अप द्वेषांस्यमुया भवन्तु . 1. आथर्ववेद/5/22/1
  • अग्निस्तिग्मेन शोचिषा यं सद्विश्वं न्या3त्रिणम् . अग्निर्नो वं सते रयिम्.22 Samveda/22
  • अग्निस्तिग्मेन शोचिषा यासद् विश्वं nya1त्रिणम्. अग्निर्नो वनते रयिम् .28. ऋग्वेद/6/16/28
  • अग्निस्तिग्मेन शोचिषा यासद्विश्वं न्यंत्रिणम्. अग्निर्नो वनते रयिम् .16 . Yajurveda/17/16
  • अग्निस्त्रीणि त्रिधातून्या क्षेति विदथा कविः . स त्रीँरेकादशाँ इह यक्षच्च पिप्रयच्च नो विप्रो दूतः परिष्कृतो नभन्तामन्यके समे . ऋग्वेद/8/39/9
  • अग्निस्तुविश्रवस्तमं तुविब्रह्माणमुत्तमम्. अतूर्तं श्रावयत्पतिं पुत्रं ददाति दाशुषे .5. ऋग्वेद/5/25/5
  • अग्निवासाः पृथिव्य᳡सितज्ञूस्त्विषीमन्तं संशितं मा कृणोतु . 21. आथर्ववेद/12/1/21
  • अग्न्याधेयमथो दीक्षा कामप्रश्छन्दसा सह. उत्सन्ना यज्ञाः सत्राण्युच्छिष्टेऽधि समाहिताः . 8. आथर्ववेद/11/7/8
  • अगोरुधाय गविषे द्युक्षाय दस्म्यं वचः . घृतात्स्वादीयो मधुनश्च वोचत . ऋग्वेद/8/24/20
  • अगोरुधाय गविषे द्युक्षाय दस्म्यं वचः. घृतात्स्वादीयो मधुनश्च वोचत . 2. आथर्ववेद/20/65/2
  • अग्र इन्द्र वरुण मित्र देवाः शर्धः प्र यन्त मारुतोत विष्णो. उभा नासत्या रुद्रो अध ग्नाः पूषा भगः सरस्वती जुषन्त .2. ऋग्वेद/5/46/2
  • अग्रं पिबा मधूनां सुतं वायो दिविष्टिषु. त्वं हि पूर्वपा असि .1. ऋग्वेद/4/46/1
  • अग्रमेष्योषधीनां ज्योतिषेवाभिदीपयन्. उत त्रातासि पाकस्याथो हन्तासि रक्षसः . 3. आथर्ववेद/4/19/3
  • अग्रे बृहन्नुषसामूर्ध्वो अस्थान्निर्जगन्वान्तमसो ज्योतिषागात् . अग्निर्भानुना रुशता स्वङ्ग आ जातो विश्वा सद्मान्यप्राः . ऋग्वेद/10/1/1
  • अग्रे बृहन्नुषसामूर्ध्वोऽअस्थान्निर्जगन्वान् तमसो ज्योतिषागात्. अग्निर्भानुना रुशता sva~Nga.aaa जातो विश्वा सद्मान्यप्राः .13 . Yajurveda/12/13
  • अग्रे सिन्धूनां पवमानो अर्षत्यग्रे वाचो अग्रियो गोषु गच्छसि . अग्रे वाजस्य भजसे महद्धनं स्वायुधः सोतृभिः सोम सूयसे.1033 Samveda/1033
  • अग्रे सिन्धूनां पवमानो अर्षत्यग्रे वाचो अग्रियो गोषु गच्छति . अग्रे वाजस्य भजते महाधनं स्वायुधः सोतृभिः पूयते वृषा . ऋग्वेद/9/86/12
  • अग्रेगो राजाप्यस्तविष्यते विमानो अह्नां भुवनेष्वर्पितः . हरिर्घृतस्नुः सुदृशीको अर्णवो ज्योतीरथः पवते राय ओक्यः . ऋग्वेद/9/86/45
  • अग्रेगो राजाप्यस्तविष्यते विमानो अह्नां भुवनेष्वर्पितः . हरिर्घृतस्नुः सुदृशीको अर्णवो ज्योतीरथः पवते राय ओक्यः.1616 Samveda/1616
  • अग्रेणीरसि svaavesha.aunnetRRINaametasya वित्तादधि त्वा स्थास्यति देवस्त्वा सविता मध्वानक्तु सुपिप्पलाभ्यस्त्वौषधीभ्यः. dyaamagreNaaspRRikSha.aaantarikSha.m मध्येनाप्राः पृथिवीमुपरेणादृंहीः .2. Yajurveda/6/2
  • अहं भूमिमददामार्यायाहं वृष्टिं दाशुषे मर्त्याय. अहमपो अनयं वावशाना मम देवासो अनु केतमायन् .2. ऋग्वेद/4/26/2
  • अहं भुवं वसुनः पूर्व्यस्पतिरहं धनानि सं जयामि शश्वतः . मां हवन्ते पितरं न जन्तवोऽहं दाशुषे वि भजामि भोजनम् . ऋग्वेद/10/48/1
  • अहं च त्वं च वृत्रहन्त्सं युज्याव सनिभ्य आ . अरातीवा चिदद्रिवोऽनु नौ शूर मंसते भद्रा इन्द्रस्य रातयः . ऋग्वेद/8/62/11
  • अहं चन तत्सूरिभिरानश्यां तव ज्याय इन्द्र सुम्नमोजः. त्वया यत्स्तवन्ते सधवीर वीरास्त्रिवरूथेन नहुषा शविष्ठ .7. ऋग्वेद/6/26/7
  • अहं दां गृणते पूर्व्यं वस्वहं ब्रह्म कृणवं मह्यं वर्धनम् . अहं भुवं यजमानस्य चोदितायज्वनः साक्षि विश्वस्मिन्भरे . ऋग्वेद/10/49/1
  • अहं गर्भमदधामोषधीष्वहं विश्वेषु भुवनेष्वन्तः . अहं प्रजा अजनयं पृथिव्यामहं जनिभ्यो अपरीषु पुत्रान् . ऋग्वेद/10/183/3
  • अहं गृभ्णामि मनसा मनांसि मम चित्तमनु चित्तेभिरेत. मम वशेषु हृदयानि वः कृणोमि मम यातमनुवर्त्मान एत . 2. आथर्ववेद/6/94/2
  • अहं गृभ्णामि मनसा मनांसि मम चित्तमनु चित्तेभिरेत. मम वशेषु हृदयानि वः कृणोमि मम यातमनुवर्त्मान एत .6. आथर्ववेद/3/8/6
  • अहं गुङ्गुभ्यो अतिथिग्वमिष्करमिषं न वृत्रतुरं विक्षु धारयम् . यत्पर्णयघ्न उत वा करञ्जहे प्राहं महे वृत्रहत्ये अशुश्रवि . ऋग्वेद/10/48/8
  • अहं हि ते हरिवो ब्रह्म वाजयुराजिं यामि सदोतिभिः . त्वामिदेव तममे समश्वयुर्गव्युरग्र मथीनाम् . ऋग्वेद/8/53/8
  • अहं होता न्यसीदं यजीयान्विश्वे देवा मरुतो मा जुनन्ति . अहरहरश्विनाध्वर्यवं वां ब्रह्मा समिद्भवति साहुतिर्वाम् . ऋग्वेद/10/52/2
  • अहं हुवान आर्क्षे श्रुतर्वणि मदच्युति . शर्धांसीव स्तुकाविनां मृक्षा शीर्षा चतुर्णाम् . ऋग्वेद/8/74/13
  • अहं जजान पृथिवीमुत द्यामहमृतूंरजनयं सप्त सिन्धून्. अहं सत्यमनृतं यद्वदामि यो अग्नीषोमावजुषे सखाया .3. आथर्ववेद/6/61/3
  • अहं केतुरहं मूर्धाहमुग्रा विवाचनी . ममेदनु क्रतुं पतिः सेहानाया उपाचरेत् . ऋग्वेद/10/159/2
  • अहं मनुरभवं सूर्यश्चाहं कक्षीवाँ ॠषिरस्मि विप्रः. अहं कुत्समार्जुनेयं न्यृञ्जेऽहं कविरुशना पश्यता मा .1. ऋग्वेद/4/26/1
  • अहं पचाम्यहं ददामि ममेदु कर्मन्करुणेऽधि जाया. कौमारो लोको अजनिष्ट पुत्रोन्वारभेथां वय उत्तरावत् . 47. आथर्ववेद/12/3/47
  • अहं पशूनामधिपा असानि मयि पुष्टं पुष्टपतिर्दधातु. मह्यमौदुम्बरो मणिर्द्रविणानि नि यच्छतु . 6. आथर्ववेद/19/31/6
  • अहं पितेव वेतसूँरभिष्टये तुग्रं कुत्साय स्मदिभं च रन्धयम् . अहं भुवं यजमानस्य राजनि प्र यद्भरे तुजये न प्रियाधृषे . ऋग्वेद/10/49/4
  • अहं प्रत्नेन जन्मना गिरः शुम्भामि कण्ववत् . येनेन्द्रः शुष्ममिद्दधे.1501 Samveda/1501
  • अहं प्रत्नेन मन्मना गिरः शुम्भामि कण्ववत् . येनेन्द्रः शुष्ममिद्दधे . ऋग्वेद/8/6/11
  • अहं प्रत्नेन मन्मना गिरः शुम्भामि कण्ववत्. येनेन्द्रः शुष्ममिद्दधे . 2. आथर्ववेद/20/115/2
  • अहं पुरो मन्दसानो व्यैरं नव साकं नवतीः शम्बरस्य. शततमं वेश्यं सर्वताता दिवोदासमतिथिग्वं यदावम् .3. ऋग्वेद/4/26/3
  • अहं राजा वरुणो मह्यं तान्यसुर्याणि प्रथमा धारयन्त. क्रतुं सचन्ते वरुणस्य देवा राजामि कृष्टेरुपमस्य वव्रेः .2. ऋग्वेद/4/42/2
  • अहं राष्ट्री संगमनी वसूनां चिकितुषी प्रथमा यज्ञियानाम् . तां मा देवा व्यदधुः पुरुत्रा भूरिस्थात्रां भूर्यावेशयन्तीम् . ऋग्वेद/10/125/3
  • अहं राष्ट्री संगमनी वसूनां चिकितुषी प्रथमा यज्ञियानाम्. तां मा देवा व्यदधुः पुरुत्रा भूरिस्थात्रां भूर्यावेशयन्तः . 2. आथर्ववेद/4/30/2
  • अहं रन्धयं मृगयं श्रुतर्वणे यन्माजिहीत वयुना चनानुषक् . अहं वेशं नम्रमायवेऽकरमहं सव्याय पड्गृभिमरन्धयम् . ऋग्वेद/10/49/5
  • अहं रुद्राय धनुरा तनोमि ब्रह्मद्विषे शरवे हन्तवा उ . अहं जनाय समदं कृणोम्यहं द्यावापृथिवी आ विवेश . ऋग्वेद/10/125/6
  • अहं रुद्राय धनुरा तनोमि ब्रह्मद्विषे शरवे हन्तवा u. अहं जनाय समदं कृणोम्यहं द्यावापृथिवी आ विवेश . 5. आथर्ववेद/4/30/5
  • अहं रुद्रेभिर्वसुभिश्चराम्यहमादित्यैरुत विश्वदेवैः . अहं मित्रावरुणोभा बिभर्म्यहमिन्द्राग्नी अहमश्विनोभा . ऋग्वेद/10/125/1
  • अहं रुद्रेभिर्वसुभिश्चराम्यहमादित्यैरुत विश्वदेवैः. अहं मित्रावरुणोभा बिभर्म्यहमिन्द्राग्नी अहमश्विनोभा . 1. आथर्ववेद/4/30/1
  • अहं स यो नववास्त्वं बृहद्रथं सं वृत्रेव दासं वृत्रहारुजम् . यद्वर्धयन्तं प्रथयन्तमानुषग्दूरे पारे रजसो रोचनाकरम् . ऋग्वेद/10/49/6
  • अहं सप्त स्रवतो धारयं वृषा द्रवित्न्वः पृथिव्यां सीरा अधि . अहमर्णांसि वि तिरामि सुक्रतुर्युधा विदं मनवे गातुमिष्टये . ऋग्वेद/10/49/9
  • अहं सप्तहा नहुषो नहुष्टरः प्राश्रावयं शवसा तुर्वशं यदुम् . अहं nya1न्यं सहसा सहस्करं नव व्राधतो नवतिं च वक्षयम् . ऋग्वेद/10/49/8
  • अहं सो अस्मि यः पुरा सुते वदामि कानि चित्. तं मा व्यन्त्याध्यो3 वृको न तृष्णजं मृगं वित्तं मे अस्य रोदसी . ऋग्वेद/1/105/7
  • अहं सोममाहनसं बिभर्म्यहं त्वष्टारमुत पूषणं भगम् . अहं दधामि द्रविणं हविष्मते सुप्राव्ये3 यजमानाय सुन्वते . ऋग्वेद/10/125/2
  • अहं सोममाहनसं बिभर्म्यहं त्वष्टारमुत पूषणं भगम्. अहं दधामि द्रविणा हविष्मते सुप्राव्या यजमानाय सुन्वते . 6. आथर्ववेद/4/30/6
  • अहं सूर्यस्य परि याम्याशुभिः प्रैतशेभिर्वहमान ओजसा . यन्मा सावो मनुष आह निर्णिज ॠधक्कृषे दासं कृत्व्यं हथैः . ऋग्वेद/10/49/7
  • अहं सुवे पितरमस्य मूर्धन्मम योनिरप्स्व1न्तः समुद्रे . ततो वि तिष्ठे भुवनानु विश्वोतामूं द्यां वर्ष्मणोप स्पृशामि . ऋग्वेद/10/125/7
  • अहं सुवे पितरमस्य मूर्धन्मम योनिरप्स्व1न्तः समुद्रे. ततो वि तिष्ठे भुवनानि विश्वोतामूं द्यां वर्ष्मणोप स्पृशामि . 7. आथर्ववेद/4/30/7
  • अहं ता विश्वा चकरं नकिर्मा दैव्यं सहो वरते अप्रतीतम्. यन्मा सोमासो ममदन्यदुक्थोभे भयेते रजसी अपारे .6. ऋग्वेद/4/42/6
  • अहं तदासु धारयं यदासु न देवश्चन त्वष्टाधारयद्रुशत् . स्पार्हं गवामूधस्सु वक्षणास्वा मधोर्मधु श्वात्र्यं सोममाशिरम् . ऋग्वेद/10/49/10
  • अहं तष्टेव वन्धुरं पर्यचामि हृदा मतिम् . कुवित्सोमस्यापामिति . ऋग्वेद/10/119/5
  • अहं वदामि नेत्त्वं सभायामह त्वं वद. ममेदसस्त्वं केवलो नान्यासां कीर्तयाश्चन . 4. आथर्ववेद/7/38/4
  • अहं विष्यामिमयि रूपमस्या वेददित्पश्यन्मनसः कुलायम्. न स्तेयमद्मिमनसोदमुच्ये स्वयं श्रथ्नानो वरुणस्य पाशान् .57. आथर्ववेद/14/1/57
  • अहं विवेच पृथिवीमुत द्यामहमृतूंरजनयं सप्त साकम्. अहं सत्यमनृतं यद्वदाम्यहं दैवीं परि वाचं विशश्च . 2. आथर्ववेद/6/61/2
  • अहा अरातिमविदः स्योनमप्यभूर्भद्रे सुकृतस्य लोके. एवाहं त्वां क्षेत्रियान्निरृत्या जामिशंसाद्द्रुहो मुञ्चामि वरुणस्य पाशात्. अनागसं ब्रह्मणा त्वा कृणोमि शिवे ते द्यावापृथिवी उभे स्ताम् . 7. आथर्ववेद/2/10/7
  • अहा यदिन्द्र सुदिना व्युच्छान्दधो यत्केतुमुपमं समत्सु. nya1ग्निः सीददसुरो न होता हुवानो अत्र सुभगाय देवान् .3. ऋग्वेद/7/30/3
  • अहानि गृध्राः पर्या व आगुरिमां धियं वार्कार्यां च देवीम्. ब्रह्म कृण्वन्तो गोतमासो अर्कैरूर्ध्वं नुनुद्र उत्सधिं पिबध्यै . ऋग्वेद/1/88/4
  • अहानि शं भवन्तु नः शं रात्रीः प्रति धीयताम्. shanna.a इन्द्राग्नी भवतामवोभिः shanna.a इन्द्रावरुणा रातहव्या. shanna.a इन्द्रापूषणा वाजसातौ शमिन्द्रासोमा सुविताय शंयोः .11 . Yajurveda/36/11
  • अहाव्यग्ने हविरास्ये ते स्रुचीव घृतं चम्वीव सोमः . वाजसनिं रयिमस्मे सुवीरं प्रशस्तं धेहि यशसं बृहन्तम् . ऋग्वेद/10/91/15
  • अहाव्यग्ने हविरास्यें ते स्रुचींव घृतं चम्वींव सोमः. वाजसनिं रयिमस्मे सुवीरं प्रशस्तं धेहि यशसं बृहन्तम् .79 . Yajurveda/20/79
  • अहः केतुना जुषतां सुज्योतिर्ज्योतिषा स्वाहा. रात्रिः केतुना जुषतां सुज्योतिर्ज्योतिषा स्वाहा .21 . Yajurveda/37/21
  • अहमपो अपिन्वमुक्षमाणा धारयं दिवं सदन ॠतस्य. ॠतेन पुत्रो अदितेरृतावोत त्रिधातु प्रथयद्वि भूम .4. ऋग्वेद/4/42/4
  • अहमस्मि महामहोऽभिनभ्यमुदीषितः . कुवित्सोमस्यापामिति . ऋग्वेद/10/119/12
  • अहमस्मि प्रथमजा ऋतस्य पूर्वं देवेभ्यो अमृतस्य नाम . यो मा ददाति स इदेवमावदहमन्नमन्नमदन्तमद्मि.594 Samveda/594
  • अहमस्मि सहमान उत्तरो नाम भूम्याम्. अभीषाडस्मि विश्वाषाडाशामाशां विषासहिः . 54. आथर्ववेद/12/1/54
  • अहमस्मि सहमानाथ त्वमसि सासहिः . उभे सहस्वती भूत्वी सपत्नीं मे सहावहै . ऋग्वेद/10/145/5
  • अहमस्मि सहमानाथो त्वमसि सासहिः. उभे सहस्वती भूत्वा सपत्नीं मे सहावहै . 5. आथर्ववेद/3/18/5
  • अहमस्मि सपत्नहेन्द्र इवारिष्टो अक्षतः . अधः सपत्ना मे पदोरिमे सर्वे अभिष्ठिताः . ऋग्वेद/10/166/2
  • अहमत्कं कवये शिश्नथं हथैरहं कुत्समावमाभिरूतिभिः . अहं शुष्णस्य श्नथिता वधर्यमं न यो रर आर्यं नाम दस्यवे . ऋग्वेद/10/49/3
  • अहमेनावुदतिष्ठिपं गावौ श्रान्तसदाविव. कुर्कुराविव कूजन्तावुदवन्तौ वृकाविव . 2. आथर्ववेद/7/95/2
  • अहमेतं गव्ययमश्व्यं पशुं पुरीषिणं सायकेना हिरण्ययम् . पुरू सहस्रा नि शिशामि दाशुषे यन्मा सोमास उक्थिनो अमन्दिषुः . ऋग्वेद/10/48/4
  • अहमेताञ्छाश्वसतो द्वाद्वेन्द्रं ये वज्रं युधयेऽकृण्वत . आह्वयमानाँ अव हन्मनाहनं दृळ्हा वदन्ननमस्युर्नमस्विनः . ऋग्वेद/10/48/6
  • अहमेव स्वयमिदं वदामि जुष्टं देवानामुत मानुषाणाम्. यं कामये तन्तमुग्रं कृणोमि तं ब्रह्माणं तमृषिं तं सुमेधाम् . 3. आथर्ववेद/4/30/3
  • अहमेव स्वयमिदं वदामि जुष्टं देवेभिरुत मानुषेभिः . यं कामये तंतमुग्रं कृणोमि तं ब्रह्माणं तमृषिं तं सुमेधाम् . ऋग्वेद/10/125/5
  • अहमेव वात इव प्र वाम्यारभमाणा भुवनानि विश्वा . परो दिवा पर एना पृथिव्यैतावती महिना सं बभूव . ऋग्वेद/10/125/8
  • अहमेव वातैव प्र वाम्यारभमाणा भुवनानि विश्वा. परो दिवा पर एना पृथिव्यैतावती महिम्ना सं बभूव . 8. आथर्ववेद/4/30/8
  • अहमेवास्म्यमावास्या मामा वसन्ति सुकृतो मयीमे. मयि देवा उभये साध्याश्चेन्द्रज्येष्ठाः समगच्छन्त सर्वे . 2. आथर्ववेद/7/79/2
  • अहमिद्धि पितुष्परि मेधामृतस्य जग्रभ . अहं सूर्य इवाजनि . ऋग्वेद/8/6/10
  • अहमिद्धि पितुष्परि मेधामृतस्य जग्रभ. अहं सूर्य इवाजनि . 1. आथर्ववेद/20/115/1
  • अहमिद्धि पितुष्परि मेधामृतस्य जग्रह . अहं सूर्य इवाजनि.1500 Samveda/1500
  • अहमिद्धि पितुष्परि मेधामृतस्य जग्रह . अहं सूर्य इवाजनि.152 Samveda/152
  • अहमिन्द्रो न परा जिग्य इद्धनं न मृत्यवेऽव तस्थे कदा चन . सोममिन्मा सुन्वन्तो याचता वसु न मे पूरवः सख्ये रिषाथन . ऋग्वेद/10/48/5
  • अहमिन्द्रो रोधो वक्षो अथर्वणस्त्रिताय गा अजनयमहेरधि . अहं दस्युभ्यः परि नृम्णमा ददे गोत्रा शिक्षन्दधीचे मातरिश्वने . ऋग्वेद/10/48/2
  • अहमिन्द्रो वरुणस्ते महित्वोर्वी गभीरे रजसी सुमेके. त्वष्टेव विश्वा भुवनानि विद्वान्त्समैरयं रोदसी धारयं च .3. ऋग्वेद/4/42/3
  • अहन्नहिं परिशयानमर्ण ओजायमानं तुविजात तव्यान्. न ते महित्वमनु भूदध द्यौर्यदन्यया स्फिग्या3 क्षामवस्थाः. ऋग्वेद/3/32/11
  • अहन्नहिं पर्वते शिश्रियाणं त्वष्टास्मै वज्रं स्वर्यं ततक्ष . वाश्रा इव धेनवः स्यन्दमाना अञ्जः समुद्रमव जग्मुरापः . ऋग्वेद/1/32/2
  • अहन्नहिं पर्वते शिश्रियाणं त्वष्टास्मै वज्रं स्वर्यं ततक्ष. वाश्रा इव धेनवः स्यन्दमाना अञ्जः समुद्रमव जग्मुरापः . 6. आथर्ववेद/2/5/6
  • अहन्निन्द्रो अदहदग्निरिन्दो पुरा दस्यून्मध्यन्दिनादभीके. दुर्गे दुरोणे क्रत्वा न यातां पुरू सहस्रा शर्वा नि बर्हीत् .3. ऋग्वेद/4/28/3
  • अहन्वृत्रं वृत्रतरं व्यंसमिन्द्रो वज्रेण महता वधेन . स्कन्धांसीव कुलिशेना विवृक्णाहिः शयत उपपृक्पृथिव्याः . ऋग्वेद/1/32/5
  • अहन्वृत्रमृचीषम और्णवाभमहीशुवम् . हिमेनाविध्यदर्बुदम् . ऋग्वेद/8/32/26
  • अहरहरप्रयावं भरन्तोऽश्वायेव तिष्ठते घासमस्मै. रायस्पोषेण समिषा मदन्तोऽग्ने मा ते प्रतिवेशा रिषाम .75 . Yajurveda/11/75
  • अहश्च कृष्णमहरर्जुनं च वि वर्तेते रजसी वेद्याभिः. वैश्वानरो जायमानो न राजावातिरज्ज्योतिषाग्निस्तमांसि .1. ऋग्वेद/6/9/1
  • अहश्च रात्रीच परिष्कन्दौ मनो विपथम्. मातरिश्वा च पवमानश्च विपथवाहौ वातः सारथीरेष्मा प्रतोदः. कीर्तिश्च यशश्च पुरःसरावैनं कीर्तिर्गच्छत्या यशोगच्छति य एवं वेद .20. आथर्ववेद/15/2/20
  • अहस्ता यदपदी वर्धत क्षाः शचीभिर्वेद्यानाम् . शुष्णं परि प्रदक्षिणिद्विश्वायवे नि शिश्नथः . ऋग्वेद/10/22/14
  • अहेळमान उप याहि यज्ञं तुभ्यं पवन्त इन्दवः सुतासः. गावो न वज्रिन्त्स्वमोको अच्छेन्द्रा गहि प्रथमो यज्ञियानाम् .1. ऋग्वेद/6/41/1
  • अहेळता मनसा श्रुष्टिमा वह दुहानां धेनुं पिप्युषीमसश्चतम्. पद्याभिराशुं वचसा च वाजिनं त्वां हिनोमि पुरुहूत विश्वहा. ऋग्वेद/2/32/3
  • अहेम यज्ञं पथामुराणा इमां सुवृक्तिं वृषणा जुषेथाम् . श्रुष्टीवेव प्रेषितो वामबोधि प्रति स्तोमैर्जरमाणो वसिष्ठः . ऋग्वेद/7/73/3
  • अहेर्यातारं कमपश्य इन्द्र हृदि यत्ते जघ्नुषो भीरगच्छत् . नव च यन्नवतिं च स्रवन्तीः श्येनो न भीतो अतरो रजांसि . ऋग्वेद/1/32/14
  • अहीनां सर्वेषां विषं परा वहन्तु सिन्धवः. हतास्तिरश्चिराजयो निपिष्टासः पृदाकवः . 20. आथर्ववेद/10/4/20
  • अहिरिव भोगैः पर्येति बाहुं ज्याया हेतिं परिबाधमानः. हस्तध्नो विश्वा वयुनानि विद्वान्पुमान्पुमांसं परि पातु विश्वतः .14. ऋग्वेद/6/75/14
  • अहिरिव भोगैः पर्येति बाहुँ ज्याया हेतिं परिबाधमानः. हस्तघ्नो विश्वा वयुनानि विद्वान् पुमान् पुमांसं परि पातु विश्वतः .51 . Yajurveda/29/51
  • अहितेन चिदर्वता जीरदानुः सिषासति . प्रवाच्यमिन्द्र तत्तव वीर्याणि करिष्यतो भद्रा इन्द्रस्य रातयः . ऋग्वेद/8/62/3
  • अह्नाप्रत्यङ्व्रात्यो रात्र्या प्राङ्नमो व्रात्याय .5. आथर्ववेद/15/18/5
  • अह्ने च त्वा रात्रये चोभाभ्यां परि दद्मसि. अरायेभ्यो जिघत्सुभ्य इमं मे परि रक्षत . 20. आथर्ववेद/8/2/20
  • अह्ने पारावतानालभते रात्र्यै सीचापूरहोरात्रयोः सन्धिभ्यो जतूर्मासेभ्यो दात्यौहान्त्संवत्सराय महतः सुपर्णान् .25 . Yajurveda/24/25
  • अहोरात्राभ्यां नक्षत्रेभ्यः सूर्याचन्द्रमसाभ्याम्. भद्राहमस्मभ्यं राजञ्छकधूम त्वं कृधि . 3. आथर्ववेद/6/128/3
  • अहोरात्रैर्विमितं त्रिंशदङ्गं त्रयोदशं मासं यो निर्मिमीते. तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति. उद्वेपय रोहित प्र क्षिणीहि ब्रह्मज्यस्य प्रति मुञ्च पाशान् . 8. आथर्ववेद/13/3/8
  • अहोरात्रे अन्वेषि बिभ्रत्क्षेम्यस्तिष्ठन्प्रतरणः सुवीरः. अनातुरान्त्सुमनसस्तल्प बिभ्रज्ज्योगेव नः पुरुषगन्धिरेधि . 49. आथर्ववेद/12/2/49
  • अहोरात्रे इदं ब्रूमः सूर्याचन्द्रमसावुभा. विश्वानादित्यान्ब्रूमस्ते नो मुञ्चन्त्वंहसः . 5. आथर्ववेद/11/6/5
  • अहोरात्रेनासिके दितिश्चादितिश्च शीर्षकपाले संवत्सरः शिरः .4. आथर्ववेद/15/18/4
  • अह्रुतमसि हविर्धानं दृंहस्व मा ह्वार्मा ते यज्ञपतिर्ह्वार्षीत्. विष्णुस्त्वा क्रमतामुरु वातायापहतंरक्षो यच्छन्तां पञ्च .9. Yajurveda/1/9
  • ahula kusha varttaka . 6. Atharvaveda/20/131/6
  • ऐभिरग्ने दुवो गिरो विश्वेभिः सोमपीतये. देवेभिर्याहि यक्षि च. ऋग्वेद/1/14/1
  • ऐभिरग्ने सरथं याह्यर्वाङ् नानारथं वा विभवो ह्यश्वाः. पत्नीवतस्त्रिंशतं त्रींश्च देवाननुष्वधमा वह मादयस्व. ऋग्वेद/3/6/9
  • ऐभिरग्ने सरथं याह्यर्वाङ्नानारथं वा विभवो ह्यश्वाः. पत्नीवतस्त्रिंशतं त्रींश्च देवाननुष्वधमा वह मादयस्व .4. आथर्ववेद/20/13/4
  • ऐभिर्ददे वृष्ण्या पौं स्यानि येभिरौक्षद्वृत्रहत्याय वज्री . ये कर्मणः क्रियमाणस्य मह्न ऋते कर्ममुदजायन्त देवाः.1784 Samveda/1784
  • ऐभिर्ददे वृष्ण्या पौंस्यानि येभिरौक्षद्वृत्रहत्याय वज्री . ये कर्मणः क्रियमाणस्य मह्न ॠतेकर्ममुदजायन्त देवाः . ऋग्वेद/10/55/7
  • ऐच्छाम त्वा बहुधा जातवेदः प्रविष्टमग्ने अप्स्वोषधीषु . तं त्वा यमो अचिकेच्चित्रभानो दशान्तरुष्यादतिरोचमानम् . ऋग्वेद/10/51/3
  • ऐनं ब्रह्मगच्छति ब्रह्मवर्चसी भवति .8. आथर्ववेद/15/10/8
  • ऐनं निकामोगच्छति निकामे निकामस्य भवति य एवं वेद .11. आथर्ववेद/15/11/11
  • ऐनं प्रियंगच्छति प्रियः प्रियस्य भवति य एवं वेद .7. आथर्ववेद/15/11/7
  • ऐनं श्रद्धागच्छत्यैनं यज्ञो गच्छत्यैनं लोको गच्छत्यैनमन्नं गच्छत्यैनमन्नाद्यंगच्छति य एवं वेद .5. आथर्ववेद/15/7/5
  • ऐनं वशो गच्छतिवशी वशिनां भवति य एवं वेद .9. आथर्ववेद/15/11/9
  • ऐनान्द्यतामिन्द्राग्नी सोमो राजा च मेदिनौ. इन्द्रो मरुत्वानादानममित्रेभ्यः कृणोतु नः .3. आथर्ववेद/6/104/3
  • ऐनमापोगच्छत्यैनं श्रद्धा गच्छत्यैनं वर्षं गच्छति य एवं वेद .3. आथर्ववेद/15/7/3
  • ऐनमिन्द्रियंगच्छतीन्द्रियवान्भवति .10. आथर्ववेद/15/10/10
  • ऐन्द्राग्नं पावमानं महानाम्नीर्महाव्रतम्. उच्छिष्टे यज्ञस्याङ्गान्यन्तर्गर्भ इव मातरि . 6. आथर्ववेद/11/7/6
  • ऐन्द्राग्नं वर्म बहुलं यदुग्रं विश्वे देवा नातिविध्यन्ति सर्वे. तन्मे तन्वं᳡ त्रायतां सर्वतो बृहदायुष्माञ्जरदष्टिर्यथासानि . 19. आथर्ववेद/8/5/19
  • ऐन्द्रः प्राणोऽअङ्गेऽअङ्गे nidiidhyadaindra.audaano.aa~Nge.aa~Nge निधीतः. देव त्वष्टर्भूरि ते संसमेतु सलक्ष्मा यद्विषुरूपं भवाति. देवत्रा यन्तमवसे सखायोऽनु त्वा माता पितरो मदन्तु .20. Yajurveda/6/20
  • ऐषां यज्ञमुत वर्चो ददेऽहं रायस्पोषमुत चित्तान्यग्ने. सपत्ना अस्मदधरे भवन्तूत्तमं नाकमधि रोहयेमम् .4. आथर्ववेद/1/9/4
  • ऐषु चाकन्धि पुरुहूत सूरिषु वृधासो ये मघवन्नानशुर्मघम् . अर्चन्ति तोके तनये परिष्टिषु मेधसाता वाजिनमह्रये धने . ऋग्वेद/10/147/3
  • ऐषु चेतद्वृषण्वत्यन्तॠज्रेष्वरुषी . स्वभीशुः कशावती . ऋग्वेद/8/68/18
  • ऐषु धा वीरवद्यश उषो मघोनि सूरिषु. ये नो राधांस्यह्रया मघवानो अरासत सुजाते अश्वसूनृते .6. ऋग्वेद/5/79/6
  • ऐषु द्यावापृथिवी धातं महदस्मे वीरेषु विश्वचर्षणि श्रवः . पृक्षं वाजस्य सातये पृक्षं रायोत तुर्वणे . ऋग्वेद/10/93/10
  • ऐषु नह्य वृषाजिनं हरिणस्या भियं कृधि. पराङमित्र एषत्वर्वाची गौरुपेषतु . 3. आथर्ववेद/6/67/3
  • ऐतान्रथेषु तस्थुषः कः शुश्राव कथा ययुः. कस्मै सस्रुः सुदासे अन्वापय इळाभिर्वृष्टयः सह .2. ऋग्वेद/5/53/2
  • ऐतु देवस्त्रायमाणः कुष्ठो हिमवतस्परि. तक्मानं सर्वं नाशय सर्वाश्च यातुधान्यः᳡ . 1. आथर्ववेद/19/39/1
  • ऐतु प्राण ऐतु मन ऐतु चक्षुरथो बलम्. शरीरमस्य सम्विदां तत्पद्भ्यां प्रति तिष्ठतु . 13. आथर्ववेद/5/30/13
  • ऐतु पूषा रयिर्भगः स्वस्ति सर्वधातमः . उरुरध्वा स्वस्तये . ऋग्वेद/8/31/11
  • अजं च पचत पञ्च चौदनान्. सर्वा दिशः संमनसः सध्रीचीः सान्तर्देशाः प्रति गृह्णन्तु त एतम् . 37. आथर्ववेद/9/5/37
  • अजा अन्यस्य वह्नयो हरी अन्यस्य संभृता. ताभ्यां वृत्राणि जिघ्नते .3. ऋग्वेद/6/57/3
  • अजा रोह सुकृतां यत्र लोकः शरभो न चत्तोऽति दुर्गाण्येषः. पञ्चउदनो ब्रह्मणे दीयमानः स दातारं तृप्त्या तर्पयाति . 9. आथर्ववेद/9/5/9
  • अजा वृत इन्द्र शूरपत्नीर्द्यां च येभिः पुरुहूत नूनम्. रक्षो अग्निमशुषं तूर्वयाणं सिंहो न दमे अपांसि वस्तोः . ऋग्वेद/1/174/3
  • अजागार केविका . 17. आथर्ववेद/20/129/17
  • अजारे पिशङ्गिला श्वावित्कुरुपिशङ्गिला. shasha.aaaskandamarShatyahiH पन्थां वि सर्पति .56 . Yajurveda/23/56
  • अजाश्वः पशुपा वाजपस्त्यो धियंजिन्वो भुवने विश्वे अर्पितः. अष्ट्रां पूषा शिथिरामुद्वरीवृजत्संचक्षाणो भुवना देव ईयते .2. ऋग्वेद/6/58/2
  • अजाता आसन्नृतवोऽथो धाता बृहस्पतिः. इन्द्राग्नी अश्विना तर्हि कं ते ज्येष्ठमुपासत . 5. आथर्ववेद/11/8/5
  • अजातशत्रुमजरा स्वर्वत्यनु स्वधामिता दस्ममीयते. सुनोतन पचत ब्रह्मवाहसे पुरुष्टुताय प्रतरं दधातन .1. ऋग्वेद/5/34/1
  • अजः पक्वः स्वर्गे लोके दधाति पञ्चउदनो निरृतिं बाधमानः. तेन लोकान्त्सूर्यवतो जयेम . 18. आथर्ववेद/9/5/18
  • अजैषं त्वा संलिखितमजैषमुत संरुधम्. अविं वृको यथा मथदेवा मथ्नामि ते कृतम् . 5. आथर्ववेद/7/50/5
  • अजैष्माद्यासनाम चाभूमानागसो वयम् . जाग्रत्स्वप्नः संकल्पः पापो यं द्विष्मस्तं स ॠच्छतु यो नो द्वेष्टि तमृच्छतु . ऋग्वेद/10/164/5
  • अजैष्माद्यासनाम चाभूमानागसो वयम् . उषो यस्माद्दुष्ष्वप्न्यादभैष्माप तदुच्छत्वनेहसो व ऊतयः सुतयो व ऊतयः . ऋग्वेद/8/47/18
  • अजैष्माद्यासनामाद्याभूमनागसो वयम् .1. आथर्ववेद/16/6/1
  • अजमनज्मि पयसा घृतेन दिव्यं सुपर्णं पयसं बृहन्तम्. तेन गेष्म सुकृतस्य लोकं स्वरारोहन्तो अभि नाकमुत्तमम् . 6. आथर्ववेद/4/14/6
  • अजस्रमिन्दुमरुषं भुरण्युमग्निमीडे पूर्वचित्तिं नमोभिः. स पर्वभिरृतुशः कल्पमानो गां मा हिंसीरदितिं विराजम् .43 . Yajurveda/13/43
  • अजस्त्रिनाके त्रिदिवे त्रिपृष्ठे नाकस्य पृष्ठे ददिवांसं दधाति. पञ्चउदनो ब्रह्मणे दीयमानो विश्वरूपा धेनुः कामदुघास्येका . 10. आथर्ववेद/9/5/10
  • अजीजनन्नमृतं मर्त्यासोऽस्रेमाणं तरणिं वीळुजम्भम्. दश स्वसारो अग्रुवः समीचीः पुमांसं जातमभि सं रभन्ते. ऋग्वेद/3/29/13
  • अजीजनो अमृत मर्त्याय अमृतस्य धर्मन्नमृतस्य चारुणः . सदासरो वाजमच्छा सनिष्यदत्.1508 Samveda/1508
  • अजीजनो अमृत मर्त्येष्वाँ ॠतस्य धर्मन्नमृतस्य चारुणः . सदासरो वाजमच्छा सनिष्यदत् . ऋग्वेद/9/110/4
  • अजीजनो हि पवमान सूर्यं विधारे शक्मना पयः . गोजीरया रं हमाणः पुरन्ध्या.1365 Samveda/1365
  • अजीजनो हि पवमान सूर्यं विधारे शक्मना पयः . गोजीरया रंहमाणः पुरंध्या . ऋग्वेद/9/110/3
  • अजीजनो हि पवमान सूर्य्यं विधारे शक्मना पयः. गोजीरया रंहमाणः पुरन्ध्या .18 . Yajurveda/22/18
  • अजीतयेऽहतये पवस्व स्वस्तये सर्वतातये बृहते . तदुशन्ति विश्व इमे सखायस्तदहं वश्मि पवमान सोम . ऋग्वेद/9/96/4
  • अजिराधिराजौ श्येनौ संपातिनाविव. आज्यं पृतन्यतो हतां यो नः कश्चाभ्यघायति . 3. आथर्ववेद/7/70/3
  • अजिरासस्तदप ईयमाना आतस्थिवांसो अमृतस्य नाभिम्. अनन्तास उरवो विश्वतः सीं परि द्यावापृथिवी यन्ति पन्थाः .2. ऋग्वेद/5/47/2
  • अजिरासो हरयो ये त आशवो वाता इव प्रसक्षिणः . येभिरपत्यं मनुषः परीयसे येभिर्विश्वं स्वर्दृशे . ऋग्वेद/8/49/8
  • अजो अग्निरजमु ज्योतिराहुरजं जीवता ब्रह्मणे देयमाहुः. अजस्तमांस्यप हन्ति दूरमस्मिंल्लोके श्रद्दधानेन दत्तः . 7. आथर्ववेद/9/5/7
  • अजो भागस्तपसा तं तपस्व तं ते शोचिस्तपतु तं ते अर्चिः . यास्ते शिवास्तन्वो जातवेदस्ताभिर्वहैनं सुकृतामु लोकम् . ऋग्वेद/10/16/4
  • अजो hya1ग्नेरजनिष्ट शोकाद्विप्रो विप्रस्य सहसो विपश्चित्. इष्टं पूर्तमभिपूर्तं वषट्कृतं तद्देवा ऋतुशः कल्पयन्तु . 13. आथर्ववेद/9/5/13
  • अजो hya1ग्नेरजनिष्ट शोकात्सो अपश्यज्जनितारमग्रे. तेन देवा देवतामग्र आयन्तेन रोहान्रुरुहुर्मेध्यासः . 1. आथर्ववेद/4/14/1
  • अजो ह्यग्नेरजनिष्ट शोकात् सोऽ अपश्यज्जनितारमग्रे. तेन देवा देवतामग्रमाय्ँस्तेन रोहमायन्नुप मेध्यासः. शरभमारण्यमनु ते दिशामि तेन चिन्वानस्तन्वों निषीद. शरभं ते शुगृच्छतु यं द्विष्मस्तं ते शुगृच्छतु .51 . Yajurveda/13/51
  • अजो न क्षां दाधार पृथिवीं तस्तम्भ द्यां मन्त्रेभिः सत्यैः . ऋग्वेद/1/67/5
  • अजो वा इदमग्ने व्य᳡क्रमत तस्योर इयमभवद्द्यौः पृष्ठम्. अन्तरिक्षं मध्यं दिशः पार्श्वे समुद्रौ कुक्षी . 20. आथर्ववेद/9/5/20
  • अजोभागस्तपसस्तं तपस्व तं ते शोचिस्तपतु तं ते अर्चिः. यास्तेशिवास्तन्वो᳡ जातवेदस्ताभिर्वहैनं सुकृतामु लोकम् .8. आथर्ववेद/18/2/8
  • अजोहवीदश्विना तउग्र्यो वां प्रोळ्हः समुद्रमव्यथिर्जगन्वान्. निष्टमूहथुः सुयुजा रथेन मनोजवसा वृषणा स्वस्ति . ऋग्वेद/1/117/15
  • अजोहवीदश्विना वर्तिका वामास्नो यत्सीममुञ्चतं वृकस्य. वि जयुषा ययथुः सान्वद्रेर्जातं विष्वाचो अहतं विषेण . ऋग्वेद/1/117/16
  • अजोहवीन्नासत्या करा वां महे यामन्पुरुभुजा पुरन्धिः. श्रुतं तच्छासुरिव वध्रिमत्या हिरण्यहस्तमश्विनावदत्तम् . ऋग्वेद/1/116/13
  • अजोस्यज स्वर्गो᳡सि त्वया लोकमङ्गिरसः प्राजानन्. तं लोकं पुण्यं प्र ज्ञेषम् . 16. आथर्ववेद/9/5/16
  • अज्रे चिदस्मै कृणुथा न्यञ्चनं दुर्गे चिदा सुसरणम् . एषा चिदस्मादशनिः परो नु सास्रेधन्ती वि नश्यतु . ऋग्वेद/8/27/18
  • अज्येष्ठासो अकनिष्ठास एते सं भ्रातरो वावृधुः सौभगाय. युवा पिता स्वपा रुद्र एषां सुदुघा पृश्निः सुदिना मरुद्भ्यः .5. ऋग्वेद/5/60/5
  • अकामो धीरो अमृतः स्वयंभू रसेन तृप्तो न कुतश्चनोनः. तमेव विद्वान्न बिभाय मृत्योरात्मानं धीरमजरं युवानम् . 44. आथर्ववेद/10/8/44
  • अकारि ब्रह्म समिधान तुभ्यं शंसात्युक्थं यजते व्यू धाः. होतारमग्निं मनुषो नि षेदुर्नमस्यन्त उशिजः शंसमायोः .11. ऋग्वेद/4/6/11
  • अकारि त इन्द्र गोतमेभिर्ब्रह्माण्योक्ता नमसा हरिभ्याम्. सुपेशसं वाजमा भरा नः प्रातर्मक्षू धियावसुर्जगम्यात् . ऋग्वेद/1/63/9
  • अकारि वामन्धसो वरीमन्नस्तारि बर्हिः सुप्रायणतमम्. उत्तानहस्तो युवयुर्ववन्दा वां नक्षन्तो अद्रय आञ्जन् .3. ऋग्वेद/6/63/3
  • अकर्म ते स्वपसो अभूम ॠतमवस्रन्नुषसो विभातीः. अनूनमग्निं पुरुधा सुश्चन्द्रं देवस्य मर्मृजतश्चारु चक्षुः .19. ऋग्वेद/4/2/19
  • अकर्म तेस्वपसो अभूम ऋतमवस्रन्नुषसो विभातीः. विश्वं तद्भद्रं यदवन्ति देवाबृहद्वदेम विदथे सुवीराः .24. आथर्ववेद/18/3/24
  • अकर्मा दस्युरभि नो अमन्तुरन्यव्रतो अमानुषः . त्वं तस्यामित्रहन्वधर्दासस्य दम्भय . ऋग्वेद/10/22/8
  • अक्रान्त्समुद्रः प्रथमे विधर्मं जनयन्प्रजा भुवनस्य गोपाः . वृषा पवित्रे अधि सानो अव्ये बृहत्सोमो वावृधे स्वानो अद्रिः.529 Samveda/529
  • अक्रान्त्समुद्रः प्रथमे विधर्मन् जनयन्प्रजा भुवनस्य गोपाः . वृषा पवित्रे अधि सानो अव्ये बृहत्सोमो वावृधे स्वानो अद्रिः. 1253 Samveda/1253
  • अक्रान्त्समुद्रः प्रथमे विधर्मञ्जनयन्प्रजा भुवनस्य राजा . वृषा पवित्रे अधि सानो अव्ये बृहत्सोमो वावृधे सुवान इन्दुः . ऋग्वेद/9/97/40
  • अक्रन् कर्म कर्मकृतः सह वाचा मयोभुवा. देवेभ्यः कर्म कृत्वास्तं प्रेत सचाभुवः .47. Yajurveda/3/47
  • अक्रन्ददग्नि स्तनयन्निव द्यौः क्षामा रेरिहद् वीरुधः समञ्जन्. सद्यो जज्ञानो वि हीमिद्धोऽअख्यदा रोदसी भानुना भात्यन्तः .21 . Yajurveda/12/21
  • अक्रन्ददग्नि स्तनयन्निव द्यौः क्षामा रेरिहद् वीरुधः समञ्जन्. सद्यो जज्ञानो वि हीमिद्धोऽअख्यदा रोदसी भानुना भात्यन्तः .33 . Yajurveda/12/33
  • अक्रन्ददग्नि स्तनयन्निव द्यौः क्षामा रेरिहद् वीरुधः समञ्जन्. सद्यो जज्ञानो वि हीमिद्धोऽअख्यदा रोदसी भानुना भात्यन्तः .6 . Yajurveda/12/6
  • अक्रन्ददग्निः स्तनयन्निव द्यौः क्षामा रेरिहद्वीरुधः समञ्जन् . सद्यो जज्ञानो वि हीमिद्धो अख्यदा रोदसी भानुना भात्यन्तः . ऋग्वेद/10/45/4
  • अक्रविहस्ता सुकृते परस्पा यं त्रासाथे वरुणेळास्वन्तः. राजाना क्षत्रमहृणीयमाना सहस्रस्थूणं बिभृथः सह द्वौ .6. ऋग्वेद/5/62/6
  • अक्रो न बभ्रिः समिथे महीनां दिदृक्षेयः सूनवे भाऋजीकः. उदुस्रिया जनिता यो जजानापां गर्भो नृतमो यह्वो अग्निः. ऋग्वेद/3/1/12
  • अक्षाः फलवतीं द्युवं दत्त गां क्षीरिणीमिव. सं मा कृतस्य धारया धनुः स्नाव्नेव नह्यत .9. आथर्ववेद/7/50/9
  • अक्षानहो नह्यतनोत सोम्या इष्कृणुध्वं रशना ओत पिंशत . अष्टावन्धुरं वहताभितो रथं येन देवासो अनयन्नभि प्रियम् . ऋग्वेद/10/53/7
  • अक्षास इदङ्कुशिनो नितोदिनो निकृत्वानस्तपनास्तापयिष्णवः . कुमारदेष्णा जयतः पुनर्हणो मध्वा सम्पृक्ताः कितवस्य बर्हणा . ऋग्वेद/10/34/7
  • अक्षद्रुग्धो राजन्यः पाप आत्मपराजितः. स ब्राह्मणस्य गामद्यादद्य जीवानि मा श्वः . 2. आथर्ववेद/5/18/2
  • अक्षैर्मा दीव्यः कृषिमित्कृषस्व वित्ते रमस्व बहु मन्यमानः . तत्र गावः कितव तत्र जाया तन्मे वि चष्टे सवितायमर्यः . ऋग्वेद/10/34/13
  • अक्षन्नमीमदन्त ह्यव प्रिया अधूषत . अस्तोषत स्वभानवो विप्रा नविष्ठया मती योजा न्विन्द्र ते हरी.415 Samveda/415
  • अक्षन्नमीमदन्त ह्यव प्रिया अधूषत. अस्तोषत स्वभानवो विप्रा नविष्ठया मती योजा न्विन्द्र ते हरी . ऋग्वेद/1/82/2
  • अक्षन्नमीमदन्त ह्यव प्रियाऽअधूषत. अस्तोषत स्वभानवो विप्रा नविष्ठया मती योजा न्विंन्द्र ते हरी .51. Yajurveda/3/51
  • अक्षन्नमीमदन्त ह्यव प्रियाँ अधूषत. अस्तोषत स्वभानवो विप्रायविष्ठा ईमहे .61. आथर्ववेद/18/4/61
  • अक्षण्वन्तः कर्णवन्तः सखायो मनोजवेष्वसमा बभूवुः . आदघ्नास उपकक्षास उ त्वे ह्रदा इव स्नात्वा उ त्वे ददृश्रे . ऋग्वेद/10/71/7
  • अक्षराजाय कितवं कृतायादिनवदर्शं त्रेतायै कल्पिनं द्वापरायाधिकल्पिनमास्कन्दाय सभास्थाणुं मृत्यवे गोव्यच्छमन्तकाय गोघातं क्षुधे यो गां विकृन्तन्तं bhikShamaaNa.aupa तिष्ठति दुष्कृताय चरकाचार्यं पाप्मने सैलगम् .18 . Yajurveda/30/18
  • अक्षेत्रवित्क्षेत्रविदं ह्यप्राट् स प्रइति क्षेत्रविदानुशिष्टः . एतद्वै भद्रमनुशासनस्योत स्रुतिं विन्दत्यञ्जसीनाम् . ऋग्वेद/10/32/7
  • अक्षीभ्यां ते नासिकाभ्यां कर्णाभ्यां छुबुकादधि . यक्ष्मं शीर्षण्यं मस्तिष्काज्जिह्वाया वि वृहामि ते . ऋग्वेद/10/163/1
  • अक्षीभ्यां ते नासिकाभ्यां कर्णाभ्यां छुबुकादधि. यक्ष्मं शीर्षण्यं मस्तिष्काज्जिह्वाया वि वृहामि ते . 1. आथर्ववेद/2/33/1
  • अक्षीभ्यां ते नासिकाभ्यां कर्णाभ्यां छुबुकादधि. यक्ष्मं शीर्षण्यं᳡ मस्तिष्काज्जिह्वाया वि वृहामि ते . 17. आथर्ववेद/20/96/17
  • अक्षितास्त उपसदोऽक्षिताः सन्तु राशयः. पृणन्तो अक्षिताः सन्त्वत्तारः सन्त्वक्षिताः . 3. आथर्ववेद/6/142/3
  • अक्षितिंभूयसीम् .27. आथर्ववेद/18/4/27
  • अक्षितोतिः सनेदिमं वाजमिन्द्रः सहस्रिणम्. यस्मिन्विश्वानि पौंस्या . 7. आथर्ववेद/20/69/7
  • अक्षितोतिः सनेदिमं वाजमिन्द्रः सहस्रिणम्. यस्मिन्विश्वानि पौंस्या. ऋग्वेद/1/5/9
  • अक्ष्णश्चिद्गातुवित्तरानुल्बणेन चक्षसा . नि चिन्मिषन्ता निचिरा नि चिक्यतुः . ऋग्वेद/8/25/9
  • अक्षो न चक्र्योः शूर बृहन्प्र ते मह्ना रिरिचे रोदस्योः. वृक्षस्य नु ते पुरुहूत वया व्यू3तयो रुरुहुरिन्द्र पूर्वीः .3. ऋग्वेद/6/24/3
  • अक्षोदयच्छवसा क्षाम बुध्नं वार्ण वातस्तविषीभिरिन्द्रः. दृळ्हान्यौभ्नादुशमान ओजोऽवाभिनत्ककुभः पर्वतानाम् .4. ऋग्वेद/4/19/4
  • अक्षुमोपशं विततं सहस्राक्षं विषूवति. अवनद्धमभिहितं ब्रह्मणा वि चृतामसि . 8. आथर्ववेद/9/3/8
  • अक्ष्यौ च ते मुखं च ते व्याघ्र जम्भयामसि. आत्सर्वान्विंशतिं नखान् . 3. आथर्ववेद/4/3/3
  • अक्ष्यौ᳡ नौ मधुसंकाशे अनीकं नौ समञ्जनम्. अन्तः कृणुष्व मां हृदि मन इन्नौ सहासति .1. आथर्ववेद/7/36/1
  • अक्ष्यौ नि विध्य हृदयं नि विध्य जिह्वां नि तृन्द्धि प्र दतो मृणीहि. पिशाचो अस्य यतमो जघासाग्ने यविष्ठ प्रति तं शृणीहि . 4. आथर्ववेद/5/29/4
  • अकुप्यन्तः कुपायकुः . 8. आथर्ववेद/20/130/8
  • अलाबुकं निखातकम् . 2. आथर्ववेद/20/132/2
  • अलाबूनि पृषातकान्यश्वत्थपलाशम्. पिपीलिकावटश्वसो विद्युत्स्वापर्णशफो गोशफो जरितरोथामो दैव . 3. आथर्ववेद/20/135/3
  • अलातृणो बल इन्द्र ब्रजो गोः पुरा हन्तोर्भयमानो व्यार. सुगान्पथो अकृणोन्निरजे गाः प्रावन्वाणीः पुरुहूतं धमन्तीः. ऋग्वेद/3/30/10
  • अलाय्यस्य परशुर्ननाश तमा पवस्व देव सोम . आखुं चिदेव देव सोम . ऋग्वेद/9/67/30
  • अलर्षिरातिं वसुदामुप स्तुहि भद्रा इन्द्रस्य रातयः . यो अस्य कामं विधतो न रोषति मनो दानाय चोदयन्. 1320 Samveda/1320
  • अलसालासि पूर्वा सिलाञ्जालास्युत्तरा. नीलागलसाला .4. आथर्ववेद/6/16/4
  • अल्गण्डून्हन्मि महता वधेन दूना अदूना अरसा अभूवन्. शिष्टानशिष्टान्नि तिरामि वाचा यथा क्रिमीणां नकिरुच्छिषातै . 3. आथर्ववेद/2/31/3
  • अलिक्लवा जाष्कमदा गृध्राः श्येनाः पतत्त्रिणः. ध्वाङ्क्षाः शकुनयस्तृप्यन्त्वमित्रेषु समीक्षयन्रदिते अर्बुदे तव . 9. आथर्ववेद/11/9/9
  • अमा घृतं कृणुते केवलमाचार्यो᳡ भूत्वा वरुणो यद्यदैच्छत्प्रजापतौ. तद्ब्रह्मचारी प्रायच्छत्स्वान्मित्रो अध्यात्मनः . 15. आथर्ववेद/11/5/15
  • अमा कृत्वा पाप्मानं यस्तेनान्यं जिघांसति. अश्मानस्तस्यां दग्धायां बहुलाः फट्करिक्रति . 3. आथर्ववेद/4/18/3
  • अमादेषां भियसा भूमिरेजति नौर्न पूर्णा क्षरति व्यथिर्यती. दूरेदृशो ये चितयन्त एमभिरन्तर्महे विदथे येतिरे नरः .2. ऋग्वेद/5/59/2
  • अमाजुरश्चिद्भवथो युवं भगोऽनाशोश्चिदवितारापमस्य चित् . अन्धस्य चिन्नासत्या कृशस्य चिद्युवामिदाहुर्भिषजा रुतस्य चित् . ऋग्वेद/10/39/3
  • अमाजूरिव पित्रोः सचा सती समानादा सदसस्त्वामिये भगम्. कृधि प्रकेतमुप मास्या भर दद्धि भागं तन्वो3 येन मामहः. ऋग्वेद/2/17/7
  • अमासि मात्रांस्व᳡रगामायुष्मान्भूयासम्. यथापरं न मासातै शते शरत्सु नो पुरा .45. आथर्ववेद/18/2/45
  • अमावास्या᳡ चपौर्णमासी च परिष्कन्दौ मनो विपथम्. मातरिश्वा च पवमानश्च विपथवाहउवातः सारथी रेष्मा प्रतोदः. कीर्तिश्च यशश्च पुरःसरावैनंकीर्तिर्गच्छत्या यशो गच्छति य एवं वेद .14. आथर्ववेद/15/2/14
  • अमावास्ये न त्वदेतान्यन्यो विश्वा रूपाणि परिभूर्जजान. यत्कामास्ते जुहुमस्तन्नो अस्तु वयं स्याम पतयो रयीणाम् .4. आथर्ववेद/7/79/4
  • अमाय वो मरुतो यातवे द्यौर्जिहीत उत्तरा बृहत् . यत्रा नरो देदिशते तनूष्वा त्वक्षांसि बाह्वोजसः . ऋग्वेद/8/20/6
  • अमन्दान्त्स्तोमान्प्र भरे मनीषा सिन्धावधि क्षियतो भाव्यस्य. यो मे सहस्रममिमीत सवानतूर्तो राजा श्रव इच्छमानः . ऋग्वेद/1/126/1
  • अमन्दन्मा मरुतः स्तोमो अत्र यन्मे नरः श्रुत्यं ब्रह्म चक्र. इन्द्राय वृष्णे सुमखाय मह्यं सख्ये सखायस्तन्वे तनूभिः . ऋग्वेद/1/165/11
  • अमन्महीदनाशवोऽनुग्रासश्च वृत्रहन् . सकृत्सु ते महता शूर राधसा अनु स्तोमं मुदीमहि . ऋग्वेद/8/1/14
  • अमन्महीदनाशवोऽनुग्रासश्च वृत्रहन्. सुकृत्सु ते महता शूर राधसानु स्तोमं मुदीमहि . 2. आथर्ववेद/20/116/2
  • अमन्थिष्टां भारता रेवदग्निं देवश्रवा देववातः सुदक्षम्. अग्ने वि पश्य बृहताभि रायेषां नो नेता भवतादनु द्यून्. ऋग्वेद/3/23/2
  • अम्बयो यन्त्यध्वभिर्जामयो अध्वरीयताम्. पृञ्चतीर्मधुना पयः . 1. आथर्ववेद/1/4/1
  • अम्बयो यन्त्यध्वभिर्जामयो अध्वरीयताम्. पृञ्चतीर्मधुना पयः. ऋग्वेद/1/23/16
  • अम्भो अमो महः सह इति त्वोपास्महे वयम् . 50. आथर्ववेद/13/4/50
  • अम्भो अरुणं रजतं रजः सह इति त्वोपास्महे वयम् . 51. आथर्ववेद/13/4/51
  • अम्बितमे नदीतमे देवितमे सरस्वति. अप्रशस्ताइव स्मसि प्रशस्तिमम्ब नस्कृधि. ऋग्वेद/2/41/16
  • अमेव नः सुहवा आ हि गन्तन नि बर्हिषि सदतना रणिष्टन. अथा मन्दस्व जुजुषाणो अन्धसस्त्वष्टर्देवेभिर्जनिभिः सुमद्गणः. ऋग्वेद/2/36/3
  • अमेव नः सुहवाऽआ हि गन्तन नि बर्हिषि सदतना रणिष्टन. अथा मदस्व जुजुषाणो .आन्धसस्त्वष्टर्देवेभिर्जनिभिः सुमद्गणः .24 . Yajurveda/26/24
  • अमी य ॠक्षा निहितास उच्चा नक्तं ददृश्रे कुह चिद्दिवेयुः. अदब्धानि वरुणस्य व्रतानि विचाकशच्चन्द्रमा नक्तमेति. ऋग्वेद/1/24/10
  • अमी ये देवा स्थन मध्य आ रोचने दिवः . कद्व ऋतं कदमृतं का प्रत्ना व आहुतिः.368 Samveda/368
  • अमी ये देवाः स्थन त्रिष्वा रोचने दिवः. कद्व ॠतं कदनृतं क्व प्रत्ना व आहुतिर्वित्तं मे अस्य रोदसी . ऋग्वेद/1/105/5
  • अमी ये पञ्चोक्षणो मध्ये तस्थुर्महो दिवः. देवत्रा नु प्रवाच्यं सध्रीचीना नि वावृतुर्वित्तं मे अस्य रोदसी . ऋग्वेद/1/105/10
  • अमी ये सप्त रश्मयस्तत्रा मे नाभिरातता. त्रितस्तद्वेदाप्त्यः स जामित्वाय रेभति वित्तं मे अस्य रोदसी . ऋग्वेद/1/105/9
  • अमी ये युधमायन्ति केतून्कृत्वानीकशः. इन्द्रस्तान्पर्यहार्दाम्ना तानग्ने सं द्या त्वम् . 3. आथर्ववेद/6/103/3
  • अमीषां चित्तं प्रतिलोभयन्ती गृहाणाङ्गान्यप्वे परेहि . अभि प्रेहि निर्दह हृत्सु शोकैरन्धेनामित्रास्तमसा सचन्ताम् . ऋग्वेद/10/103/12
  • अमीषां चित्तं प्रतिलोभयन्ती गृहाणाङ्गान्यप्वे परेहि . अभि प्रेहि निर्दह हृत्सु शोकैरन्धेनामित्रास्तमसा सचन्ताम्.1861 Samveda/1861
  • अमीषां चित्तं प्रतिलोभयन्ती गृहाणाङ्गान्यप्वे परेहि. अभि प्रेहि निर्दह हृत्सु शोकैरन्धेनामित्रास्तमसा सचन्ताम् .44 . Yajurveda/17/44
  • अमीषां चित्तानि प्रतिमोहयन्ती गृहाणाङ्गान्यप्वे परेहि. अभि प्रेहि निर्दह हृत्सु शोकैर्ग्राह्यामित्रांस्तमसा विध्य शत्रून् . 5. आथर्ववेद/3/2/5
  • अमीवहा वास्तोष्पते विश्वा रूपाण्याविशन्. सखा सुशेव एधि नः .1. ऋग्वेद/7/55/1
  • अमिनती दैव्यानि व्रतानि प्रमिनती मनुष्या युगानि. ईयुषीणामुपमा शश्वतीनामायतीनां प्रथमोषा व्यद्यौत् . ऋग्वेद/1/124/2
  • अमित्रायुधो मरुतामिव प्रयाः प्रथमजा ब्रह्मणो विश्वमिद्विदुः. द्युम्नवद्ब्रह्म कुशिकास एरिर एकएको दमे अग्निं समीधिरे. ऋग्वेद/3/29/15
  • अमित्रहा विचर्षणिः पवस्व सोम शं गवे . देवेभ्यो अनुकामकृत् . ऋग्वेद/9/11/7
  • अमित्रहा विचर्षणिः पवस्व सोम शं गवे . देवेभ्यो अनुकामकृत्.1447 Samveda/1447
  • अमित्रसेनां मघवन्नस्मान्छत्रूयतीमभि. युवं तानिन्द्र वृत्रहन्नग्निश्च दहतं प्रति . 3. आथर्ववेद/3/1/3
  • अमित्रसेनां मघवन्नस्माञ्छत्रुयतीमभि . उभौ तामिन्द्र वृत्रहन्नग्निश्च दहतं प्रति.1865 Samveda/1865
  • अमोऽहमस्मिसा त्वं सामाहमस्म्यृक्त्वं द्यौरहं पृथिवी त्वम्. ताविह सं भवावप्रजामा जनयावहै .71. आथर्ववेद/14/2/71
  • अमोतं वासो दद्याद्धिरण्यमपि दक्षिणाम्. तथा लोकान्त्समाप्नोति ये दिव्या ये च पार्थिवाः . 14. आथर्ववेद/9/5/14
  • अमृक्तेन रुशता वाससा हरिरमर्त्यो निर्णिजानः परि व्यत . दिवस्पृष्ठं बर्हणा निर्णिजे कृतोपस्तरणं चम्वोर्नभस्मयम् . ऋग्वेद/9/69/5
  • अमृतं जातवेदसं तिरस्तमांसि दर्शतम् . घृताहवनमीड्यम् . ऋग्वेद/8/74/5
  • अमुक्था यक्ष्माद्दुरितादवद्याद्द्रुहः पाशाद्ग्राह्याश्चोदमुक्थाः. एवाहं त्वां क्षेत्रियान्निरृत्या जामिशंसाद्द्रुहो मुञ्चामि वरुणस्य पाशात्. अनागसं ब्रह्मणा त्वा कृणोमि शिवे ते द्यावापृथिवी उभे स्ताम् . 6. आथर्ववेद/2/10/6
  • अमुत्र सन्निह वेत्थेतः संस्तानि पश्यसि. इतः पश्यन्ति रोचनं दिवि सूर्यं विपश्चितम् . 39. आथर्ववेद/13/1/39
  • अमुत्रभूयादध यद्यमस्य बृहस्पतेऽ अभिशस्तेरमुञ्चः. प्रत्यौहतामश्विना मृत्युमस्माद् देवानामग्ने भिषजा शचीभिः .9 . Yajurveda/27/9
  • अमुत्रभूयादधि यद्यमस्य बृहस्पतेरभिशस्तेरमुञ्चः. प्रत्यौहतामश्विना मृत्युमस्मद्देवानामग्ने भिषजा शचीभिः . 1. आथर्ववेद/7/53/1
  • अमुत्रैनमा गच्छताद्दृढा नद्धा परिष्कृता. यस्यास्ते विचृतामस्यङ्गमङ्गं परुष्परुः . 10. आथर्ववेद/9/3/10
  • अमू ये दिवि सुभगे विचृतौ नाम तारके. वि क्षेत्रियस्य मुञ्चतामधमं पाशमुत्तमम् . 4. आथर्ववेद/3/7/4
  • अमूः पारे पृदाक्वस्त्रिषप्ता निर्जरायवः. तासाम्जरायुभिर्वयमक्ष्यावपि व्ययामस्यघायोः परिपन्थिनः . 1. आथर्ववेद/1/27/1
  • अमूनश्वत्थ निः शृणीहि खादामून्खदिराजिरम्. ताजद्भङ्ग इव भज्यन्तां हन्त्वेनान्वधको वधैः . 3. आथर्ववेद/8/8/3
  • अमून्हेतिः पतत्रिणी न्ये᳡तु यदुलूको वदति मोघमेतत्. यद्वा कपोतः पदमग्नौ कृणोति . 1. आथर्ववेद/6/29/1
  • अमूरा विश्वा वृषणाविमा वां न यासु चित्रं ददृशे न यक्षम् . द्रुहः सचन्ते अनृता जनानां न वां निण्यान्यचिते अभूवन् . ऋग्वेद/7/61/5
  • अमूरः कविरदितिर्विवस्वान्त्सुसंसन्मित्रो अतिथिः शिवो नः. चित्रभानुरुषसां भात्यग्रेऽपां गर्भः प्रस्व1 आ विवेश .3. ऋग्वेद/7/9/3
  • अमूरो होता न्यसादि विक्ष्व1ग्निर्मन्द्रो विदथेषु प्रचेताः. ऊर्ध्वं भानुं सवितेवाश्रेन्मेतेव धूमं स्तभायदुप द्याम् .2. ऋग्वेद/4/6/2
  • अमूर्या उप सूर्ये याभिर्वा सूर्यः सह. ता नो हिन्वन्त्वध्वरम् . 2. आथर्ववेद/1/4/2
  • अमूर्या उप सूर्ये याभिर्वा सूर्यः सह. ता नो हिन्वन्त्वध्वरम्. ऋग्वेद/1/23/17
  • अमूर्या यन्ति योषितो हिरा लोहितवाससः. अभ्रातर इव जामयस्तिष्ठन्तु हतवर्चसः . 1. आथर्ववेद/1/17/1
  • अम्यक्सा त इन्द्र ॠष्टिरस्मे सनेम्यभ्वं मरुतो जुनन्ति. अग्निश्चिद्धि ष्मातसे शुशुक्वानापो न द्वीपं दधति प्रयांसि . ऋग्वेद/1/169/3
  • अनाधृष्टा purastaadagneraadhipatya.aaayurme दाः. पुत्रवती dakShiNata.aindrasyaa.adhipatye प्रजां मे दाः. सुषदा पश्चाद्देवस्य सवितुराधिपत्ये चक्षुर्मे दाः. आश्रुतिरुत्तरतो धातुराधिपत्ये रायस्पोषं मे दाः. विधृतिरुपरिष्टाद् bRRihaspateraadhipatya.aojo मे दाः. विश्वाभ्यो मा नाष्ट्राभ्यस्पाहि मनोरश्वासि .12 . Yajurveda/37/12
  • अनाधृष्टानि धृषितो व्यास्यन्निधीँरदेवाँ अमृणदयास्यः . मासेव सूर्यो वसु पुर्यमा ददे गृणानः शत्रूँरशृणाद्विरुक्मता . ऋग्वेद/10/138/4
  • अनाधृष्यो जातवेदा अमर्त्यो विराडग्ने क्षत्रभृद्दीदिहीह. विश्वा अमीवाः प्रमुञ्चन्मानुषीभिः शिवाभिरद्य परि पाहि नो गयम् . 1. आथर्ववेद/7/84/1
  • अनाधृष्यो जातवेदाऽ अनिष्टृतो विराडग्ने क्षत्रभृद् दीदिहीह. विश्वाऽ आशाः प्रमुञ्चन् मानुषीर्भियः शिवेभिरद्य परि पाहि नो वृधे .7 . Yajurveda/27/7
  • अनागमिष्यतोवरानवित्तेः संकल्पानमुच्या द्रुहः पाशान् .10. आथर्ववेद/16/6/10
  • अनागसो अदितये देवस्य सवितुः सवे. विश्वा वामानि धीमहि .6. ऋग्वेद/5/82/6
  • अनागोहत्या वै भीमा कृत्ये मा नो गामश्वं पुरुषं वधीः. यत्रयत्रासि निहिता ततस्त्वोत्थापयामसि पर्णाल्लघीयसी भव . 29. आथर्ववेद/10/1/29
  • अनामयोपजिह्विका .20. आथर्ववेद/20/129/20
  • अनानुदो वृषभो दोधतो वधो गम्भीर ॠष्वो असमष्टकाव्यः. रध्रचोदः श्नथनो वीळितस्पृथुरिन्द्रः सुयज्ञ उषसः स्वर्जनत्. ऋग्वेद/2/21/4
  • अनानुदो वृषभो जग्मिराहवं निष्टप्ता शत्रुं पृतनासु सासहिः. असि सत्य ॠणया ब्रह्मणस्पत उग्रस्य चिद्दमिता वीळुहर्षिणः. ऋग्वेद/2/23/11
  • अनाप्ता ये वः प्रथमा यानि कर्माणि चक्रिरे. वीरान्नो अत्र मा दभन्तद्व एतत्पुरो दधे . 2. आथर्ववेद/5/6/2
  • अनाप्ता ये वः प्रथमा यानि कर्माणि चक्रिरे. वीरान्नो अत्र मा दभन्तद्व एतत्पुरो दधे . 7. आथर्ववेद/4/7/7
  • अनारम्भणे तदवीरयेथामनास्थाने अग्रभणे समुद्रे. यदश्विना ऊहथुर्भुज्युमस्तं शतारित्रां नावमातस्थिवांसम् . ऋग्वेद/1/116/5
  • अनास्माकस्तद्देवपीयुः पियारुर्निष्कमिव प्रति मुञ्चताम्. नवारत्नीनपमया अस्माकं ततः परि. दुःष्वप्न्यं सर्वं द्विषते निर्दयामसि .5. आथर्ववेद/19/57/5
  • अनायतो अनिबद्धः कथायं न्यङ्ङुत्तानोऽव पद्यते न. कया याति स्वधया को ददर्श दिवः स्कम्भः समृतः पाति नाकम् .5. ऋग्वेद/4/13/5
  • अनायतो अनिबद्धः कथायं न्यङ्ङुत्तानोऽव पद्यते न. कया याति स्वधया को ददर्श दिवः स्कम्भः समृतः पाति नाकम् .5. ऋग्वेद/4/14/5
  • अनभ्रयः खनमाना विप्रा गम्भीरे अपसः. भिषग्भ्यो भिषक्तरा आपो अच्छा वदामसि . 3. आथर्ववेद/19/2/3
  • अनच्छये तुरगातु जीवमेजद्ध्रुवं मध्य आ पस्त्यानाम्. जीवो मृतस्य चरति स्वधाभिरमर्त्यो मर्त्येना सयोनिः . ऋग्वेद/1/164/30
  • अनच्छये तुरगातु जीवमेजद्ध्रुवं मध्य आ पस्त्या᳡नाम्. जीवो मृतस्य चरति स्वधाभिरमर्त्यो मर्त्येना सयोनिः . 8. आथर्ववेद/9/10/8
  • अनडुद्भ्यस्त्वं प्रथमं धेनुभ्यस्त्वमरुन्धति. अधेनवे वयसे शर्म यच्छ चतुष्पदे . 1. आथर्ववेद/6/59/1
  • अनड्वाहं प्लवमन्वारभध्वं स वो निर्वक्षद्दुरितादवद्यात्. आ रोहत सवितुर्नावमेतां षड्भिरुर्वीभिरमतिं तरेम . 48. आथर्ववेद/12/2/48
  • अनड्वाहमन्वारभामहे सौरभेयं स्वस्तये. स na.aindra.aiva देवेभ्यो वह्निः सन्तरणो भव .13 . Yajurveda/35/13
  • अनड्वान् वयः पङ्क्तिश्छन्दो धेनुर्वयो जगती छन्दस्त्र्यविर्वयस्त्रिष्टुप् छन्दो दित्यवाड् वयो विराट् छन्दः पञ्चाविर्वयो गायत्री छन्दस्त्रिवत्सो vaya.auShNik छन्दस्तुर्य्यवाड् वयोऽनुष्टुप् छन्दः .10 . Yajurveda/14/10
  • अनड्वान्दाधार पृथिवीमुत द्यामनड्वान्दाधारोर्व1न्तरिक्षम्. अनड्वान्दाधार प्रदिशः षडुर्वीरनड्वान्विश्वं भुवनमा विवेश . 1. आथर्ववेद/4/11/1
  • अनड्वान्दुहे सुकृतस्य लोक एनं प्याययति पवमानः पुरस्तात्. पर्जन्यो धारा मरुत ऊधो अस्य यज्ञः पयो दक्षिणा दोहो अस्य . 4. आथर्ववेद/4/11/4
  • अनड्वानिन्द्रः स पशुभ्यो वि चष्टे त्रयां छक्रो वि मिमीते अध्वनः. भूतं भविष्यद्भुवना दुहानः सर्वा देवानां चरति व्रतानि . 2. आथर्ववेद/4/11/2
  • अनमीवा उषस आ चरन्तु न उदग्नयो जिहतां ज्योतिषा बृहत् . आयुक्षातामश्विना तूतुजिं रथं स्वस्त्य1ग्निं समिधानमीमहे . ऋग्वेद/10/35/6
  • अनमीवास इळया मदन्तो मितज्ञवो वरिमन्ना पृथिव्याः. आदित्यस्य व्रतमुपक्षियन्तो वयं मित्रस्य सुमतौ स्याम. ऋग्वेद/3/59/3
  • अनमित्रं नो अधरादनमित्रं न उत्तरात्. इन्द्रानमित्रं नः पश्चादनमित्रं पुरस्कृधि .3. आथर्ववेद/6/40/3
  • अनन्तं विततं पुरुत्रानन्तमन्तवच्चा समन्ते. ते नाकपालश्चरति विचिन्वन्विद्वान्भूतमुत भव्यमस्य . 12. आथर्ववेद/10/8/12
  • अनपत्यमल्पपशुं वशा कृणोति पूरुषम्. ब्राह्मणैश्च याचितामथैनां निप्रियायते . 25. आथर्ववेद/12/4/25
  • अनप्तमप्सु दुष्टरं सोमं पवित्र आ सृज . पुनीहीन्द्राय पातवे . ऋग्वेद/9/16/3
  • अनर्शरातिं वसुदामुप स्तुहि भद्रा इन्द्रस्य रातयः . सो अस्य कामं विधतो न रोषति मनो दानाय चोदयन् . ऋग्वेद/8/99/4
  • अनर्शरातिं वसुदामुप स्तुहि भद्रा इन्द्रस्य रातयः. सो अस्य कामं विधतो न रोषति मनो दानाय चोदयन् . 2. आथर्ववेद/20/58/2
  • अनर्वाणं वृषभं मन्द्रजिह्वं बृहस्पतिं वर्धया नव्यमर्कैः. गाथान्यः सुरुचो यस्य देवा आशृण्वन्ति नवमानस्य मर्ताः . ऋग्वेद/1/190/1
  • अनर्वाणो ह्येषां पन्था आदित्यानाम् . अदब्धाः सन्ति पायवः सुगेवृधः . ऋग्वेद/8/18/2
  • अनश्वो जातो अनभीशुरर्वा कनिक्रदत्पतयदूर्ध्वसानुः. अचित्तं ब्रह्म जुजुषुर्युवानः प्र मित्रे धाम वरुणे गृणन्तः . ऋग्वेद/1/152/5
  • अनश्वो जातो अनभीशुरुक्थ्यो3 रथस्त्रिचक्रः परि वर्तते रजः. महत्तद्वो देव्यस्य प्रवाचनं द्यामृभवः पृथिवीं यच्च पुष्यथ .1. ऋग्वेद/4/36/1
  • अनस्थाः पूताः पवनेन शुद्धाः शुचयः शुचिमपि यन्ति लोकम्. नैषां शिश्नं प्र दहति जातवेदाः स्वर्गे लोके बहु स्त्रैणमेषाम् . 2. आथर्ववेद/4/34/2
  • अनस्वन्ता सत्पतिर्मामहे मे गावा चेतिष्ठो असुरो मघोनः. त्रैवृष्णो अग्ने दशभिः सहस्रैर्वैश्वानर त्र्यरुणश्चिकेत .1. ऋग्वेद/5/27/1
  • अनवद्याभिः समु जग्म आभिरप्सरास्वपि गन्धर्व आसीत्. समुद्र आसां सदनं म आहुर्यतः सद्य आ च परा च यन्ति . 3. आथर्ववेद/2/2/3
  • अनवद्यैरभिद्युभिर्मखः सहस्वदर्चति. गणैरिन्द्रस्य काम्यैः . 2. आथर्ववेद/20/40/2
  • अनवद्यैरभिद्युभिर्मखः सहस्वदर्चति. गणैरिन्द्रस्य काम्यैः . 4. आथर्ववेद/20/70/4
  • अनवद्यैरभिद्युभिर्मखः सहस्वदर्चति. गणैरिन्द्रस्य काम्यैः. ऋग्वेद/1/6/8
  • अनवस्ते रथमश्वाय तक्षन्त्वष्टा वज्रं पुरुहूत द्युमन्तम्. ब्रह्माण इन्द्रं महयन्तो अर्कैरवर्धयन्नहये हन्तवा उ .4. ऋग्वेद/5/31/4
  • अनवस्ते रथमश्वाय तक्षुस्त्वष्टा वज्रं पुरुहूत द्युमन्तम्.440 Samveda/440
  • अनयाहमोषध्या सर्वाः कृत्या अदूदुषम्. यां क्षेत्रे चक्रुर्यां गोषु यां वा ते पुरुषेषु . 4. आथर्ववेद/10/1/4
  • अनयाहमोषध्या सर्वाः कृत्या अदूदुषम्. यां क्षेत्रे चक्रुर्यां गोषु यां वा ते पुरुषेषु . 5. आथर्ववेद/4/18/5
  • अन्ध स्थान्धो वो भक्षीय मह स्थ महो वो भक्षीयोर्ज स्थोर्जं वो भक्षीय रायस्पोष स्थ रायस्पोषं वो भक्षीय .20. Yajurveda/3/20
  • अन्धा अमित्रा भवताशीर्षाणोऽहय इव . तेषां वो अग्निनुन्नानामिन्द्रो हन्तु वरंवरम्.1871 Samveda/1871
  • अन्धन्तमः प्र विशन्ति येऽसम्भूतिमुपासते. ततो bhuuya.aiva ते तमो ya.au सम्भूत्यां रताः .9 . Yajurveda/40/9
  • अन्धन्तमः प्र विशन्ति येऽविद्यामुपासते. ततो bhuuya.aiva ते तमो ya.au विद्यायां रताः .12 . Yajurveda/40/12
  • अनेहसं प्रतरणं विवक्षणं मध्वः स्वादिष्ठमीं पिब . आ यथा मन्दसानः किरासि नः प्र क्षुद्रेव त्मना धृषत् . ऋग्वेद/8/49/4
  • अनेहसं वो हवमानमूतये मध्वः क्षरन्ति धीतयः . आ त्वा वसो हवमानास इन्दव उप स्तोत्रेषु दधिरे . ऋग्वेद/8/50/4
  • अनेहो दात्रमदितेरनर्वं हुवे स्वर्वदवधं नमस्वत्. तद्रोदसी जनयतं जरित्रे द्यावा रक्षतं पृथिवी नो अभ्वात् . ऋग्वेद/1/185/3
  • अनेहो मित्रार्यमन्नृवद्वरुण शंस्यम् . त्रिवरूथं मरुतो यन्त नश्छर्दिः . ऋग्वेद/8/18/21
  • अनेहो न उरुव्रज उरूचि वि प्रसर्तवे . कृधि तोकाय जीवसे . ऋग्वेद/8/67/12
  • अनेजदेकं मनसो जवीयो नैनद्देवाऽआप्नुवन् पूर्वमर्षत्. तद्धावतोऽन्यानत्येति तिष्ठत्तस्मिन्नपो मातरिश्वा दधाति .4 . Yajurveda/40/4
  • अनेनेन्द्रो मणिना वृत्रमहन्ननेनासुरान्पराभावयन्मनीषी. अनेनाजयद्द्यावापृथिवी उभे इमे अनेनाजयत्प्रदिशश्चतस्रः . 3. आथर्ववेद/8/5/3
  • अनेनो वो मरुतो यामो अस्त्वनश्वश्चिद्यमजत्यरथीः. अनवसो अनभीशू रजस्तूर्वि रोदसी पथ्या याति साधन् .7. ऋग्वेद/6/66/7
  • अनिरेण वचसा फल्ग्वेन प्रतीत्येन कृधुनातृपासः. अधा ते अग्ने किमिहा वदन्त्यनायुधास आसता सचन्ताम् .14. ऋग्वेद/4/5/14
  • अन्नं पूर्वा रासतां मे अषाढा ऊर्जं देव्युत्तरा आ वहन्तु. अभिजिन्मे रासतां पुण्यमेव श्रवणः श्रविष्ठाः कुर्वतां सुपुष्टिम् . 4. आथर्ववेद/19/7/4
  • अन्नाद्येन यशसा तेजसा ब्राह्मणवर्चसेन . 56. आथर्ववेद/13/4/56
  • अन्नाद्येन यशसा तेजसा ब्राह्मणवर्चसेन . 49. आथर्ववेद/13/4/49
  • अन्नात् परिस्रुतो रसं ब्रह्मणा व्यंपिबत् क्षत्रं पयः सोमं प्रजापतिः. ऋतेन सत्यमिन्द्रियं विपानंं shukramandhasa.aindrasyendriyamida.m पयोऽमृतं मधु .75 . Yajurveda/19/75
  • अन्नपतेऽन्नस्य नो देह्यनमीवस्य शुष्मिणः. प्रप्र दातारं taariSha.auurja.m नो धेहि द्विपदे चतुष्पदे .83 . Yajurveda/11/83
  • अनृक्षरा ॠजवः सन्तु पन्था येभिः सखायो यन्ति नो वरेयम् . समर्यमा सं भगो नो निनीयात्सं जास्पत्यं सुयममस्तु देवाः . ऋग्वेद/10/85/23
  • अनृक्षराऋजवः सन्तु पन्थानो येभिः सखायो यन्ति नो वरेयम्. सं भगेनसमर्यम्णा सं धाता सृजतु वर्चसा .34. आथर्ववेद/14/1/34
  • अनृणा अस्मिन्ननृणाः परस्मिन्तृतीये लोके अनृणाः स्याम. ये देवयानाः पितृयाणाश्च लोकाः सर्वान्पथो अनृणा आ क्षियेम . 3. आथर्ववेद/6/117/3
  • अन्तकाय मृत्यवे नमः प्राणा अपाना इह ते रमन्ताम्. इहायमस्तु पुरुषः सहासुना सूर्यस्य भागे अमृतस्य लोके . 1. आथर्ववेद/8/1/1
  • अन्तकोऽसिमृत्युरसि .2. आथर्ववेद/16/5/2
  • अन्तकोऽसिमृत्युरसि .9. आथर्ववेद/16/5/9
  • अन्तरा द्यां च पृथिवीं च यद्व्यचस्तेन शालां प्रति गृह्णामि त इमाम्. यदन्तरिक्षं रजसो विमानं तत्कृण्वेऽहमुदरं शेवधिभ्यः. तेन शालां प्रति गृह्णामि तस्मै . 15. आथर्ववेद/9/3/15
  • अन्तरा मित्रावरुणा चरन्ती मुखं यज्ञानामभि संविदाने. उषासा वांसुहिरण्ये सुशिल्पेऽऋतस्य योनाविह सादयाभि .6 . Yajurveda/29/6
  • अन्तरग्ने रुचा त्वमुखायाः सदने स्वे. तस्यास्त्वं हरसा तपञ्जातवेदः शिवो भव .16 . Yajurveda/12/16
  • अन्तरैश्चक्रैस्तनयाय वर्तिर्द्युमता यातं नृवता रथेन. सनुत्येन त्यजसा मर्त्यस्य वनुष्यतामपि शीर्षा ववृक्तम् .10. ऋग्वेद/6/62/10
  • अन्तर्दावे जुहुता स्वेतद्यातुधानक्षयणं घृतेन. आराद्रक्षांसि प्रति दह त्वमग्ने न नो गृहाणामुप तीतपासि . 1. आथर्ववेद/6/32/1
  • अन्तर्दधे द्यावापृथिवी उताहरुत सूर्यम्. ते मे देवाः पुरोहिताः प्रतीचीः कृत्याः प्रतिसरैरजन्तु . 6. आथर्ववेद/8/5/6
  • अन्तर्देशा अबध्नत प्रदिशस्तमबध्नत. प्रजापतिसृष्टो मणिर्द्विषतो मेऽधराँ अकः . 19. आथर्ववेद/10/6/19
  • अन्तर्धेहि जातवेद आदित्य कुणपं बहु. त्रिषन्धेरियं सेना सुहितास्तु मे वशे . 4. आथर्ववेद/11/10/4
  • अन्तर्धिर्देवानां परिधिर्मनुष्या᳡णामग्निर्गार्ह्पत्य उभयानन्तरा श्रितः . 44. आथर्ववेद/12/2/44
  • अन्तर्दूतो रोदसी दस्म ईयते होता निषत्तो मनुषः पुरोहितः. क्षयं बृहन्तं परि भूषति द्युभिर्देवेभिरग्निरिषितो धियावसुः. ऋग्वेद/3/3/2
  • अन्तरेमे नभसी घोषो अस्तु पृथक्ते ध्वनयो यन्तु शीभम्. अभि क्रन्द स्तनयोत्पिपानः श्लोककृन्मित्रतूर्याय स्वर्धी . 7. आथर्ववेद/5/20/7
  • अन्तर्गर्भश्चरति देवतास्वाभूतो भूतः स उ जायते पुनः. स भूतो भव्यं भविष्यत्पिता पुत्रं प्र विवेशा शचीभिः . 20. आथर्ववेद/11/4/20
  • अन्तर्ह्यग्न ईयसे विद्वान् जन्मोभया कवे. दूतो जन्येव मित्र्यः. ऋग्वेद/2/6/7
  • अन्तरिच्छन्ति तं जने रुद्रं परो मनीषया . गृभ्णन्ति जिह्वया ससम् . ऋग्वेद/8/72/3
  • अन्तरिक्ष आसां स्थाम श्रान्तसदामिव. आस्थानमस्य भूतस्य विदुष्टद्वेधसो न वा . 2. आथर्ववेद/1/32/2
  • अन्तरिक्षं धेनुस्तस्या वायुर्वत्सः. सा मे वायुना वत्सेनेषमूर्जं कामं दुहाम्. आयुः प्रथमं प्रजां पोषं रयिं स्वाहा . 4. आथर्ववेद/4/39/4
  • अन्तरिक्षं दिवं भूमिमादित्यान्मरुतो दिशः. लोकान्त्स सर्वानाप्नोति यो ददाति शतौदनाम् . 10. आथर्ववेद/10/9/10
  • अन्तरिक्षं जालमासीज्जालदण्डा दिशो महीः. तेनाभिधाय दस्यूनां शक्रः सेनामपावपत् . 5. आथर्ववेद/8/8/5
  • अन्तरिक्षाय स्वाहा . 3. आथर्ववेद/5/9/3
  • अन्तरिक्षाय स्वाहा .4. आथर्ववेद/5/9/4
  • अन्तरिक्षप्रां रजसो विमानीमुप शिक्षाम्युर्वशीं वसिष्ठः . उप त्वा रातिः सुकृतस्य तिष्ठान्नि वर्तस्व हृदयं तप्यते मे . ऋग्वेद/10/95/17
  • अन्तरिक्षे पथिभिरीयमानो न नि विशते कतमच्चनाहः . अपां सखा प्रथमजा ॠतावा क्व स्विज्जातः कुत आ बभूव . ऋग्वेद/10/168/3
  • अन्तरिक्षे वायवे समनमन्त्स आर्ध्नोत्. यथान्तरिक्षे वायवे समनमन्नेवा मह्यं संनमः सं नमन्तु . 3. आथर्ववेद/4/39/3
  • अन्तरिक्षेण पतति विश्वा भूतावचाकशत्. शुनो दिव्यस्य यन्महस्तेना ते हविषा विधेम . 1. आथर्ववेद/6/80/1
  • अन्तरिक्षेण पतति विश्वा रूपावचाकशत् . मुनिर्देवस्यदेवस्य सौकृत्याय सखा हितः . ऋग्वेद/10/136/4
  • अन्तरिक्षेण सह वाजिनीवन्कर्कीं वत्सामिह रक्ष वाजिन्. अयं घासो अयं व्रज इह वत्सां नि बध्नीमः. यथानाम व ईश्महे स्वाहा .7. आथर्ववेद/4/38/7
  • अन्तरिक्षेण सह वाजिनीवन्कर्कीं वत्सामिह रक्ष वाजिन्. इमे ते स्तोका बहुला एह्यर्वाङियं ते कर्कीह ते मनोऽस्तु . 6. आथर्ववेद/4/38/6
  • अन्तर्यच्छ जिघांसतो वज्रमिन्द्राभिदासतः . दासस्य वा मघवन्नार्यस्य वा सनुतर्यवया वधम् . ऋग्वेद/10/102/3
  • अन्तश्च प्रागा अदितिर्भवास्यवयाता हरसो दैव्यस्य . इन्दविन्द्रस्य सख्यं जुषाणः श्रौष्टीव धुरमनु राय ॠध्याः . ऋग्वेद/8/48/2
  • अन्तश्चरति रोचना अस्य प्राणादपानतः. व्यख्यन्महिषः स्वः . 5. आथर्ववेद/20/48/5
  • अन्तश्चरति रोचना अस्य प्राणादपानतः. व्य᳡ख्यन्महिषः स्वः᳡ . 2. आथर्ववेद/6/31/2
  • अन्तश्चरति रोचनास्य प्राणादपानती . व्यख्यन्महिषो दिवम् . ऋग्वेद/10/189/2
  • अन्तश्चरति रोचनास्य प्राणादपानती . व्यख्यन्महिषो दिवम्.1377 Samveda/1377
  • अन्तश्चरति रोचनास्य प्राणादपानती . व्यख्यन्महिषो दिवम्.631 Samveda/631
  • अन्तश्चरति रोचनास्य प्राणादपानती. व्यख्यन् महिषो दिवम् .7. Yajurveda/3/7
  • अन्तस्ते द्यावापृथिवी दधाम्यन्तर्दधाम्युर्वंन्तरिक्षम्. सजूर्देवेभिरवरैः परैश्चान्तर्यामे मघवन् मादयस्व .5. Yajurveda/7/5
  • अन्ति चित्सन्तमह यज्ञं मर्तस्य रिपोः . नोप वेषि जातवेदः . ऋग्वेद/8/11/4
  • अन्ति सन्तं न जहात्यन्ति सन्तं न पश्यति. देवस्य पश्य काव्यं न ममार न जीर्यति . 32. आथर्ववेद/10/8/32
  • अन्तिवामा दूरे अमित्रमुच्छोर्वीं गव्यूतिमभयं कृधी नः . यावय द्वेष आ भरा वसूनि चोदय राधो गृणते मघोनि . ऋग्वेद/7/77/4
  • अन्त्रेभ्यस्ते गुदाभ्यो वनिष्ठोरुदरादधि. यक्ष्मं कुक्षिभ्यां प्लाशेर्नाभ्या वि वृहामि ते . 20. आथर्ववेद/20/96/20
  • anu drapsaasa indava aapo na pravataasaran . punaanaa indramaashata . Rigveda/9/6/4
  • अनु द्वा जहिता नयोऽन्धं श्रोणं च वृत्रहन्. न तत्ते सुम्नमष्टवे .19. ऋग्वेद/4/30/19
  • अनु द्यावापृथिवी तत्त ओजोऽमर्त्या जिहत इन्द्र देवाः. कृष्वा कृत्नो अकृतं यत्ते अस्त्युक्थं नवीयो जनयस्व यज्ञैः .15. ऋग्वेद/6/18/15
  • अनु हि त्वा सुतं सोम मदामसि महे समर्यराज्ये . वाजां अभि पवमान प्र गाहसे.432 Samveda/432
  • अनु हि त्वा सुतं सोम मदामसि महे समर्यराज्ये . वाजाँ अभि पवमान प्र गाहसे.1366 Samveda/1366
  • अनु हि त्वा सुतं सोम मदामसि महे समर्यराज्ये . वाजाँ अभि पवमान प्र गाहसे . ऋग्वेद/9/110/2
  • अनु कृष्णे वसुधिती जिहाते उभे सूर्यस्य मंहना यजत्रे. परि यत्ते महिमानं वृजध्यै सखाय इन्द्र काम्या ॠजिप्याः. ऋग्वेद/3/31/17
  • अनु कृष्णे वसुधिती येमाते विश्वपेशसा. वायवा चन्द्रेण रथेन याहि सुतस्य पीतये .3. ऋग्वेद/4/48/3
  • अनु मन्यतामनुमन्यमानः प्रजावन्तं रयिमक्षीयमाणम्. तस्य वयं हेडसि मापि भूम सुमृडीके अस्य सुमतौ स्याम . 3. आथर्ववेद/7/20/3
  • अनु नोऽद्यानुमतिर्यज्ञं देवेषु मन्यताम्. अग्निश्च हव्यवाहनो भवतं दाशुषे मयः .9 . Yajurveda/34/9
  • अनु प्र येजे जन ओजो अस्य सत्रा दधिरे अनु वीर्याय. स्यूमगृभे दुधयेऽर्वते च क्रतुं वृञ्जन्त्यपि वृत्रहत्ये .2. ऋग्वेद/6/36/2
  • अनु प्रत्नास आयवः पदं नवीयो अक्रमुः . रुचे जनन्त सूर्यम् . ऋग्वेद/9/23/2
  • अनु प्रत्नास आयवः पदं नवीयो अक्रमुः . रुचे जनन्त सूर्यम्.502 Samveda/502
  • अनु प्रत्नस्यौकसः प्रियमेधास एषाम् . पूर्वामनु प्रयतिं वृक्तबर्हिषो हितप्रयस आशत . ऋग्वेद/8/69/18
  • अनु प्रत्नस्यौकसः प्रियमेधास एषाम्. पूर्वामनु प्रयतिं वृक्तबर्हिषो हितप्रयस आशत . 15. आथर्ववेद/20/92/15
  • अनु प्रत्नस्यौकसो हुवे तुविप्रतिं नरम् . यं ते पूर्वं पिता हुवे.744 Samveda/744
  • अनु प्रत्नस्यौकसो हुवे तुविप्रतिं नरम्. यं ते पूर्वं पिता हुवे . 3. आथर्ववेद/20/26/3
  • अनु प्रत्नस्यौकसो हुवे तुविप्रतिं नरम्. यं ते पूर्वं पिता हुवे. ऋग्वेद/1/30/9
  • अनु पूर्वाण्योक्या साम्राज्यस्य सश्चिम . मित्रस्य व्रता वरुणस्य दीर्घश्रुत् . ऋग्वेद/8/25/17
  • अनु श्रुताममतिं वर्धदुर्वीं बर्हिरिव यजुषा रक्षमाणा. नमस्वन्ता धृतदक्षाधि गर्ते मित्रासाथे वरुणेळास्वन्तः .5. ऋग्वेद/5/62/5
  • अनु सूर्यमुदयतां हृद्द्योतो हरिमा च ते. गो रोहितस्य वर्णेन तेन त्वा परि दध्मसि . 1. आथर्ववेद/1/22/1
  • अनु स्वधामक्षरन्नापो अस्यावर्धत मध्य आ नाव्यानाम् . सध्रीचीनेन मनसा तमिन्द्र ओजिष्ठेन हन्मनाहन्नभि द्यून् . ऋग्वेद/1/33/11
  • अनु तदुर्वी रोदसी जिहातामनु द्युक्षो वरुण इन्द्रसखा. अनु विश्वे मरुतो ये सहासो रायः स्याम धरुणं धियध्यै .24. ऋग्वेद/7/34/24
  • अनु तन्नो जास्पतिर्मंसीष्ट रत्नं देवस्य सवितुरियानः. भगमुग्रोऽवसे जोहवीति भगमनुग्रो अध याति रत्नम् .6. ऋग्वेद/7/38/6
  • अनु ते दायि मह इन्द्रियाय सत्रा ते विश्वमनु वृत्रहत्ये. अनु क्षत्रमनु सहो यजत्रेन्द्र देवेभिरनु ते नृषह्ये .8. ऋग्वेद/6/25/8
  • अनु ते शुष्मं तुरयन्तमीयतुः क्षोणी शिशुं न मातरा . विश्वास्ते स्पृधः श्नथयन्त मन्यवे वृत्रं यदिन्द्र तूर्वसि . ऋग्वेद/8/99/6
  • अनु ते शुष्मं तुरयन्तमीयतुः क्षोणी शिशुं न मातरा . विश्वास्ते स्पृधः श्नथयन्त मन्यवे वृत्रं यदिन्द्र तूर्वसि.1638 Samveda/1638
  • अनु ते शुष्मं तुरयन्तमीयतुः क्षोणी शिशुं न मातरा. विश्वास्ते स्पृधः श्नथयन्त मन्यवे वृत्रं यदिन्द्र तूर्वसि . 2. आथर्ववेद/20/105/2
  • अनु ते शुष्मं तुरयन्तमीयतुः क्षोणी शिशुं न मातरा. विश्वास्ते स्पृधः श्नथयन्त मन्यवे वृत्रं यदिन्द्र तूर्वसि .67 . Yajurveda/33/67
  • अनु त्रितस्य युध्यतः शुष्ममावन्नुत क्रतुम् . अन्विन्द्रं वृत्रतूर्ये . ऋग्वेद/8/7/24
  • अनु त्वा हरिणो वृषा पद्भिश्चतुर्भिरक्रमीत्. विषाणे वि ष्य गुष्पितं यदस्य क्षेत्रियं हृदि . 2. आथर्ववेद/3/7/2
  • अनु त्वा माता मन्यतामनु पिताऽनु भ्राता सगर्भ्योऽनु सखा सयूथ्यः. सा देवि देवमच्छेहीन्द्राय सोमं रुद्रस्त्वावर्त्तयतु स्वस्ति सोमसखा पुनरेहि .20. Yajurveda/4/20
  • अनु त्वा मही पाजसी अचक्रे द्यावाक्षामा मदतामिन्द्र कर्मन्. त्वं वृत्रमाशयानं सिरासु महो वज्रेण सिष्वपो वराहुम् . ऋग्वेद/1/121/11
  • अनु त्वा रथो अनु मर्यो अर्वन्ननु गावोऽनु भगः कनीनाम्. अनु व्रातासस्तव सख्यमीयुरनु देवा ममिरे वीर्यं ते . ऋग्वेद/1/163/8
  • अनु त्वा रथोऽअनु मर्योऽअर्वन्ननु गावोऽनु भगः कनीनाम्. अनु व्रातासस्तव सख्यमीयुरनु देवा ममिरे वीर्यंं ते .19 . Yajurveda/29/19
  • अनु त्वा रोदसी उभे चक्रं न वर्त्येतशम् . अनु सुवानास इन्दवः . ऋग्वेद/8/6/38
  • अनु त्वा रोदसी उभे क्रक्षमाणमकृपेताम् . इन्द्र यद्दस्युहाभवः . ऋग्वेद/8/76/11
  • अनु त्वा रोदसी उभे क्रक्षमाणमकृपेताम्. इन्द्र यद्दस्युहाभवः . 2. आथर्ववेद/20/42/2
  • अनु त्वा रोदसी उभे स्पर्धमानमददेताम् . इन्द्र यद्दस्युहाभवः.989 Samveda/989
  • अनु त्वाग्निः प्राविशदनु सोमो वशे त्वा. ऊधस्ते भद्रे पर्जन्यो विद्युतस्ते स्तना वशे . 7. आथर्ववेद/10/10/7
  • अनु त्वाहिघ्ने अध देव देवा मदन्विश्वे कवितमं कवीनाम्. करो यत्र वरिवो बाधिताय दिवे जनाय तन्वे गृणानः .14. ऋग्वेद/6/18/14
  • अनु वीरैरनु पुष्यास्म गोभिरन्वश्वैरनु सर्वेण पुष्टैः. अनु द्विपदाऽनु चतुष्पदा वयं देवा नो यज्ञमृतुथा नयन्तु .19 . Yajurveda/26/19
  • अनु यदीं मरुतो मन्दसानमार्चन्निन्द्रं पपिवांसं सुतस्य. आदत्त वज्रमभि यदहिं हन्नपो यह्वीरसृजत्सर्तवा उ .2. ऋग्वेद/5/29/2
  • अनुछ्य श्यामेन त्वचमेतां विशस्तर्यथापर्व1सिना माभि मंस्थाः. माभि द्रुहः परुशः कल्पयैनं तृतीये नाके अधि वि श्रयैनम् . 4. आथर्ववेद/9/5/4
  • अनुगच्छन्ती प्राणानुप दासयति ब्रह्मगवी ब्रह्मज्यस्य . 27. आथर्ववेद/12/5/27
  • अनुहवं परिहवं परिवादं परिक्षवम्. सर्वैर्मे रिक्तकुम्भान्परा तान्त्सवितः सुव . 4. आथर्ववेद/19/8/4
  • अनुहूतः पुनरेहि विद्वानुदयनं पथः. आरोहणमाक्रमणं जीवतोजीवतोऽयनम् . 7. आथर्ववेद/5/30/7
  • अनुजिघ्रं प्रमृशन्तं क्रव्यादमुत रेरिहम्. अरायांछ्वकिष्किणो बजः पिङ्गो अनीनशत् . 6. आथर्ववेद/8/6/6
  • अनुकामं तर्पयेथामिन्द्रावरुण राय आ. ता वां नेदिष्ठमीमहे. ऋग्वेद/1/17/3
  • अनुमतेऽन्विदं मन्यस्वाकूते समिदं नमः. देवाः प्र हिणुत स्मरमसौ मामनु शोचतु . 2. आथर्ववेद/6/131/2
  • अनुमतिः सर्वमिदं बभूव यत्तिष्ठति चरति यदु च विश्वमेजति. तस्यास्ते देवि सुमतौ स्यामानुमते अनु हि मंससे नः .6. आथर्ववेद/7/20/6
  • अनुपूर्ववत्सां धेनुमनड्वाहमुपबर्हणम्. वासो हिरण्यं दत्त्वा ते यन्ति दिवमुत्तमाम् . 29. आथर्ववेद/9/5/29
  • अनुस्पष्टो भवत्येषो अस्य यो अस्मै रेवान्न सुनोति सोमम् . निररत्नौ मघवा तं दधाति ब्रह्मद्विषो हन्त्यनानुदिष्टः . ऋग्वेद/10/160/4
  • अनुस्पष्टो भवत्येषो अस्य यो अस्मै रेवान्न सुनोति सोमम्. निररत्नौ मघवा तं दधाति ब्रह्मद्विषो हन्त्यनानुदिष्टः . 4. आथर्ववेद/20/96/4
  • अनुत्तमा ते मघवन्नकिर्नु न त्वावाँ अस्ति देवता विदानः. न जायमानो नशते न जातो यानि करिष्या कृणुहि प्रवृद्ध . ऋग्वेद/1/165/9
  • अनुत्तमा ते मघवन्नकिर्नु न त्वावाँ2.आस्ति देवता विदानः. न जायमानो नशते न जातो यानि करिष्या कृणुहि प्रवृद्ध .79 . Yajurveda/33/79
  • अनूनोदत्र हस्तयतो अद्रिरार्चन्येन दश मासो नवग्वाः. ॠतं यती सरमा गा अविन्दद्विश्वानि सत्याङ्गिराश्चकार .7. ऋग्वेद/5/45/7
  • अनूपे गोमान्गोभिरक्षा सोमो दुग्धाभिरक्षाः . समुद्रं न संवरणान्यग्मन्मन्दी मदाय तोशते.998 Samveda/998
  • अनूपे गोमान्गोभिरक्षाः सोमो दुग्धाभिरक्षाः . समुद्रं न संवरणान्यग्मन्मन्दी मदाय तोशते . ऋग्वेद/9/107/9
  • अनुव्रता रोहिणी रोहितस्य सूरिः सुवर्णा बृहती सुवर्चाः. तया वाजान्विश्वरूपां जयेम तया विश्वाः पृतना अभि ष्याम . 22. आथर्ववेद/13/1/22
  • अनुव्रताय रन्धयन्नपव्रतानाभूभिरिन्द्रः श्नथयन्ननाभुवः. वृद्धस्य चिद्वर्धतो द्यामिनक्षतः स्तवानो वम्रो वि जघान संदिहः . ऋग्वेद/1/51/9
  • अनुव्रतः पितुः पुत्रो मात्रा भवतु संमनाः. जाया पत्ये मधुमतीं वाचं वदतु शन्तिवाम् . 2. आथर्ववेद/3/30/2
  • अन्वान्त्र्यं शीर्षण्य1मथो पार्ष्टेयं क्रिमीन्. अवस्कवं व्यध्वरं क्रिमीन्वचसा जम्भयामसि . 4. आथर्ववेद/2/31/4
  • अन्वारभेथामनुसंरभेथामेतं लोकं श्रद्दधानाः सचन्ते. यद्वां पक्वं परिविष्टमग्नौ तस्य गुप्तये दम्पती सं श्रयेथाम् . 3. आथर्ववेद/6/122/3
  • अन्वद्य नोऽनुमतिर्यज्ञं देवेषु मन्यताम्. अग्निश्च हव्यवाहनो भवतां दाशुषे मम . 1. आथर्ववेद/7/20/1
  • अन्वग्निरुषसामग्रमख्यदन्वहानि प्रथमो जातवेदाः. अनु सूर्य उषसो अनु रश्मीननु द्यावापृथिवी आ विवेश . 4. आथर्ववेद/7/82/4
  • अन्वग्निरुषसामग्रमख्यदन्वहानि प्रथमो जातवेदाः. अनु सूर्य उषसोअनु रश्मीननु द्यावापृथिवी आ विवेश .27. आथर्ववेद/18/1/27
  • अन्वग्निरुषसामग्रमख्यदन्वहानि प्रथमो जातवेदाः. अनु सूर्यस्य पुरुत्रा च रश्मीननु dyaavaapRRithivii.aaatatantha .17 . Yajurveda/11/17
  • अन्वह मासा अन्विद्वनान्यन्वोषधीरनु पर्वतासः . अन्विन्द्रं रोदसी वावशाने अन्वापो अजिहत जायमानम् . ऋग्वेद/10/89/13
  • अन्वपां खान्यतृन्तमोजसा सूर्यमैरयतं दिवि प्रभुम् . इन्द्रावरुणा मदे अस्य मायिनोऽपिन्वतमपितः पिन्वतं धियः . ऋग्वेद/7/82/3
  • अन्वस्य स्थूरं ददृशे पुरस्तादनस्थ ऊरुरवरम्बमाणः . शश्वती नार्यभिचक्ष्याह सुभद्रमर्य भोजनं बिभर्षि . ऋग्वेद/8/1/34
  • अन्वेको वदति यद्ददाति तद्रूपा मिनन्तदपा एक ईयते. विश्वा एकस्य विनुदस्तितिक्षते यस्ताकृणोः प्रथमं सास्युक्थ्यः. ऋग्वेद/2/13/3
  • अन्विदनुमते त्वं मंससे शं च नस्कृधि. जुषस्व हव्यमाहुतं प्रजां देवि ररास्व नः . 2. आथर्ववेद/7/20/2
  • अन्विदनुमते त्वं मन्यासइ शं च नस्कृधि. क्रत्वे दक्षाय नो हिनु प्र Na.aaayuu.nShi तारिषः .8 . Yajurveda/34/8
  • अन्या वो अन्यामवत्वन्यान्यस्या उपावत . ताः सर्वाः संविदाना इदं मे प्रावता वचः . ऋग्वेद/10/97/14
  • अन्या वोऽअन्यामवत्वन्यान्यस्याऽउपावत. ताः सर्वाः संविदानाऽइदं मे प्रावता वचः .88 . Yajurveda/12/88
  • अन्यदद्य कर्वरमन्यदु श्वोऽसच्च सन्मुहुराचक्रिरिन्द्रः. मित्रो नो अत्र वरुणश्च पूषार्यो वशस्य पर्येतास्ति .5. ऋग्वेद/6/24/5
  • अन्यदेवाहुः सम्भवादन्यदाहुरसम्भवात्. इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे .10 . Yajurveda/40/10
  • अन्यदेवाहुर्विद्यायाऽअन्यदाहुरविद्यायाः. इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे .13 . Yajurveda/40/13
  • अन्यक्षेत्रे न रमसे वशी सन्मृडयासि नः. अभूदु प्रार्थस्तक्मा स गमिष्यति बल्हिकान् . 9. आथर्ववेद/5/22/9
  • अन्यमस्मद्भिया इयमग्ने सिषक्तु दुच्छुना . वर्धा नो अमवच्छवः . ऋग्वेद/8/75/13
  • अन्यमू षु त्वं यम्यन्य उ त्वां परि ष्वजाते लिबुजेव वृक्षम् . तस्य वा त्वं मन इच्छा स वा तवाधा कृणुष्व संविदं सुभद्राम् . ऋग्वेद/10/10/14
  • अन्यमू षुयम्यन्य उ त्वां परि ष्वजातै लिबुजेव वृक्षम्. तस्य वा त्वं मन इच्छास वा तवाधा कृणुष्व संविदं सुभद्राम् .16. आथर्ववेद/18/1/16
  • अन्यस्या वत्सं रिहती मिमाय कया भुवा नि दधे धेनुरूधः. ॠतस्य सा पयसापिन्वतेळा महद्देवानामसुरत्वमेकम्. ऋग्वेद/3/55/13
  • अन्यत्रास्मन्न्यु᳡च्यतु सहस्राक्षो अमर्त्यः. यं द्वेषाम तमृच्छतु यमु द्विष्मस्तमिज्जहि . 3. आथर्ववेद/6/26/3
  • anyavaapo.n.arddhamaasaanaamRRishyo मयूरः सुपर्णस्ते गन्धर्वाणामपामुद्रो मासान् कश्यपो रोहित्कुण्डृणाची गोलत्तिका te.n.apsarasaa.m मृत्यवेऽसितः .37 . Yajurveda/24/37
  • अन्यव्रतममानुषमयज्वानमदेवयुम् . अव स्वः सखा दुधुवीत पर्वतः सुघ्नाय दस्युं पर्वतः . ऋग्वेद/8/70/11
  • अन्ये जायां परि मृशन्त्यस्य यस्यागृधद्वेदने वाज्य1क्षः . पिता माता भ्रातर एनमाहुर्न जानीमो नयता बद्धमेतम् . ऋग्वेद/10/34/4
  • अन्येभ्यस्त्वा पुरुषेभ्यो गोभ्यो अश्वेभ्यस्त्वा. निः क्रव्यादं नुदामसि यो अग्निर्जीवितयोपनः . 16. आथर्ववेद/12/2/16
  • अन्यो अन्यमनु गृभ्णात्येनोरपां प्रसर्गे यदमन्दिषाताम् . मण्डूको यदभिवृष्टः कनिष्कन्पृश्निः सम्पृङ्क्ते हरितेन वाचम् . ऋग्वेद/7/103/4
  • अप द्वारा मतीनां प्रत्ना ॠण्वन्ति कारवः . वृष्णो हरस आयवः . ऋग्वेद/9/10/6
  • अप द्वारा मतीनां प्रत्ना ऋण्वन्ति कारवः . वृष्णो हरस आयवः.1124 Samveda/1124
  • अप हत रक्षसो भङ्गुरावत स्कभायत निॠतिं सेधतामतिम् . आ नो रयिं सर्ववीरं सुनोतन देवाव्यं भरत श्लोकमद्रयः . ऋग्वेद/10/76/4
  • अप ज्योतिषा तमो अन्तरिक्षादुद्नः शीपालमिव वात आजत् . बृहस्पतिरनुमृश्या वलस्याभ्रमिव वात आ चक्र आ गाः . ऋग्वेद/10/68/5
  • अप ज्योतिषा तमो अन्तरिक्षादुद्नः शीपालमिव वात आजत्. बृहस्पतिरनुमृश्या वलस्याभ्रमिव वात आ चक्र आ गाः . 5. आथर्ववेद/20/16/5
  • अप क्राम नानदती विनद्धा गर्दभीव. कर्तॄन्नक्षस्वेतो नुत्ता ब्रह्मणा वीर्या᳡वता . 14. आथर्ववेद/10/1/14
  • अप क्रामति सूनृता वीर्यं1 पुण्या लक्ष्मीः . 6. आथर्ववेद/12/5/6
  • अप नः शोशुचदघमग्ने शुशुग्ध्या रयिम्. अप नः शोशुचदघम् . ऋग्वेद/1/97/1
  • अप नः शोशुचदघमग्ने शुशुग्ध्या रयिम्. अप नः शोशुचदघम् . 1. आथर्ववेद/4/33/1
  • अप न्यधुः पौरुषेयं वधं यमिन्द्राग्नी धाता सविता बृहस्पतिः. सोमो राजा वरुणो अश्विना यमः पूषास्मान्परि पातु मृत्योः . 1. आथर्ववेद/19/20/1
  • अप प्राच इन्द्र विश्वाँ अमित्रानपापाचो अभिभूते नुदस्व . अपोदीचो अप शूराधराच उरौ यथा तव शर्मन्मदेम . ऋग्वेद/10/131/1
  • अप स्तेनं वासो गोअजमुत तस्करम्. अथो यो अर्वतः शिरोऽभिधाय निनीषति . 5. आथर्ववेद/19/50/5
  • अप स्वसुरुषसो नग्जिहीते रिणक्ति कृष्णीररुषाय पन्थाम् . अश्वामघा गोमघा वां हुवेम दिवा नक्तं शरुमस्मद्युयोतम् . ऋग्वेद/7/71/1
  • अप तस्य हतं तमो व्यावृत्तः स पाप्मना. सर्वाणि तस्मिञ्ज्योतींषि यानि त्रीणि प्रजापतौ . 40. आथर्ववेद/10/7/40
  • अप त्यं परिपन्थिनं मुषीवाणं हुरश्चितम् . दूरमधि स्रुतेरज . ऋग्वेद/1/42/3
  • अप त्यं वृजिनं रिपुं स्तेनमग्ने दुराध्यम् . दविष्ठमस्य सत्पते कृधी सुगम्.105 Samveda/105
  • अप त्यं वृजिनं रिपुं स्तेनमग्ने दुराध्यम्. दविष्ठमस्य सत्पते कृधी सुगम् .13. ऋग्वेद/6/51/13
  • अप त्या अस्थुरनिरा अमीवा निरत्रसन्तमिषीचीरभैषुः . आ सोमो अस्माँ अरुहद्विहाया अगन्म यत्र प्रतिरन्त आयुः . ऋग्वेद/8/48/11
  • अप त्ये तायवो यथा नक्षत्रा यन्त्यक्तुभिः . सूराय विश्वचक्षसे . ऋग्वेद/1/50/2
  • अप त्ये तायवो यथा नक्षत्रा यन्त्यक्तुभिः . सूराय विश्वचक्षसे.633 Samveda/633
  • अप त्ये तायवो यथा नक्षत्रा यन्त्यक्तुभिः. सूराय विश्वचक्षसे . 14. आथर्ववेद/20/47/14
  • अप त्ये तायवो यथा नक्षत्रा यन्त्यक्तुभिः. सूराय विश्वचक्षसे . 17. आथर्ववेद/13/2/17
  • अप योरिन्द्रः पापज आ मर्तो न शश्रमाणो बिभीवान् . शुभे यद्युयुजे तविषीवान् . ऋग्वेद/10/105/3
  • अपां गम्भन्त्सीद मा त्वा सूर्य्योऽभिताप्सीन्माग्निर्वैश्वानरः. अच्छिन्नपत्राः प्रजाऽ अनुवीक्षस्वानु त्वा दिव्या वृष्टिः सचताम् .30 . Yajurveda/13/30
  • अपां गर्भं दर्शतमोषधीनां वना जजान सुभगा विरूपम्. देवासश्चिन्मनसा सं हि जग्मुः पनिष्ठं जातं तवसं दुवस्यन्. ऋग्वेद/3/1/13
  • अपां मा पाने यतमो ददम्भ क्रव्याद्यातूनां शयने शयानम्. तदात्मना प्रजया पिशाचा वि यातयन्तामगदोयमस्तु . 8. आथर्ववेद/5/29/8
  • अपां मध्ये तस्थिवांसं तृष्णाविदज्जरितारम् . मृळा सुक्षत्र मृळय . ऋग्वेद/7/89/4
  • अपां नपादा ह्यस्थादुपस्थं जिह्मानामूर्ध्वो विद्युतं वसानः. तस्य ज्येष्ठं महिमानं वहन्तीर्हिरण्यवर्णाः परि यन्ति यह्वीः. ऋग्वेद/2/35/9
  • अपां नपातं सुभगं सुदीदितिमग्निमु श्रेष्ठशोचिषम् . स नो मित्रस्य वरुणस्य सो अपामा सुम्नं यक्षते दिवि.1414 Samveda/1414
  • अपां नपातमवसे सवितारमुप स्तुहि. तस्य व्रतान्युश्मसि. ऋग्वेद/1/22/6
  • अपां पेरुं जीवधन्यं भरामहे देवाव्यं सुहवमध्वरश्रियम् . सुरश्मिं सोममिन्द्रियं यमीमहि तद्देवानामवो अद्या वृणीमहे . ऋग्वेद/10/36/8
  • अपां पेरुरस्यापो देवीः स्वदन्तु स्वात्तं चित्सद्देवहविः. सं ते प्राणो वातेन गच्छतां समङ्गानि यजत्रैः सं यज्ञपतिराशिषा .10. Yajurveda/6/10
  • अपां फेनेन नमुचेः शिर इन्द्रोदवर्तयः . विश्वा यदजय स्पृधः.211 Samveda/211
  • अपां फेनेन नमुचेः शिर इन्द्रोदवर्तयः . विश्वा यदजयः स्पृधः . ऋग्वेद/8/14/13
  • अपां फेनेन नमुचेः शिर इन्द्रोदवर्तयः. विश्वा यदजयः स्पृधः . 3. आथर्ववेद/20/29/3
  • अपां फेनेन नमुचेः shira.aindrodavarttayaH. विश्वा यदजयः स्पृधः .71 . Yajurveda/19/71
  • अपां पृष्ठमसि योनिरग्नेः समुद्रमभितः पिन्वमानम्. वर्धमानो महाँ2.आअ च पुष्करे दिवो मात्रया वरिम्णा प्रथस्व .2 . Yajurveda/13/2
  • अपां पृष्ठमसि योनिरग्नेः समुद्रमभितः पिन्वमानम्. वर्धमानो महाँ2.आअ च पुष्करे दिवो मात्रया वरिम्णा प्रथस्व .29 . Yajurveda/11/29
  • अपां रसः प्रथमजोऽथो वनस्पतीनाम्. उत सोमस्य भ्रातास्युतार्शमसि वृष्ण्यम् . 5. आथर्ववेद/4/4/5
  • अपां तेजो ज्योतिरोजो बलं च वनस्पतीनामुत वीर्याणि. इन्द्र इवेन्द्रियाण्यधि धारयामो अस्मिन्तद्दक्षमाणो बिभरद्धिरण्यम् . 3. आथर्ववेद/1/35/3
  • अपां त्वेमन्त्सादयाम्यपां त्वोद्मन्सादयाम्यपां त्वा भस्मन्त्सादयाम्यपां त्वा ज्योतिषि सादयाम्यपां त्वायने सादयाम्यर्णवे त्वा सदने सादयामि समुद्रे त्वा सदने सादयामि. सरिरे त्वा सदने सादयाम्यपां त्वा क्षये सादयाम्यपां त्वा सधिषि सादयाम्यपां त्वा सदने सादयाम्यपां त्वा सधस्थे सादयाम्यपां त्वा योनौ सादयाम्यपां त्वा पुरीषे सादयाम्यपां त्वा पाथसि सादयामि. गायत्रेण त्वा छन्दसा सादयामि त्रैष्टुभेन त्वा छन्दसा सादयामि जागतेन त्वा छन्दसा सादयाम्यानुष्टुभेन त्वा छन्दसा सादयामि पाङ्क्तेन त्वा छन्दसा सादयामि .53 . Yajurveda/13/53
  • अपां यो अग्ने प्रतिमा बभूव प्रभूः सर्वस्मै पृथिवीव देवी. पिता वत्सानां पतिरघ्न्यानां साहस्रे पोषे अपि नः कृणोतु . 2. आथर्ववेद/9/4/2
  • अपां रसमुद्वयसं सूर्ये सन्तं समाहितम्. अपां रसस्य यो रसस्तं वो गृह्णाम्युत्तममुपयामगृहीतोऽसीन्द्राय त्वा जुष्टं गृह्णाम्येष ते योनिरिन्द्राय त्वा जुष्टतमम् .3. Yajurveda/9/3
  • अपादग्रे समभवत्सो अग्रे sva1राभरत्. चतुष्पाद्भूत्वा भोग्यः सर्वमादत्त भोजनम् . 21. आथर्ववेद/10/8/21
  • अपादहस्तो अपृतन्यदिन्द्रमास्य वज्रमधि सानौ जघान . वृष्णो वध्रिः प्रतिमानं बुभूषन्पुरुत्रा वृत्रो अशयद्व्यस्तः . ऋग्वेद/1/32/7
  • अपाद्धोत्रादुत पोत्रादमत्तोत नेष्ट्रादजुषत प्रयो हितम्. तुरीयं पात्रममृक्तममर्त्यं द्रविणोदाः पिबतु द्रविणोदसः. ऋग्वेद/2/37/4
  • अपादेति प्रथमा पद्वतीनां कस्तद्वां मित्रावरुणा चिकेत. गर्भो भारं भरत्या चिदस्य ॠतं पिपर्त्यनृतं नि तारीत् . ऋग्वेद/1/152/3
  • अपादेति प्रथमा पद्वतीनां कस्तद्वां मित्रावरुणा चिकेत. गर्भो भारं भरत्या चिदस्या ऋतं पिपर्त्यनृतं नि पाति . 23. आथर्ववेद/9/10/23
  • अपाधमदभिशस्तीरशस्तिहाथेन्द्रो द्युम्न्याभवत् . देवास्त इन्द्र सख्याय येमिरे बृहद्भानो मरुद्गण . ऋग्वेद/8/89/2
  • अपाधमदभिशस्तीरशस्तिहाथेन्द्रो द्युम्न्याभवत्. devaasta.aindra सख्याय येमिरे बृहद्भानो मरुद्गण .95 . Yajurveda/33/95
  • अपादिन्द्रो अपादग्निर्विश्वे देवा अमत्सत . वरुण इदिह क्षयत्तमापो अभ्यनूषत वत्सं संशिश्वरीरिव . ऋग्वेद/8/69/11
  • अपादिन्द्रो अपादग्निर्विश्वे देवा अमत्सत. वरुण इदिह क्षयत्तमापो अभ्य᳡नूषत वत्सं संशिश्वरीरिव . 8. आथर्ववेद/20/92/8
  • अपादित उदु नश्चित्रतमो महीं भर्षद्द्युमतीमिन्द्रहूतिम्. पन्यसीं धीतिं दैव्यस्य यामञ्जनस्य रातिं वनते सुदानुः .1. ऋग्वेद/6/38/1
  • अपादु शिप्रयन्धसः सुदक्षस्य प्रहोषिणः . इन्द्रोरिन्द्रो यवाशिरः.145 Samveda/145
  • अपादु शिप्र्यन्धसः सुदक्षस्य प्रहोषिणः . इन्दोरिन्द्रो यवाशिरः . ऋग्वेद/8/92/4
  • अपाघमप किल्विषमप कृत्यामपो रपः. अपामार्ग त्वमस्मदप दुःष्वप्न्यं सुव .11 . Yajurveda/35/11
  • अपागूहन्नमृतां मर्त्येभ्यः कृत्वा savarNaamadadhurvivasvate.utaashvinaavabharadyattadaasiidajahaadu द्वा मिथुना सरण्यूः .33. आथर्ववेद/18/2/33
  • अपागूहन्नमृतां मर्त्येभ्यः कृत्वी सवर्णामददुर्विवस्वते . उताश्विनावभरद्यत्तदासीदजहादु द्वा मिथुना सरण्यूः . ऋग्वेद/10/17/2
  • अपाः पूर्वेषां हरिवः सुतानामथो इदं सवनं केवलं ते . ममद्धि सोमं मधुमन्तमिन्द्र सत्रा वृषञ्जठर आ वृषस्व . ऋग्वेद/10/96/13
  • अपाः पूर्वेषां हरिवः सुतानामथो इदं सवनं केवलं ते. ममद्धि सोमं मधुमन्तमिन्द्र सत्रा वृषं जठर आ वृषस्व . 3. आथर्ववेद/20/32/3
  • अपाः सोममस्तमिन्द्र प्र याहि कल्याणीर्जाया सुरणं गृहे ते. यत्रा रथस्य बृहतो निधानं विमोचनं वाजिनो दक्षिणावत्. ऋग्वेद/3/53/6
  • अपाम सोमममृता अभूमागन्म ज्योतिरविदाम देवान् . किं नूनमस्मान्कृणवदरातिः किमु धूर्तिरमृत मर्त्यस्य . ऋग्वेद/8/48/3
  • अपामार्ग ओषधीनां सर्वासामेक इद्वशी. तेन ते मृज्म आस्थितमथ त्वमगदश्चर .8. आथर्ववेद/4/17/8
  • अपामार्गोऽप मार्ष्टु क्षेत्रियं शपथश्च यः. अपाह यातुधानीरप सर्वा अराय्यः . 7. आथर्ववेद/4/18/7
  • अपामग्निस्तनूभिः संविदानो य ओषधीनामधिपा बभूव. स नो वर्षं वनुतां जातवेदाः प्राणं प्रजाभ्यो अमृतं दिवस्परि . 10. आथर्ववेद/4/15/10
  • अपामग्रमसिसमुद्रं वोऽभ्यवसृजामि .6. आथर्ववेद/16/1/6
  • अपामह दिव्या᳡नामपां स्रोतस्या᳡नाम्. अपामह प्रणेजनेऽश्वा भवथ वाजिनः . 4. आथर्ववेद/19/2/4
  • अपामस्मै वज्रं प्र हरामि चतुर्भृष्टिं शीर्षभिद्याय विद्वान्. सो अस्याङ्गानि प्र शृणातु सर्वा तन्मे देवा अनु जानन्तु विश्वे . 50. आथर्ववेद/10/5/50
  • अपामतिष्ठद्धरुणह्वरं तमोऽन्तर्वृत्रस्य जठरेषु पर्वतः. अभीमिन्द्रो नद्यो वव्रिणा हिता विश्वा अनुष्ठाः प्रवणेषु जिघ्नते . ऋग्वेद/1/54/10
  • अपामिदं न्ययनं समुद्रस्य निवेशनम् . अन्यं कृणुष्वेतः पन्थां तेन याहि वशाँ अनु . ऋग्वेद/10/142/7
  • अपामिदं न्ययनं समुद्रस्य निवेशनम्. मध्ये ह्रदस्य नो गृहाः पराचीना मुखा कृधि . 2. आथर्ववेद/6/106/2
  • अपामिदं न्ययनं समुद्रस्य निवेशनम्. अन्याँस्तेऽअस्मत्तपन्तु हेतयः पावकोऽअस्मभ्यं शिवो भव .7 . Yajurveda/17/7
  • अपामीवां सविता साविषन्न्य1ग्वरीय इदप सेधन्त्वद्रयः . ग्रावा यत्र मधुषुदुच्यते बृहदा सर्वतातिमदितिं वृणीमहे . ऋग्वेद/10/100/8
  • अपामीवामप स्रिधमप सेधत दुर्मतिम् . आदित्यासो युयोतना नो अंहसः . ऋग्वेद/8/18/10
  • अपामीवामप स्त्रिधमप सेधत दुर्मतिम् . आदित्यासो युयोतना नो अं हसः.397 Samveda/397
  • अपामीवामप विश्वामनाहुतिमपारातिं दुर्विदत्रामघायतः . आरे देवा द्वेषो अस्मद्युयोतनोरु णः शर्म यच्छता स्वस्तये . ऋग्वेद/10/63/12
  • अपामिवेदूर्मयस्तर्त्तुराणाः प्र मनीषा ईरते सोममच्छ . नमस्यन्तीरुप च यन्ति सं चाच विशन्त्युशतीरुशन्तम्.544 Samveda/544
  • अपामिवेदूर्मयस्तर्तुराणाः प्र मनीषा ईरते सोममच्छ . नमस्यन्तीरुप च यन्ति सं चा च विशन्त्युशतीरुशन्तम् . ऋग्वेद/9/95/3
  • अपामुपस्थे महिषा अगृभ्णत विशो राजानमुप तस्थुरृग्मियम्. आ दूतो अग्निमभरद्विवस्वतो वैश्वानरं मातरिश्वा परावतः .4. ऋग्वेद/6/8/4
  • अपामूर्ज ओजसो वावृधानमग्नेर्जातमधि जातवेदसः. चतुर्वीरं पर्वतीयं यदाञ्जनं दिशः प्रदिशः करदिच्छिवास्ते . 3. आथर्ववेद/19/45/3
  • अपामूर्मिर्मदन्निव स्तोम इन्द्राजिरायते . वि ते मदा अराजिषुः . ऋग्वेद/8/14/10
  • अपामूर्मिर्मदन्निव स्तोम इन्द्राजिरायते. वि ते मदा अराजिषुः .4. आथर्ववेद/20/28/4
  • अपामूर्मिर्मदन्निव स्तोम इन्द्राजिरायते. वि ते मदा अराजिषुः .5. आथर्ववेद/20/39/5
  • अपानाय व्यानाय प्राणाय भूरिधायसे. सरस्वत्या उरुव्यचे विधेम हविषा वयम् . 2. आथर्ववेद/6/41/2
  • अपानति प्राणति पुरुषो गर्भे अन्तरा. यदा त्वं प्राण जिन्वस्यथ स जायते पुनः . 14. आथर्ववेद/11/4/14
  • अपान्यदेत्यभ्य1न्यदेति विषुरूपे अहनी सं चरेते. परिक्षितोस्तमो अन्या गुहाकरद्यौदुषाः शोशुचता रथेन . ऋग्वेद/1/123/7
  • अपाररुं पृथिव्यै देवयजनाद्वध्यासं व्रजं गच्छ गोष्ठानं वर्षतु ते द्यौर्बधान देव सवितः परमस्यां पृथिव्यां शतेन paashairyo.n.asmaandveShTi यं च वयं द्विष्मस्तमतो मा मौक्. अररो दिवं मा पप्तो द्रप्सस्ते द्यां मा स्कन् व्रजं गच्छ गोष्ठानं वर्षतु ते द्यौर्बधान देव सवितः परमस्यां पृथिव्यां शतेन paashairyo.n.asmaandveShTi यं च वयं द्विष्मस्तमतो मा मौक् .26. Yajurveda/1/26
  • अपारो वो महिमा वृद्धशवसस्त्वेषं शवोऽवत्वेवयामरुत्. स्थातारो हि प्रसितौ संदृशि स्थन ते न उरुष्यता निदः शुशुक्वांसो नाग्नयः .6. ऋग्वेद/5/87/6
  • अपास्मत्तमौच्छतु नीलं पिशङ्गमुत लोहितं यत्ंइर्दहनी या पृषातक्य1स्मिन्तांस्थाणावध्या सजामि .48. आथर्ववेद/14/2/48
  • अपातामश्विना घर्ममनु द्यावापृथिवी अमंसाताम्. इहैव रातयः सन्तु .13 . Yajurveda/38/13
  • अपावृत्य गार्हपत्यात्क्रव्यादा प्रेत दक्षिणा. प्रियं पितृभ्य आत्मने ब्रह्मभ्यः कृणुता प्रियम् . 34. आथर्ववेद/12/2/34
  • अपाय्यस्यान्धसो मदाय मनीषिणः सुवानस्य प्रयसः. यस्मिन्निन्द्रः प्रदिवि वावृधान ओको दधे ब्रह्मण्यन्तश्च नरः. ऋग्वेद/2/19/1
  • अपाञ्चौ त उभौ बाहू अपि नह्याम्यास्य᳡m. अग्नेर्देवस्य मन्युना तेन तेऽवधिषं हविः . 4. आथर्ववेद/7/70/4
  • अपाङ्प्राङेति स्वधया गृभीतोऽमर्त्यो मर्त्येना सयोनिः. ता शश्वन्ता विषूचीना वियन्ता nya1न्यं चिक्युर्न नि चिक्युरन्यम् . ऋग्वेद/1/164/38
  • अपाङ्प्राङेति स्वधया गृभीतोऽमर्त्यो मर्त्येना सयोनिः. ता शश्वन्ता विषूचीना वियन्ता nya1न्यं चिक्युर्न नि चिक्युरन्यम् . 16. आथर्ववेद/9/10/16
  • अपचितां लोहिनीनां कृष्णा मातेति शुश्रुम. मुनेर्देवस्य मूलेन सर्वा विध्यामि ता अहम् . 1. आथर्ववेद/7/74/1
  • अपचितः प्र पतत सुपर्णो वसतेरिव. सूर्यः कृणोतु भेषजं चन्द्रमा वोऽपोच्छतु . 1. आथर्ववेद/6/83/1
  • अपघ्नन्नेषि पवमान शत्रून्प्रियां न जारो अभिगीत इन्दुः . सीदन्वनेषु शकुनो न पत्वा सोमः पुनानः कलशेषु सत्ता . ऋग्वेद/9/96/23
  • अपघ्नन्पवसे मृधः क्रतुवित्सोम मत्सरः . नुदस्वादेवयुं जनम् . ऋग्वेद/9/63/24
  • अपघ्नन्पवसे मृधः क्रतुवित्सोम मत्सरः . नुदस्वादेवयुं जनम्.1237 Samveda/1237
  • अपघ्नन्पवसे मृधः क्रतुवित्सोम मत्सरः . नुदस्वादेवयुं जनम्.492 Samveda/492
  • अपघ्नन्पवते मृधोऽप सोमो अराव्णः . गच्छन्निन्द्रस्य निष्कृतम् . ऋग्वेद/9/61/25
  • अपघ्नन्पवते मृधोऽप सोमो अराव्णः . गच्छन्निन्द्रस्य निष्कृतम्.1213 Samveda/1213
  • अपघ्नन्पवते मृधोऽप सोमो अराव्णः . गच्छन्निन्द्रस्य निष्कृतम्.510 Samveda/510
  • अपघ्नन्तो अराव्णः पवमानाः स्वर्दृशः . योनावृतस्य सीदत . ऋग्वेद/9/13/9
  • अपघ्नन्तो अराव्णः पवमानाः स्वर्दृशः . योनावृतस्य सीदत.1195 Samveda/1195
  • अपघ्नन्त्सोम रक्षसोऽभ्यर्ष कनिक्रदत् . द्युमन्तं शुष्ममुत्तमम् . ऋग्वेद/9/63/29
  • अपः समुद्राद्दिवमुद्वहन्ति दिवस्पृथिवीमभि ये सृजन्ति. ये अद्भिरीशाना मरुतश्चरन्ति ते नो मुञ्चन्त्वंहसः . 4. आथर्ववेद/4/27/4
  • अपैतेनारात्सीरसौ स्वाहा. तिग्मायुधौ तिग्महेती सुषेवौ सोमारुद्राविह सु मृडतं नः . 7. आथर्ववेद/5/6/7
  • अपकामं स्यन्दमाना अवीवरत वो हि कम्. इन्द्रो वः शक्तिभिर्देवीस्तस्माद्वार्नाम वो हितम् . 3. आथर्ववेद/3/13/3
  • अपक्रामन्पौरुषेयाद्वृणानो दैव्यं वचः. प्रणीतीरभ्यावर्तस्व विश्वेभिः सखिभिः सह . 1. आथर्ववेद/7/105/1
  • अपक्रीताः सहीयसीर्वीरुधो या अभिष्टुताः. त्रायन्तामस्मिन्ग्रामे गामश्वं पुरुषं पशुम् . 11. आथर्ववेद/8/7/11
  • अपमित्यमप्रतीत्तं यदस्मि यमस्य येन बलिना चरामि. इदं तदग्ने अनृणो भवामि त्वं पाशान्विचृतं वेत्थ सर्वान् . 1. आथर्ववेद/6/117/1
  • अपमृज्य यातुधानानप सर्वा अराय्यः. अपामार्ग त्वया वयं सर्वं तदप मृज्महे . 8. आथर्ववेद/4/18/8
  • अपपापं परिक्षवं पुण्यं भक्षीमहि क्षवम्. शिवा ते पाप नासिकां पुण्यगश्चाभि मेहताम् . 5. आथर्ववेद/19/8/5
  • अपरिमितमेव यज्ञमाप्नोत्यपरिमितं लोकमव रुन्द्धे. योजं पञ्चउदनं दक्षिणाज्योतिषं ददाति . 22. आथर्ववेद/9/5/22
  • अपश्चा दग्धान्नस्य भूयासम्. अन्नादायान्नपतये रुद्राय नमो अग्नये. सभ्यः सभां मे पाहि ये च सभ्याः सभासदः . 5. आथर्ववेद/19/55/5
  • अपश्चिदेष विभ्वो3 दमूनाः प्र सध्रीचीरसृजद्विश्वश्चन्द्राः. मध्वः पुनानाः कविभिः पवित्रैर्द्युभिर्हिन्वन्त्यक्तुभिर्धनुत्रीः. ऋग्वेद/3/31/16
  • अपश्यं गोपामनिपद्यमानमा च परा च पथिभिश्चरन्तम् . स सध्रीचीः स विषूचीर्वसान आ वरीवर्ति भुवनेष्वन्तः . ऋग्वेद/10/177/3
  • अपश्यं गोपामनिपद्यमानमा च परा च पथिभिश्चरन्तम्. स सध्रीचीः स विषूचीर्वसान आ वरीवर्ति भुवनेष्वन्तः . ऋग्वेद/1/164/31
  • अपश्यं गोपामनिपद्यमानमा च परा च पथिभिश्चरन्तम्. स सध्रीचीः स विषूचीर्वसान आ वरीवर्ति भुवनेष्वन्तः . 11. आथर्ववेद/9/10/11
  • अपश्यं गोपामनिपद्यमानमा च परा च पथिभिश्चरन्तम्. स सध्रीचीः स viShuuchiirvasaana.aaa वरीवर्त्ति भुवनेष्वन्तः .17 . Yajurveda/37/17
  • अपश्यं ग्रामं वहमानमारादचक्रया स्वधया वर्तमानम् . सिषक्त्यर्यः प्र युगा जनानां सद्यः शिश्ना प्रमिनानो नवीयान् . ऋग्वेद/10/27/19
  • अपश्यं त्वा मनसा चेकितानं तपसो जातं तपसो विभूतम् . इह प्रजामिह रयिं रराणः प्र जायस्व प्रजया पुत्रकाम . ऋग्वेद/10/183/1
  • अपश्यं त्वा मनसा दीध्यानां स्वायां तनू ॠत्व्ये नाधमानाम् . उप मामुच्चा युवतिर्बभूयाः प्र जायस्व प्रजया पुत्रकामे . ऋग्वेद/10/183/2
  • अपश्यं युवतिंनीयमानां जीवां मृतेभ्यः परिणीयमानाम्. अन्धेन यत्तमसाप्रावृतासीत्प्राक्तो अपाचीमनयं तदेनाम् .3. आथर्ववेद/18/3/3
  • अपश्यमस्य महतो महित्वममर्त्यस्य मर्त्यासु विक्षु . नाना हनू विभृते सं भरेते असिन्वती बप्सती भूर्यत्तः . ऋग्वेद/10/79/1
  • अपस्त ओषधीमतीरृच्छन्तु. ये माऽघायव एतस्या दिशो᳡.अभिदासात् . 6. आथर्ववेद/19/18/6
  • अपस्त्वं धुक्षे प्रथमा उर्वरा अपरा वशे. तृतीयं राष्ट्रं धुक्षेऽन्नं क्षीरं वशे त्वम् . 8. आथर्ववेद/10/10/8
  • अपथेना जभारैणां तां पथेतः प्र हिण्मसि. अधीरो मर्याधीरेभ्यः सं जभाराचित्त्या . 10. आथर्ववेद/5/31/10
  • अपवासे नक्षत्राणामपवास उषसामुत. अपास्मत्सर्वं दुर्भूतमप क्षेत्रियमुच्छतु .7. आथर्ववेद/3/7/7
  • अपेहि मनसस्पतेऽप क्राम परश्चर . परो निॠत्या आ चक्ष्व बहुधा जीवतो मनः . ऋग्वेद/10/164/1
  • अपेहि मनसस्पतेऽप क्राम परश्चर. परो निरृत्या आ चक्ष्व बहुधा जीवतो मनः .24. आथर्ववेद/20/96/24
  • अपेह्यरिरस्यरिर्वा असि विषे विषमपृक्था विषमिद्वा अपृक्थाः. अहिमेवाभ्यपेहि तं जहि .1. आथर्ववेद/7/88/1
  • अपेमं जीवाअरुधन्गृहेभ्यस्तं निर्वहत परि ग्रामादितः. मृत्युर्यमस्यासीद्दूतःप्रचेता असून्पितृभ्यो गमयां चकार .27. आथर्ववेद/18/2/27
  • अपेमां मात्रांमिमीमहे यथापरं न मासातै. शते शरत्सु नो पुरा .40. आथर्ववेद/18/2/40
  • अपेन्द्र द्विषतो मनो .अप जिज्यासतो वधम्. वि महच्छर्म यच्छ वरीयो यावया वधम् . 4. आथर्ववेद/1/21/4
  • अपेन्द्र द्विषतो मनोऽप जिज्यासतो वधम् . वि मन्योः शर्म यच्छ वरीयो यवया वधम् . ऋग्वेद/10/152/5
  • apendra praacho maghavannamitraanapaapaacho abhibhuute nudasva. apodiicho apa shuuraadharaacha urau yathaa tava sharmanmadema . 1. Atharvaveda/20/125/1
  • अपेत वींत वि च सर्पतातो येऽत्रस्थ पुराणा ये च नूतनाः. adaadyamo.n.avasaana.m पृथिव्याऽअक्रन्निमं पितरो लोकमस्मै .45 . Yajurveda/12/45
  • अपेत वीत वि च सर्पतातोऽस्मा एतं पितरो लोकमक्रन् . अहोभिरद्भिरक्तुभिर्व्यक्तं यमो ददात्यवसानमस्मै . ऋग्वेद/10/14/9
  • अपेत vii᳡त विच सर्पतातोऽस्मा एतं पितरो lokamakran.ahobhiradbhiraktubhirvya᳡क्तं यमो ददात्यवसानमस्मै .55. आथर्ववेद/18/1/55
  • अपेतो वायो सविता च दुष्कृतमप रक्षांसि शिमिदां च सेधतम्. सं ह्यूर्जया सृजथः सं बलेन तौ नो मुञ्चतमंहसः . 4. आथर्ववेद/4/25/4
  • अपेतो यन्तु पणयोऽसुम्ना देवपीयवः. अस्य लोकः सुतावतः. द्युभिरहोभिरक्तुभिर्व्यंक्तं यमो ददात्ववसानमस्मै .1 . Yajurveda/35/1
  • अपेयं रात्र्युच्छत्वपोच्छन्त्वभिकृत्वरीः. वीरुत्क्षेत्रियनाशन्यप क्षेत्रियमुच्छतु . 2. आथर्ववेद/2/8/2
  • अपि नह्यामि ते बाहू अपि नह्याम्यास्य᳡m. अग्नेर्घोरस्य मन्युना तेन तेऽवधिषं हविः .5. आथर्ववेद/7/70/5
  • अपि पन्थामगन्महि स्वस्तिगामनेहसम्. येन विश्वाः परि द्विषो वृणक्ति विन्दते वसु .16. ऋग्वेद/6/51/16
  • अपि ष्टुतः सविता देवो अस्तु यमा चिद्विश्वे वसवो गृणन्ति. स नः स्तोमान्नमस्य1श्चनो धाद्विश्वेभिः पातु पायुभिर्नि सूरीन् .3. ऋग्वेद/7/38/3
  • अपि तेषु त्रिषु पदेष्वस्मि येषु विश्वं भुवनमा विवेश. सद्यः पर्येमि पृथिवीमुत द्यामेकेनाङ्गेन दिवोऽअस्य पृष्ठम् .50 . Yajurveda/23/50
  • अपि वृश्च पुराणवद्व्रततेरिव गुष्पितम्. ओजो दास्यस्य दम्भय . 1. आथर्ववेद/7/90/1
  • अपि वृश्च पुराणवद्व्रततेरिव गुष्पितमोजो दासस्य दम्भय . वयं तदस्य सम्भृतं वस्विन्द्रेण वि भजेमहि नभन्तामन्यके समे . ऋग्वेद/8/40/6
  • अपिबत्कद्रुवः सुतमिन्द्रः सहस्रबाह्वे . अत्रादेदिष्ट पौंस्यम् . ऋग्वेद/8/45/26
  • अपिबत्कद्रुवः सुतमिन्द्रः सहस्रबाह्वे . तत्राददिष्ट पौं स्यम्.131 Samveda/131
  • अप्नस्वतीमश्विना वाचमस्मे कृतं नो दस्रा वृषणा मनीषाम्. अद्यूत्येऽवसे नि ह्वये वां वृधे च नो भवतं वाजसातौ . ऋग्वेद/1/112/24
  • अप्नस्वतीमश्विना वाचमस्मे कृतं नो दस्रा वृषणा मनीषाम्. अद्यूत्येऽवसे नि ह्वये वां वृधे च नो भवतं वाजसातौ .29 . Yajurveda/34/29
  • अपो देवा मधुमतीरगृभ्णन्नूर्जस्वती राजस्वंश्चितानाः. याभिर्मित्रावरुणावभ्यषिञ्चन् याभिरिन्द्रमनयन्नत्यरातीः .1. Yajurveda/10/1
  • अपो देवीर्मधुमतीर्घृतश्चुतो ब्रह्मणां हस्तेषु प्रपृथक्सादयामि. यत्काम इदमभिषिञ्चामि वोऽहं तन्मे सर्वं सं पद्यतां वयं स्याम पतयो रयीणाम् . 27. आथर्ववेद/10/9/27
  • अपो देवीरुप ह्वये यत्र गावः पिबन्ति नः. सिन्धुभ्यः कर्त्वं हविः . 3. आथर्ववेद/1/4/3
  • अपो देवीरुप ह्वये यत्र गावः पिबन्ति नः. सिन्धुभ्यः कर्त्वं हविः. ऋग्वेद/1/23/18
  • अपो देवीरुपसृज मधुमतीरयक्ष्माय प्रजाभ्यः. तासामास्थानादुज्जिहतामोषधयः सुपिप्पलाः .38 . Yajurveda/11/38
  • अपो दिव्या अचायिषं रसेन समपृक्ष्महि. पयस्वानग्न आगमं तं मा सं सृज वर्चसा . 1. आथर्ववेद/7/89/1
  • अपो दिव्या अचायिषं रसेन समपृक्ष्महि. पयस्वानग्न आगमं तं मा सं सृज वर्चसा . 46. आथर्ववेद/10/5/46
  • अपो ह्येषामजुषन्त देवा अभि क्रत्वा मनसा दीध्यानाः. वाजो देवानामभवत्सुकर्मेन्द्रस्य ॠभुक्षा वरुणस्य विभ्वा .9. ऋग्वेद/4/33/9
  • अपो महीरभिशस्तेरमुञ्चोऽजागरास्वधि देव एकः . इन्द्र यास्त्वं वृत्रतूर्ये चकर्थ ताभिर्विश्वायुस्तन्वं पुपुष्याः . ऋग्वेद/10/104/9
  • अपो निषिञ्चन्नसुरः पिता नः श्वसन्तु गर्गरा अपां वरुणाव नीचीरपः सृज. वदन्तु पृश्निबाहवो मण्डूका इरिणानु . 12. आथर्ववेद/4/15/12
  • अपो षु ण इयं शरुरादित्या अप दुर्मतिः . अस्मदेत्वजघ्नुषी . ऋग्वेद/8/67/15
  • अपो सु म्यक्ष वरुण भियसं मत्सम्राळृतावोऽनु मा गृभाय. दामेव वत्साद्वि मुमुग्ध्यंहो नहि त्वदारे निमिषश्चनेशे. ऋग्वेद/2/28/6
  • अपो वामदेव्यं यज्ञं यज्ञायज्ञियं य वेद . 10. आथर्ववेद/8/10/2/10
  • अपो वामदेव्येन यज्ञं यज्ञायज्ञियेन . 8. आथर्ववेद/8/10/2/8
  • अपो वसानः परि कोशमर्षतीन्दुर्हियानः सोतृभिः . जनयञ्ज्योतिर्मन्दना अवीवशद्गाः कृण्वानो न निर्णिजम् . ऋग्वेद/9/107/26
  • अपो वृत्रं वव्रिवांसं पराहन्प्रावत्ते वज्रं पृथिवी सचेताः. प्रार्णांसि समुद्रियाण्यैनोः पतिर्भवञ्छवसा शूर धृष्णो . 7. आथर्ववेद/20/77/7
  • अपो वृत्रं वव्रिवांसं पराहन्प्रावत्ते वज्रं पृथिवी सचेताः. प्रार्णांसि समुद्रियाण्यैनोः पतिर्भवञ्छवसा शूर धृष्णो .7. ऋग्वेद/4/16/7
  • अपो यदद्रिं पुरुहूत दर्दराविर्भुवत्सरमा पूर्व्यं ते. स नो नेता वाजमा दर्षि भूरिं गोत्रा रुजन्नङ्गिरोभिर्गृणानः .8. ऋग्वेद/4/16/8
  • अपो यदद्रिं पुरुहूत दर्दराविर्भुवत्सरमा पूर्व्यं ते. स नो नेता वाजमा दर्षि भूरिं गोत्रा रुजन्नङ्गिरोभिर्गृणानः .8. आथर्ववेद/20/77/8
  • अपोऽअद्यान्वचारिषं रसेन समसृक्ष्महि. payasvaagna.aaagama.m तं मा संसृज वर्चसा प्रजया च धनेन च .22 . Yajurveda/20/22
  • अपोषा अनसः सरत्संपिष्टादह बिभ्युषी. नि यत्सीं शिश्नथद्वृषा .10. ऋग्वेद/4/30/10
  • अप्रामिसत्य मघवन्तथेदसदिन्द्र क्रत्वा यथा वशः . सनेम वाजं तव शिप्रिन्नवसा मक्षू चिद्यन्तो अद्रिवः . ऋग्वेद/8/61/4
  • अप्राणैति प्राणेन प्राणतीनां विराट् स्वराजमभ्य᳡ति पश्चात्. विश्वं मृशन्तीमभिरूपां विराजं पश्यन्ति त्वे न त्वे पश्यन्त्येनाम् . 9. आथर्ववेद/8/9/9
  • अप्रजास्त्वं मार्तवत्समाद्रोदमघमावयम्. वृक्षादिव स्रजं कृत्वाप्रिये प्रति मुञ्च तत् . 26. आथर्ववेद/8/6/26
  • अप्रक्षितं वसु बिभर्षि हस्तयोरषाळ्हं सहस्तन्वि श्रुतो दधे. आवृतासोऽवतासो न कर्तृभिस्तनूषु ते क्रतव इन्द्र भूरयः . ऋग्वेद/1/55/8
  • अप्रपाणा च वेशन्ता रेवाँ अप्रतिदिश्ययः. अयभ्या कन्या᳡ कल्याणी तोता कल्पेषु संमिता . 8. आथर्ववेद/20/128/8
  • अप्रतीतो जयति सं धनानि प्रतिजन्यान्युत या सजन्या. अवस्यवे यो वरिवः कृणोति ब्रह्मणे राजा तमवन्ति देवाः .9. ऋग्वेद/4/50/9
  • अप्रयुच्छन्नप्रयुच्छद्भिरग्ने शिवेभिर्नः पायुभिः पाहि शग्मैः. अदब्धेभिरदृपितेभिरिष्टेऽनिमिषद्भिः परि पाहि नो जाः . ऋग्वेद/1/143/8
  • अप्सा इन्द्राय वायवे वरुणाय मरुद्भ्यः . सोमा अर्षन्तु विष्णवे.995 Samveda/995
  • अप्सा इन्द्राय वायवे वरुणाय मरुद्भ्यः . सोमो अर्षति विष्णवे . ऋग्वेद/9/65/20
  • अप्सरा जारमुपसिष्मियाणा योषा बिभर्ति परमे व्योमन् . चरत्प्रियस्य योनिषु प्रियः सन्त्सीदत्पक्षे हिरण्यये स वेनः . ऋग्वेद/10/123/5
  • अप्सरसां गन्धर्वाणां मृगाणां चरणे चरन् . केशी केतस्य विद्वान्त्सखा स्वादुर्मदिन्तमः . ऋग्वेद/10/136/6
  • अप्सरसः सधमादं मदन्ति हविर्धानमन्तरा सूर्यं च. ता मे हस्तौ सं सृजन्तु घृतेन सपत्नं मे कितवं रन्धयन्तु . 3. आथर्ववेद/7/109/3
  • अप्सरसःसधमादं मदन्ति हविर्धानमन्तरा सूर्यं च. तास्ते जनित्रमभि ताः परेहिनमस्ते गन्धर्वर्तुना कृणोमि .34. आथर्ववेद/14/2/34
  • अप्सु धूतस्य हरिवः पिबेह नृभिः सुतस्य जठरं पृणस्व . मिमिक्षुर्यमद्रय इन्द्र तुभ्यं तेभिर्वर्धस्व मदमुक्थवाहः . ऋग्वेद/10/104/2
  • अप्सु धूतस्य हरिवः पिबेह नृभिः सुतस्य जठरं पृणस्व. मिमिक्षुर्यमद्रय इन्द्र तुभ्यं तेभिर्वर्धस्व मदमुक्थवाहः . 1. आथर्ववेद/20/33/1
  • अप्सु मे सोमो अब्रवीदन्तर्विश्वानि भेषजा . अग्निं च विश्वशम्भुवम् . ऋग्वेद/10/9/6
  • अप्सु मे सोमो अब्रवीदन्तर्विश्वानि भेषजा. अग्निं च विश्वशंभुवम् . 2. आथर्ववेद/1/6/2
  • अप्सु मे सोमो अब्रवीदन्तर्विश्वानि भेषजा. अग्निं च विश्वशम्भुवमापश्च विश्वभेषजीः. ऋग्वेद/1/23/20
  • अप्सु रेतः शिश्रिये विश्वरूपं तेजः पृथिव्यामधि यत्सम्बभूव . अन्तरिक्षे स्वं महिमानं मिमानः कनिक्रन्ति वृष्णो अश्वस्य रेतः.1844 Samveda/1844
  • अप्सु स्तीमासु वृद्धासु शरीरमन्तरा हितम्. तस्मिञ्छवोऽध्यन्तरा तस्माच्छवोऽध्युच्यते . 34. आथर्ववेद/11/8/34
  • अप्सु ते जन्म दिवि ते सधस्थं समुद्रे अन्तर्महिमा ते पृथिव्याम्. शुनो दिव्यस्य यन्महस्तेना ते हविषा विधेम . 3. आथर्ववेद/6/80/3
  • अप्सु ते राजन्वरुण गृहो हिरण्ययो मिथः. ततो धृतव्रतो राजा सर्वा धामानि मुञ्चतु . 1. आथर्ववेद/7/83/1
  • अप्सु त्वा मधुमत्तमं हरिं हिन्वन्त्यद्रिभिः . इन्दविन्द्राय पीतये . ऋग्वेद/9/30/5
  • अप्स्वंग्ने सधिष्टव सौषधीरनु रुध्यसे. गर्भे सञ्जायसे पुनः .36 . Yajurveda/12/36
  • अप्स्वंन्तरमृतमप्सु भेषजमपामुत प्रशस्तिष्वश्वा भवत वाजिनः. देवीरापो यो va.auurmiH प्रतूर्तिः ककुन्मान् वाजसास्तेनायं वाजं सेत् .6. Yajurveda/9/6
  • अप्स्व1न्तरमृतमप्सु भेषजम्. अपामुत प्रशस्तिभिरश्वा भवथ वाजिनो गावो भवथ वाजिनीः .4. आथर्ववेद/1/4/4
  • अप्स्व1न्तरमृतमप्सु भेषजमपामुत प्रशस्तये. देवा भवत वाजिनः. ऋग्वेद/1/23/19
  • अप्स्वा᳡सीन्मातरिश्वा प्रविष्टः प्रविष्टा देवाः सलिलान्यासन्. बृहन्ह तस्थौ रजसो विमानः पवमानो हरित आ विवेश . 40. आथर्ववेद/10/8/40
  • अप्स्वग्ने सधिष्टव सौषधीरनु रुध्यसे . गर्भे सञ्जायसे पुनः . ऋग्वेद/8/43/9
  • अप्तूर्ये मरुत आपिरेषोऽमन्दन्निन्द्रमनु दातिवाराः. तेभिः साकं पिबतु वृत्रखादः सुतं सोमं दाशुषः स्वे सधस्थे. ऋग्वेद/3/51/9
  • अपूपापिहितान्कुम्भान्यांस्ते देवा अधारयन्. ते ते सन्तु स्वधावन्तोमधुमन्तो घृतश्चुतः .25. आथर्ववेद/18/4/25
  • अपूपापिहितान्कुम्भान्यांस्ते देवा अधारयन्. ते ते सन्तु स्वधावन्तोमधुमन्तो घृतश्चुतः .68. आथर्ववेद/18/3/68
  • अपूपवानन्नवांश्चरुरेह सीदतु. लोककृतः पथिकृतो यजामहे ये देवानांहुतभागा इह स्थ .21. आथर्ववेद/18/4/21
  • अपूपवानपवांश्चरुरेह सीदतु. लोककृतः पथिकृतो यजामहे ये देवानांहुतभागा इह स्थ .24. आथर्ववेद/18/4/24
  • अपूपवान्दधिवांश्चरुरेह सीदतु. लोककृतः पथिकृतो यजामहे येदेवानां हुतभागा इह स्थ .17. आथर्ववेद/18/4/17
  • अपूपवान्द्रप्सवांश्चरुरेह सीदतु. लोककृतः पथिकृतो यजामहे येदेवानां हुतभागा इह स्थ .18. आथर्ववेद/18/4/18
  • अपूपवान्घृतवांश्चरुरेह सीदतु. लोककृतः पथिकृतो यजामहे येदेवानां हुतभागा इह स्थ .19. आथर्ववेद/18/4/19
  • अपूपवान्क्षीरवांश्चरुरेह सीदतु. लोककृतः पथिकृतो यजामहे येदेवानां हुतभागा इह स्थ .16. आथर्ववेद/18/4/16
  • अपूपवान्मांसवांश्चरुरेह सीदतु. लोककृतः पथिकृतो यजामहे येदेवानां हुतभागा इह स्थ .20. आथर्ववेद/18/4/20
  • अपूपवान्मधुमांश्चरुरेह सीदतु. लोककृतः पथिकृतो यजामहे येदेवानां हुतभागा इह स्थ .22. आथर्ववेद/18/4/22
  • अपूपवान्रसवांश्चरुरेह सीदतु. लोककृतः पथिकृतो यजामहे ये देवानांहुतभागा इह स्थ .23. आथर्ववेद/18/4/23
  • अपूर्वेणेषिता वाचस्ता वदन्ति यथायथम्. वदन्तीर्यत्र गच्छन्ति तदाहुर्ब्राह्मणं महत् . 33. आथर्ववेद/10/8/33
  • अपूर्व्या पुरुतमान्यस्मै महे वीराय तवसे तुराय . विरप्शिने वज्रिणे शन्तमानि वचां स्यास्मै स्थविराय तक्षुः.322 Samveda/322
  • अपूर्व्या पुरुतमान्यस्मै महे वीराय तवसे तुराय. विरप्शिने वज्रिणे शंतमानि वचांस्यासा स्थविराय तक्षम् .1. ऋग्वेद/6/32/1
  • अरं दासो न मीळ्हुषे कराण्यहं देवाय भूर्णयेऽनागाः . अचेतयदचितो देवो अर्यो गृत्सं राये कवितरो जुनाति . ऋग्वेद/7/86/7
  • अरं हि ष्म सुतेषु णः सोमेष्विन्द्र भूषसि . अरं ते शक्र दावने . ऋग्वेद/8/92/26
  • अरं कामाय हरयो दधन्विरे स्थिराय हिन्वन्हरयो हरी तुरा . अर्वद्भिर्यो हरिभिर्जोषमीयते सो अस्य कामं हरिवन्तमानशे . ऋग्वेद/10/96/7
  • अरं कामाय हरयो दधन्विरे स्थिराय हिन्वन्हरयो हरी तुरा. अर्वद्भिर्यो हरिभिर्जोषमीयते सो अस्य कामं हरिवन्तमानशे . 2. आथर्ववेद/20/31/2
  • अरं कृण्वन्तु वेदिं समग्निमिन्धतां पुरः. तत्रामृतस्य चेतनं यज्ञं ते तनवावहै . ऋग्वेद/1/170/4
  • अरं क्षयाय नो महे विश्वा रूपाण्याविशन् . इन्द्रं जैत्राय हर्षया शचीपतिम् . ऋग्वेद/8/15/13
  • अरं म उस्रयाम्णेऽरमनुस्रयाम्णे. बभ्रू यामेष्वस्रिधा .24. ऋग्वेद/4/32/24
  • अरं मे गन्तं हवनायास्मै गृणाना यथा पिबाथो अन्धः. परि ह त्यद्वर्तिर्याथो रिषो न यत्परो नान्तरस्तुतुर्यात् .2. ऋग्वेद/6/63/2
  • अरं त इन्द्र कुक्षये सोमो भवतु वृत्रहन् . अरं धामभ्य इन्दवः . ऋग्वेद/8/92/24
  • अरं त इन्द्र कुक्षये सोमो भवतु वृत्रहन् . अरं धामभ्य इन्दवः.1662 Samveda/1662
  • अरं त इन्द्र श्रवसे गमेम शूर त्वावतः . अरं शक्र परेमणि.209 Samveda/209
  • अरंगरो वावदीति त्रेधा बद्धो वरत्रया. इरामह प्रशंसत्यनिरामप सेधति .13. आथर्ववेद/20/135/13
  • अरंघुषो निमज्योन्मज पुनरब्रवीत्. उदप्लुतमिव दार्वहीनामरसं विषं वारुग्रम् . 4. आथर्ववेद/10/4/4
  • अराधि होता निषदा यजीयानभि प्रयांसि सुधितानि हि ख्यत् . यजामहै यज्ञियान्हन्त देवाँ ईळामहा ईड्याँ आज्येन . ऋग्वेद/10/53/2
  • अराधि होता sva1र्निषत्तः कृण्वन्विश्वान्यपांसि सत्या . ऋग्वेद/1/70/8
  • अराइवेदचरमा अहेव प्रप्र जायन्ते अकवा महोभिः. पृश्नेः पुत्रा उपमासो रभिष्ठाः स्वया मत्या मरुतः सं मिमिक्षुः .5. ऋग्वेद/5/58/5
  • अरातीयोर्भ्रातृव्यस्य दुर्हार्दो द्विषतः शिरः. अपि वृश्चाम्योजसा . 1. आथर्ववेद/10/6/1
  • अरात्यास्त्वा निरृत्या अभिचारादथो भयात्. मृत्योरोजीयसो वधाद्वरणो वारयिष्यते . 7. आथर्ववेद/10/3/7
  • अरावीदंशुः सचमान ऊर्मिणा देवाव्यं1 मनुषे पिन्वति त्वचम् . दधाति गर्भमदितेरुपस्थ आ येन तोकं च तनयं च धामहे . ऋग्वेद/9/74/5
  • अरायान्ब्रूमो रक्षांसि सर्पान्पुण्यजनान्पितॄन्. मृत्यूनेकशतं ब्रूमस्ते नो मुञ्चन्त्वंहसः . 16. आथर्ववेद/11/6/16
  • अरायक्षयणमस्यरायचातनं मे दाः स्वाहा . 3. आथर्ववेद/2/18/3
  • अरायमसृक्पावानं यश्च स्फातिं जिहीर्षति. गर्भादं कण्वं नाशय पृश्निपर्णि सहस्व च . 3. आथर्ववेद/2/25/3
  • अरायि काणे विकटे गिरिं गच्छ सदान्वे . शिरिम्बिठस्य सत्वभिस्तेभिष्ट्वा चातयामसि . ऋग्वेद/10/155/1
  • अरदुपरम . 15. आथर्ववेद/20/131/15
  • अरममाणो अत्येति गा अभि सूर्यस्य प्रियं दुहितुस्तिरो रवम् . अन्वस्मै जोषमभरद्विनंगृसः सं द्वयीभिः स्वसृभिः क्षेति जामिभिः . ऋग्वेद/9/72/3
  • अरमश्वाय गायत श्रुतकक्षारं गवे . अरमिन्द्रस्य धाम्ने.118 Samveda/118
  • अरमश्वाय गायति श्रुतकक्षो अरं गवे . अरमिन्द्रस्य धाम्ने . ऋग्वेद/8/92/25
  • अरमतिरनर्वणो विश्वो देवस्य मनसा . आदित्यानामनेह इत् . ऋग्वेद/8/31/12
  • अरमयः सरपसस्तराय कं तुर्वीतये च वय्याय च स्रुतिम्. नीचा सन्तमुदनयः परावृजं प्रान्धं श्रोणं श्रवयन्त्सास्युक्थ्यः. ऋग्वेद/2/13/12
  • अरण्यान्यरण्यान्यसौ या प्रेव नश्यसि . कथा ग्रामं न पृच्छसि न त्वा भीरिव विन्दती3.N . ऋग्वेद/10/146/1
  • अरण्योर्निहितो जातवेदा गर्भ इवेत्सुभृतो गर्भिणीभिः . दिवेदिव ईड्यो जागृवद्भिर्हविष्मद्भिर्मनुष्येभिरग्निः.79 Samveda/79
  • अरण्योर्निहितो जातवेदा गर्भैव सुधितो गर्भिणीषु. दिवेदिव ईड्यो जागृवद्भिर्हविष्मद्भिर्मनुष्येभिरग्निः. ऋग्वेद/3/29/2
  • अरसं कृत्रिमं नादमरसाः सप्त विस्रसः. अपेतो जङ्गिडामतिमिषुमस्तेव शातय . 3. आथर्ववेद/19/34/3
  • अरसं प्राच्यं विषमरसं यदुदीच्यम्. अथेदमधराच्यं करम्भेण वि कल्पते . 2. आथर्ववेद/4/7/2
  • अरसास इहाहयो ये अन्ति ये च दूरके. घनेन हन्मि वृश्चिकमहिं दण्डेनागतम् . 9. आथर्ववेद/10/4/9
  • अरसस्त इषो शल्योऽथो ते अरसं विषम्. उतारसस्य वृक्षस्य धनुष्टे अरसारसम् . 6. आथर्ववेद/4/6/6
  • अरसस्य शर्कोटस्य नीचीनस्योपसर्पतः. विषं hya1स्यादिष्यथो एनमजीजभम् . 5. आथर्ववेद/7/56/5
  • अरश्मानो येऽरथा अयुक्ता अत्यासो न ससृजानास आजौ . एते शुक्रासो धन्वन्ति सोमा देवासस्ताँ उप याता पिबध्यै . ऋग्वेद/9/97/20
  • अर्भको न कुमारकोऽधि तिष्ठन्नवं रथम् . स पक्षन्महिषं मृगं पित्रे मात्रे विभुक्रतुम् . ऋग्वेद/8/69/15
  • अर्भको न कुमारकोऽधि तिष्ठन्नवं रथम्. स पक्षन्महिषं मृगं पित्रे मात्रे विभुक्रतुम् . 12. आथर्ववेद/20/92/12
  • अर्बुदिर्नाम यो देव ईशानश्च न्य᳡र्बुदिः. याभ्यामन्तरिक्षमावृतमियं च पृथिवी मही. ताभ्यामिन्द्रमेदिभ्यामहं जितमन्वेमि सेनया . 4. आथर्ववेद/11/9/4
  • अर्बुदिश्च त्रिषन्धिश्चामित्रान्नो वि विध्यताम्. यथैषामिन्द्र वृत्रहन्हनाम शचीपतेऽमित्राणां सहस्रशः . 23. आथर्ववेद/11/9/23
  • अर्चा दिवे बृहते शूष्यं1 वचः स्वक्षत्रं यस्य धृषतो धृषन्मनः. बृहच्छ्रवा असुरो बर्हणा कृतः पुरो हरिभ्यां वृषभो रथो हि षः . ऋग्वेद/1/54/3
  • अर्चा शक्राय शाकिने शचीवते शृण्वन्तमिन्द्रं महयन्नभि ष्टुहि. यो धृष्णुना शवसा रोदसी उभे वृषा वृषत्वा वृषभो न्यृञ्जते . ऋग्वेद/1/54/2
  • अर्चामि ते सुमतिं घोष्यर्वाक्सं ते वावाता जरतामियं गीः. स्वश्वास्त्वा सुरथा मर्जयेमास्मे क्षत्राणि धारयेरनु द्यून् .8. ऋग्वेद/4/4/8
  • अर्चामि वां वर्धायापो घृतस्नू द्यावाभूमी शृणुतं रोदसी मे . अहा यद्द्यावोऽसुनीतिमयन्मध्वा नो अत्र पितरा शिशीताम् . ऋग्वेद/10/12/4
  • अर्चामि वांवर्धायापो घृतस्नू द्यावाभूमी शृणुतं रोदसी मे. अहा यद्देवाअसुनीतिमायन्मध्वा नो अत्र पितरा शिशीताम् .31. आथर्ववेद/18/1/31
  • अर्चद्वृषा वृषभिः स्वेदुहव्यैर्मृगो नाश्नो अति यज्जुगुर्यात्. प्र मन्दयुर्मनां गूर्त होता भरते मर्यो मिथुना यजत्रः . ऋग्वेद/1/173/2
  • archanta eke mahi saama manvata tena suuryamarochayan . Rigveda/8/29/10
  • अर्चन्तस्त्वा हवामहेऽर्चन्तः समिधीमहि. अग्ने अर्चन्त ऊतये .1. ऋग्वेद/5/13/1
  • अर्चन्ति नारीरपसो न विष्टिभिः समानेन योजनेना परावतः . इषं वहन्तीः सुकृते सुदानवे विश्वेदह यजमानाय सुन्वते.1757 Samveda/1757
  • अर्चन्ति नारीरपसो न विष्टिभिः समानेन योजनेना परावतः. इषं वहन्तीः सुकृते सुदानवे विश्वेदह यजमानाय सुन्वते . ऋग्वेद/1/92/3
  • अर्चन्त्यर्कं मरुतः स्वर्का आ स्तोभति श्रुतो युवा स इन्द्रः.1114 Samveda/1114
  • अर्चन्त्यर्कं मरुतः स्वर्का आ स्तोभति श्रुतो युवा स इन्द्रः.445 Samveda/445
  • अर्चत प्रार्चत प्रियमेधासो अर्चत . अर्चन्तु पुत्रका उत पुरं न धृष्ण्वर्चत . ऋग्वेद/8/69/8
  • अर्चत प्रार्चत प्रियमेधासो अर्चत. अर्चन्तु पुत्रका उत पुरं न धृष्ण्व᳡र्चत . 5. आथर्ववेद/20/92/5
  • अर्चत प्रार्चता नरः प्रियमेधासो अर्चत . अर्चन्तु पुत्रका उत पुरमिद्धृष्ण्वर्चत.362 Samveda/362
  • अर्द्धमासाः परूंषि ते मासाऽआच्छ्यन्तु शम्यन्तः. अहोरात्राणि मरुतो विलिष्टं सूदयन्तु ते .41 . Yajurveda/23/41
  • ardha.aRRichairukthaanaa.n रूपं पदैराप्नोति निविदः. प्रणवैः शस्त्राणां रूपं पयसा soma.aaapyate .25 . Yajurveda/19/25
  • अर्धं वीरस्य शृतपामनिन्द्रं परा शर्धन्तं नुनुदे अभि क्षाम्. इन्द्रो मन्युं मन्युम्यो मिमाय भेजे पथो वर्तनिं पत्यमानः .16. ऋग्वेद/7/18/16
  • अर्धमासाश्च मासाश्चार्तवा ऋतुभिः सह. उच्छिष्टे घोषिणीरापः स्तनयित्नुः श्रुतिर्मही . 20. आथर्ववेद/11/7/20
  • अर्धमर्धेन पयसा पृणक्ष्यर्धेन शुष्म वर्धसे अमुर. अविं वृधाम शग्मियं सखायं वरुणं पुत्रमदित्या इषिरम्. कविशस्तान्यस्मै वपूंष्यवोचाम रोदसी सत्यवाचा .9. आथर्ववेद/5/1/9
  • अर्हन्बिभर्षि सायकानि धन्वार्हन्निष्कं यजतं विश्वरूपम्. अर्हन्निदं दयसे विश्वमभ्वं न वा ओजीयो रुद्र त्वदस्ति. ऋग्वेद/2/33/10
  • अर्हन्तो ये सुदानवो नरो असामिशवसः. प्र यज्ञं यज्ञियेभ्यो दिवो अर्चा मरुद्भ्यः .5. ऋग्वेद/5/52/5
  • अरिप्रा आपो अप रिप्रमस्मत्. प्रास्मदेनो दुरितं सुप्रतीकाः प्र दुःष्वप्न्यं प्र मलं वहन्तु . 24. आथर्ववेद/10/5/24
  • aripraa aapoapa ripramasmat .10. Atharvaveda/16/1/10
  • अरिष्टः स मर्तो विश्व एधते प्र प्रजाभिर्जायते धर्मणस्परि . यमादित्यासो नयथा सुनीतिभिरति विश्वानि दुरिता स्वस्तये . ऋग्वेद/10/63/13
  • अरिष्टोऽहमरिष्टगुरायुष्मान्त्सर्वपूरुषः. तं मायं वरणो मणिः परि पातु दिशोदिशः . 10. आथर्ववेद/10/3/10
  • अरित्रं वां दिवस्पृथु तीर्थे सिन्धूनां रथः . धिया युयुज्र इन्दवः . ऋग्वेद/1/46/8
  • अर्जुनि पुनर्वो यन्तु यातवः पुनर्हेतिः किमीदिनीः. यस्य स्थ तमत्त यो वः प्राहइत्तमत्त स्वा मांसान्यत्त . 7. आथर्ववेद/2/24/7
  • अर्मेभ्यो हस्तिपं जवायाश्वपं पुष्ट्यै गोपालं वीर्य्यांयाविपालं तेजसेऽजपालमिरायै कीनाशं कीलालाय सुराकारं भद्राय गृहपं श्रेयसे वित्तधमाध्यक्ष्यायानुक्षत्तारम् .11 . Yajurveda/30/11
  • अर्णांसि चित्पप्रथाना सुदास इन्द्रो गाधान्यकृणोत्सुपारा. शर्धन्तं शिम्युमुचथस्य नव्यः शापं सिन्धूनामकृणोदशस्तीः .5. ऋग्वेद/7/18/5
  • अरोरवीद्वृष्णो अस्य वज्रोऽमानुषं यन्मानुषो निजूर्वात्. नि मायिनो दानवस्य माया अपादयत्पपिवान्त्सुतस्य. ऋग्वेद/2/11/10
  • अर्षा णः सोम शं गवे धुक्षस्व पिप्युषीमिषम् . वर्धा समुद्रमुक्थ्यम् . ऋग्वेद/9/61/15
  • अर्षा नः सोम शं गवे धुक्षस्व पिप्युषीमिषम् . वर्धा समुद्रमुक्थ्यम्.1337 Samveda/1337
  • अर्षा सोम द्युमत्तमोऽभि द्रोणानि रोरुवत् . सीदन्योनौ वनेष्वा.503 Samveda/503
  • अर्षा सोम द्युमत्तमोऽभि द्रोणानि रोरुवत् . सीदन्योनौ वनेष्वा.994 Samveda/994
  • अर्षा सोम द्युमत्तमोऽभि द्रोणानि रोरुवत् . सीदञ्छ्येनो न योनिमा . ऋग्वेद/9/65/19
  • अर्थमिद्वा उ अर्थिन आ जाया युवते पतिम्. तुञ्जाते वृष्ण्यं पयः परिदाय रसं दुहे वित्तं मे अस्य रोदसी . ऋग्वेद/1/105/2
  • अर्थेत स्थ राष्ट्रदा राष्ट्रं मे दत्त स्वाहार्थेत स्थ राष्ट्रदा राष्ट्रममुष्मै दत्तौजस्वती स्थ राष्ट्रदा राष्ट्रं मे दत्त स्वाहौजस्वती स्थ राष्ट्रदा राष्ट्रममुष्मै दत्तापः परिवाहिणी स्थ राष्ट्रदा राष्ट्रं मे दत्त स्वाहापः परिवाहिणी स्थ राष्ट्रदा राष्ट्रममुष्मै दत्तापां पतिरसि राष्ट्रदा राष्ट्रं मे देहि स्वाहाऽपां पतिरसि राष्ट्रदा राष्ट्रममुष्मै देह्यपां गर्भोऽसि राष्ट्रदा राष्ट्रं मे देहि स्वाहाऽपां गर्भोऽसि राष्ट्र्रदा राष्ट्रममुष्मै देहि .3. Yajurveda/10/3
  • अर्थिनो यन्ति चेदर्थं गच्छानिद्ददुषो रातिम् . ववृज्युस्तृष्यतः कामम् . ऋग्वेद/8/79/5
  • अरुणप्सुरुषा अभूदकर्ज्योतिॠतावरी . अन्ति षद्भूतु वामवः . ऋग्वेद/8/73/16
  • अरुणो मा सकृद्वृकः पथा यन्तं ददर्श हि. उज्जिहीते निचाय्या तष्टेव पृष्ट्यामयी वित्तं मे अस्य रोदसी . ऋग्वेद/1/105/18
  • अरुषस्य दुहितरा विरूपे स्तृभिरन्या पिपिशे सूरो अन्या. मिथस्तुरा विचरन्ती पावके मन्म श्रुतं नक्षत ॠच्यमाने .3. ऋग्वेद/6/49/3
  • अरुषो जनयन्गिरः सोमः पवत आयुषक् . इन्द्रं गच्छन्कविक्रतुः . ऋग्वेद/9/25/5
  • अरुस्राणमिदं महत्पृथिव्या अध्युद्भृतम्. तदास्रावस्य भेषजं तदु रोगमनीनशत् . 5. आथर्ववेद/2/3/5
  • अरूरुचदुषसः पृश्निरग्रिय उक्षा बिभर्ति भुवनानि वाजयुः . मायाविनो ममिरे अस्य मायया नृचक्षसः पितरो गर्भमा दधुः . ऋग्वेद/9/83/3
  • अरूरुचदुषसः पृश्निरग्रिय उक्षा मिमेति भुवनेषु वाजयुः . मायाविनो ममिरे अस्य मायया नृचक्षसः पितरो गर्भमा दधुः.877 Samveda/877
  • अरूरुचदुषसः पृश्निरग्रिय उक्षा मिमेति भुवनेषु वाजयुः . मायाविनो ममिरे अस्य मायया नृचक्षसः पितरो गर्भमादधुः.596 Samveda/596
  • अर्वाँ इव श्रवसे सातिमच्छेन्द्रस्य वायोरभि वीतिमर्ष . स नः सहस्रा बृहतीरिषो दा भवा सोम द्रविणोवित्पुनानः . ऋग्वेद/9/97/25
  • अर्वाची सुभगे भव सीते वन्दामहे त्वा. यथा नः सुभगाससि यथा नः सुफलाससि .6. ऋग्वेद/4/57/6
  • अर्वाचीनं सु ते मन उत चक्षुः शतक्रतो. इन्द्र कृण्वन्तु वाघतः . 2. आथर्ववेद/20/19/2
  • अर्वाचीनं सु ते मन उत चक्षुः शतक्रतो. इन्द्र कृण्वन्तु वाघतः. ऋग्वेद/3/37/2
  • अर्वाचीनो वसो भवास्मे सु मत्स्वान्धसः. सोमानामिन्द्र सोमपाः .14. ऋग्वेद/4/32/14
  • अर्वागन्य इतो अन्यः पृथिव्या अग्नी समेतो नभसी अन्तरेमे. तयोः श्रयन्ते रश्मयोऽधि दृढास्ताना तिष्ठति तपसा ब्रह्मचारी . 11. आथर्ववेद/11/5/11
  • अर्वागन्यः परो अन्यो दिवस्पृष्ठाद्गुहा निधी निहितौ ब्राह्मणस्य. तौ रक्षति तपसा ब्रह्मचारी तत्केवलं कृणुते ब्रह्म विद्वान् . 10. आथर्ववेद/11/5/10
  • अर्वाग्रथं नि यच्छतं पिबतं सोम्यं मधु . आ यातमश्विना गतमवस्युर्वामहं हुवे धत्तं रत्नानि दाशुषे . ऋग्वेद/8/35/22
  • अर्वाग्रथं विश्ववारं त उग्रेन्द्र युक्तासो हरयो वहन्तु. कीरिश्चिद्धि त्वा हवते स्वर्वानृधीमहि सधमादस्ते अद्य .1. ऋग्वेद/6/37/1
  • अर्वावतो न आ गहि परावतश्च वृत्रहन्. इमा जुषस्व नो गिरः . 8. आथर्ववेद/20/6/8
  • अर्वावतो न आ गहि परावतश्च वृत्रहन्. इमा जुषस्व नो गिरः. ऋग्वेद/3/40/8
  • अर्वावतो न आ गह्यथो शक्र परावतः. उ लोको यस्ते अद्रिव इन्द्रेह तत आ गहि . 4. आथर्ववेद/20/20/4
  • अर्वावतो न आ गह्यथो शक्र परावतः. उ लोको यस्ते अद्रिव इन्द्रेह तत आ गहि . 7. आथर्ववेद/20/57/7
  • अर्वावतो न आ गह्यथो शक्र परावतः. उ लोको यस्ते अद्रिव इन्द्रेह तत आ गहि. ऋग्वेद/3/37/11
  • अर्वाञ्चं दैव्यं जनमग्ने यक्ष्व सहूतिभिः . अयं सोमः सुदानवस्तं पात तिरोअह्न्यम् . ऋग्वेद/1/45/10
  • अर्वाञ्चं त्वा पुरुष्टुत प्रियमेधस्तुता हरी . सोमपेयाय वक्षतः . ऋग्वेद/8/6/45
  • अर्वाञ्चं त्वा पुरुष्टुत प्रियमेधस्तुता हरी . सोमपेयाय वक्षतः . ऋग्वेद/8/32/30
  • अर्वाञ्चं त्वा सुखे रथे वहतामिन्द्र केशिना. घृतस्नू बर्हिरासदे .9. आथर्ववेद/20/23/9
  • अर्वाञ्चं त्वा सुखे रथे वहतामिन्द्र केशिना. घृतस्नू बर्हिरासदे. ऋग्वेद/3/41/9
  • अर्वाञ्चा वां सप्तयोऽध्वरश्रियो वहन्तु सवनेदुप . इषं पृञ्चन्ता सुकृते सुदानव आ बर्हिः सीदतं नरा . ऋग्वेद/1/47/8
  • अर्वाञ्चमद्य यय्यं नृवाहणं रथं युञ्जाथामिह वां विमोचनम्. पृङ्क्तं हवींषि मधुना हि कं गतमथा सोमं पिबतं वाजिनीवसू. ऋग्वेद/2/37/5
  • अर्वाञ्चमिन्द्रममुतो हवामहे यो गोजिद्धनजिदश्वजिद्यः. इमं नो यज्ञं विहवे शृणोत्वस्माकमभूर्हर्यश्व मेदी .11. आथर्ववेद/5/3/11
  • अर्वाञ्चो अद्या भवता यजत्रा आ वो हार्दि भयमानो व्ययेयम्. त्राध्वं नो देवा निजुरो वृकस्य त्राध्वं कर्तादवपदो यजत्राः. ऋग्वेद/2/29/6
  • अर्वाञ्चोऽअद्या भवता यजत्राऽआ वो हार्दि भयमानो व्ययेयम्. त्राध्वं नो देवा निजुरो वृकस्य त्राध्वं कर्त्तादवपदो यजत्राः .51 . Yajurveda/33/51
  • अर्वाङेहि सोमकामं त्वाहुरयं सुतस्तस्य पिबा मदाय. उरुव्यचा जठर आ वृषस्व पितेव नः शृणुहि हूयमानः . ऋग्वेद/1/104/9
  • अर्वाङेहि सोमकामं त्वाहुरयं सुतस्तस्य पिबा मदाय. उरुव्यचा जठर आ वृषस्व पितेव नः शृणुहि हूयमानः . 2. आथर्ववेद/20/8/2
  • अर्वाङ्नरा दैव्येनावसा गतं शृणुतं हवं यदि मे जुजोषथः . युवोर्हि सख्यमुत वा यदाप्यं मार्डीकमिन्द्रावरुणा नि यच्छतम् . ऋग्वेद/7/82/8
  • अर्वाङ्परस्तात्प्रयतो व्यध्व आशुर्विपश्चित्पतयन्पतङ्गः. विष्णुर्विचित्तः शवसाधितिष्ठन्प्र केतुना सहते विश्वमेजत् . 31. आथर्ववेद/13/2/31
  • अर्वाङ्त्रिचक्रो मधुवाहनो रथो जीराश्वो अश्विनोर्यातु सुष्टुतः . त्रिवन्धुरो मघवा विश्वसौभगः शं न आ वक्षद्द्विपदे चतुष्पदे.1760 Samveda/1760
  • अर्वाङ्त्रिचक्रो मधुवाहनो रथो जीराश्वो अश्विनोर्यातु सुष्टुतः. त्रिवन्धुरो मघवा विश्वसौभगः शं न आ वक्षद्द्विपदे चतुष्पदे . ऋग्वेद/1/157/3
  • अर्वद्भिरग्ने अर्वतो नृभिर्नॄन् वीरैर्वीरान्वनुयामा त्वोताः. ईशानासः पितृवित्तस्य रायो वि सूरयः शतहिमा नो अश्युः . ऋग्वेद/1/73/9
  • अर्वन्तो न श्रवसो भिक्षमाणा इन्द्रवायू सुष्टुतिभिर्वसिष्ठाः . वाजयन्तः स्ववसे हुवेम यूयं पात स्वस्तिभिः सदा नः . ऋग्वेद/7/90/7
  • अर्वन्तो न श्रवसो भिक्षमाणा इन्द्रवायू सुष्टुतिभिर्वसिष्ठाः . वाजयन्तः स्ववसे हुवेम यूयं पात स्वस्तिभिः सदा नः . ऋग्वेद/7/91/7
  • अर्यमा णो अदितिर्यज्ञियासोऽदब्धानि वरुणस्य व्रतानि. युयोत नो अनपत्यानि गन्तोः प्रजावान्नः पशुमाँ अस्तु गातुः. ऋग्वेद/3/54/18
  • अर्यमणं बृहस्पतिमिन्द्रं दानाय चोदय . वातं विष्णुं सरस्वतीं सवितारं च वाजिनम् . ऋग्वेद/10/141/5
  • अर्यमणं बृहस्पतिमिन्द्रं दानाय चोदय. वाचं विष्णुं सरस्वतीं सवितारं च वाजिनं स्वाहा .27. Yajurveda/9/27
  • अर्यमणं बृहस्पतिमिन्द्रं दानाय चोदय. वातं विष्णुं सरस्वतीं सवितारं च वाजिनम् . 7. आथर्ववेद/3/20/7
  • अर्यमणं वरुणं मित्रमेषामिन्द्राविष्णू मरुतो अश्विनोत. स्वश्वो अग्ने सुरथः सुराधा एदु वह सुहविषे जनाय .4. ऋग्वेद/4/2/4
  • अर्यमणंयजामहे सुबन्धुं पतिवेदनम्. उर्वारुकमिव बन्धनात्प्रेतो मुञ्चामिनामुतः .17. आथर्ववेद/14/1/17
  • अर्यम्यं वरुण मित्र्यं वा सखायं वा सदमिद्भ्रातरं वा. वेशं वा नित्यं वरुणारणं वा यत्सीमागश्चकृमा शिश्रथस्तत् .7. ऋग्वेद/5/85/7
  • अर्यो वा गिरो अभ्यर्च विद्वानृषीणां विप्रः सुमतिं चकानः . ते स्याम ये रणयन्त सोमैरेनोत तुभ्यं रथोळ्ह भक्षैः . ऋग्वेद/10/148/3
  • अर्यो विशां गातुरेति प्र यदानड्दिवो अन्तान् . कविरभ्रं दीद्यानः . ऋग्वेद/10/20/4
  • असंबाधं बध्यतो मानवानां यस्या उद्वतः प्रवतः समं बहु. नानावीर्या ओषधीर्या बिभर्ति पृथिवी नः प्रथतां राध्यतां नः . 2. आथर्ववेद/12/1/2
  • असंबाधेपृथिव्या उरौ लोके नि धीयस्व. स्वधा याश्चकृषे जीवन्तास्ते सन्तुमधुश्चुतः .20. आथर्ववेद/18/2/20
  • असंज्ञा गन्धेन शुगुद्ध्रियमाणाशीविष उद्धृता . 34. आथर्ववेद/12/5/34
  • असंख्याता सहस्राणि ये रुद्राऽअधि भूम्याम्. तेषां सहस्रयोजनेऽव धन्वानि तन्मसि .54 . Yajurveda/16/54
  • असंमृष्टो जायसे मात्रोः शुचिर्मन्द्रः कविरुदतिष्ठो विवस्वतः. घृतेन त्वावर्धयन्नग्न आहुत धूमस्ते केतुरभवद्दिवि श्रितः .3. ऋग्वेद/5/11/3
  • असंतापं मेहृदयमुर्वी गव्यूतिः समुद्रो अस्मि विधर्मणा .6. आथर्ववेद/16/3/6
  • असादि वृतो वह्निराजगन्वानग्निर्ब्रह्मा नृषदने विधर्ता. द्यौश्च यं पृथिवी वावृधाते आ यं होता यजति विश्ववारम् .5. ऋग्वेद/7/7/5
  • असाम यथा सुषखाय एन स्वभिष्टयो नरां न शंसैः. असद्यथा न इन्द्रो वन्दनेष्ठास्तुरो न कर्म नयमान उक्था . ऋग्वेद/1/173/9
  • असामि हि प्रयज्यवः कण्वं दद प्रचेतसः . असामिभिर्मरुत आ न ऊतिभिर्गन्ता वृष्टिं न विद्युतः . ऋग्वेद/1/39/9
  • असाम्योजो बिभृथा सुदानवोऽसामि धूतयः शवः . ॠषिद्विषे मरुतः परिमन्यव इषुं न सृजत द्विषम् . ऋग्वेद/1/39/10
  • असावन्यो असुर सूयत द्यौस्त्वं विश्वेषां वरुणासि राजा . मूर्धा रथस्य चाकन्नैतावतैनसान्तकध्रुक् . ऋग्वेद/10/132/4
  • असावि देवं गोऋजीकमन्धो न्यस्मिन्निन्द्रो जनुषेमुवोच . बोधामसि त्वा हर्यश्व यज्ञैर्बाधा न स्तोममन्धसो मदेषु.313 Samveda/313
  • असावि देवं गोऋजीकमन्धो न्यस्मिन्निन्द्रो जनुषेमुवोच. बोधामसि त्वा हर्यश्व यज्ञैर्बोधा नः स्तोममन्धसो मदेषु .1. ऋग्वेद/7/21/1
  • असावि सोम इन्द्र ते शविष्ठ धृष्णवा गहि . आ त्वा पृणक्त्विन्द्रियं रजः सूर्या न रश्मिभिः.1028 Samveda/1028
  • असावि सोम इन्द्र ते शविष्ठ धृष्णवा गहि . आ त्वा पृणक्त्विन्द्रियं रजः सूर्या न रश्मिभिः.347 Samveda/347
  • असावि सोम इन्द्र ते शविष्ठ धृष्णवा गहि. आ त्वा पृणक्त्विन्द्रियं रजः सूर्यो न रश्मिभिः . ऋग्वेद/1/84/1
  • असावि सोमः पुरुहूत तुभ्यं हरिभ्यां यज्ञमुप याहि तूयम् . तुभ्यं गिरो विप्रवीरा इयाना दधन्विर इन्द्र पिबा सुतस्य . ऋग्वेद/10/104/1
  • असावि सोमो अरुषो वृषा हरी राजेव दस्मो अभि गा अचिक्रदत् . पुनानो वारं पर्येत्यव्ययं श्येनो न योनिं घृतवन्तमासदम् . ऋग्वेद/9/82/1
  • असावि सोमो अरुषो वृषा हरी राजेव दस्मो अभि गा अचिक्रदत् . पुनानो वारमत्येष्यव्ययं श्येनो न योनिं घृतवन्तमासदत्.1316 Samveda/1316
  • असावि सोमो अरुषो वृषा हरी राजेव दस्मो अभि गा अचिक्रदत् . पुनानो वारमत्येष्यव्ययं श्येनो न योनिं घृतवन्तमासदत्.562 Samveda/562
  • असावि ते जुजुषाणाय सोमः क्रत्वे दक्षाय बृहते मदाय. हरी रथे सुधुरा योगे अर्वागिन्द्र प्रिया कृणुहि हूयमानः .5. ऋग्वेद/5/43/5
  • असाव्यं शुर्मदायाप्सु दक्षो गिरिष्ठाः . श्येनो न योनिमासदत्.1008 Samveda/1008
  • असाव्यं शुर्मदायाप्सु दक्षो गिरिष्ठाः . श्येनो न योनिमासदत्.473 Samveda/473
  • असाव्यंशुर्मदायाप्सु दक्षो गिरिष्ठाः . श्येनो न योनिमासदत् . ऋग्वेद/9/62/4
  • असच्च सच्च परमे व्योमन्दक्षस्य जन्मन्नदितेरुपस्थे . अग्निर्ह नः प्रथमजा ॠतस्य पूर्व आयुनि वृषभश्च धेनुः . ऋग्वेद/10/5/7
  • असच्छाखां प्रतिष्ठन्तीं परममिव जना विदुः. उतो सन्मन्यन्तेऽवरे ये ते शाखामुपासते . 21. आथर्ववेद/10/7/21
  • असदन्गावः सदनेऽपप्तद्वसतिं वयः. आस्थाने पर्वता अस्थुः स्थाम्नि वृक्कावतिष्ठिपम् . 1. आथर्ववेद/7/96/1
  • असदत्र सुवीर्यमुत त्यदाश्वश्व्यम् . देवानां य इन्मनो यजमान इयक्षत्यभीदयज्वनो भुवत् . ऋग्वेद/8/31/18
  • असद्भूम्याः समभवत्तद्यामेति महद्व्यचः. तद्वै ततो विधूपायत्प्रत्यक्कर्तारमृच्छतु . 6. आथर्ववेद/4/19/6
  • असमं क्षत्रमसमा मनीषा प्र सोमपा अपसा सन्तु नेमे. ये त इन्द्र ददुषो वर्धयन्ति महि क्षत्रं स्थविरं वृष्ण्यं च . ऋग्वेद/1/54/8
  • असमातिं नितोशनं त्वेषं निययिनं रथम् . भजेरथस्य सत्पतिम् . ऋग्वेद/10/60/2
  • असन्मन्त्राद्दुष्वप्न्याद्दुष्कृताच्छमलादुत. दुर्हार्दश्चक्षुषो घोरात्तस्मान्नः पाह्याञ्जन . 6. आथर्ववेद/4/9/6
  • असन्नित्त्वे आहवनानि भूरि भुवो विश्वेभिः सुमना अनीकैः. स्तुतश्चिदग्ने शृण्विषे गृणानः स्वयं वर्धस्व तन्वं सुजात .5. ऋग्वेद/7/8/5
  • असन्तापे सुतपसौ हुवेऽहमुर्वी गम्भीरे कविभिर्नमस्ये. द्यावापृथिवी भवतं मे स्योने ते नो मुञ्चतमंहसः . 3. आथर्ववेद/4/26/3
  • असपत्नं नो अधरादसपत्नं न उत्तरात्. इन्द्रासपत्नं नः पश्चाज्ज्योतिः शूर पुरस्कृधि . 17. आथर्ववेद/8/5/17
  • असपत्नं पुरस्तात्पश्चान्नो अभयं कृतम्. सविता मा दक्षिणत उत्तरान्मा शचीपतिः . 1. आथर्ववेद/19/16/1
  • असपत्नं पुरस्तात्पश्चान्नो अभयं कृतम्. सविता मा दक्षिणत उत्तरान्मा शचीपतिः . 14. आथर्ववेद/19/27/14
  • असपत्ना सपत्नघ्नी जयन्त्यभिभूवरी . आवृक्षमन्यासां वर्चो राधो अस्थेयसामिव . ऋग्वेद/10/159/5
  • असपत्नः सपत्नहाभिराष्ट्रो विषासहिः . यथाहमेषां भूतानां विराजानि जनस्य च . ऋग्वेद/10/174/5
  • असर्जि कलशां अभि मीढ्वान्त्सप्तिर्न वाजयुः . पुनानो वाचं जनयन्नसिष्यदत्.942 Samveda/942
  • असर्जि कलशाँ अभि मीळ्हे सप्तिर्न वाजयुः . पुनानो वाचं जनयन्नसिष्यदत् . ऋग्वेद/9/106/12
  • असर्जि रथ्यो यथा पवित्रे चम्वोः सुतः . कार्ष्मन्वाजी न्यक्रमीत् . ऋग्वेद/9/36/1
  • असर्जि रथ्यो यथा पवित्रे चम्वोः सुतः . कार्ष्मन्वाजी न्यक्रमीत्.490 Samveda/490
  • असर्जि स्कम्भो दिव उद्यतो मदः परि त्रिधातुर्भुवनान्यर्षति . अंशुं रिहन्ति मतयः पनिप्नतं गिरा यदि निर्णिजमृग्मिणो ययुः . ऋग्वेद/9/86/46
  • असर्जि वां स्थविरा वेधसा गीर्वाळ्हे अश्विना त्रेधा क्षरन्ती. उपस्तुताववतं नाधमानं यामन्नयामञ्छृणुतं हवं मे . ऋग्वेद/1/181/7
  • असर्जि वाजी तिरः पवित्रमिन्द्राय सोमः सहस्रधारः . ऋग्वेद/9/109/19
  • असर्जि वक्वा रथ्ये यथाजौ धिया मनोता प्रथमा मनीष . दश स्वसारो अधि सानो अव्ये मृजन्ति वह्निं सदनेष्वच्छ.543 Samveda/543
  • असर्जि वक्वा रथ्ये यथाजौ धिया मनोता प्रथमो मनीषी . दश स्वसारो अधि सानो अव्येऽजन्ति वह्निं सदनान्यच्छ . ऋग्वेद/9/91/1
  • असर्ववीरश्चरतु प्रणुत्तो द्वेष्यो मित्राणां परिवर्ग्यः1 स्वानाम्. उत पृथिव्यामव स्यन्ति विद्युत उग्रो वो देवः प्र मृणत्सपत्नान् . 14. आथर्ववेद/9/2/14
  • असश्चन्ती भूरिधारे पयस्वती घृतं दुहाते सुकृते शुचिव्रते. राजन्ती अस्य भुवनस्य रोदसी अस्मे रेतः सिञ्चतं यन्मनुर्हितम् .2. ऋग्वेद/6/70/2
  • असश्चता मघवद्भ्यो हि भूतं ये राया मघदेयं जुनन्ति . प्र ये बन्धुं सूनृताभिस्तिरन्ते गव्या पृञ्चन्तो अश्व्या मघानि . ऋग्वेद/7/67/9
  • असश्चतः शतधारा अभिश्रियो हरिं नवन्तेऽव ता उदन्युवः . क्षिपो मृजन्ति परि गोभिरावृतं तृतीये पृष्ठे अधि रोचने दिवः . ऋग्वेद/9/86/27
  • असतिसत्प्रतिष्ठितं सति भूतं प्रतिष्ठितम्. भूतं ह भव्य आहितं भव्यंभूते प्रतिष्ठितं तवेद्विष्णो बहुधावीर्या᳡णि. त्वं नः पृणीहिपशुभिर्विश्वरूपैः सुधायां मा धेहि परमे व्यो᳡मन् .19. आथर्ववेद/17/1/19
  • असत्सु मे जरितः साभिवेगो यत्सुन्वते यजमानाय शिक्षम् . अनाशीर्दामहमस्मि प्रहन्ता सत्यध्वृतं वृजिनायन्तमाभुम् . ऋग्वेद/10/27/1
  • असौ च या न उर्वरादिमां तन्वं1 मम . अथो ततस्य यच्छिरः सर्वा ता रोमशा कृधि . ऋग्वेद/8/91/6
  • असौ हा इह तेमनः ककुत्सलमिव जामयः. अभ्ये᳡नं भूम ऊर्णुहि .66. आथर्ववेद/18/4/66
  • असौ मे स्मरतादिति प्रियो मे स्मरतादिति. देवाः प्र हिणुत स्मरमसौ मामनु शोचतु . 2. आथर्ववेद/6/130/2
  • असौ य एषि वीरको गृहंगृहं विचाकशद् . इमं जम्भसुतं पिब धानावन्तं करम्भिणमपूपवन्तमुक्थिनम् . ऋग्वेद/8/91/2
  • असौ या सेना मरुतः परेषामभ्यैति na.aojasaa स्पर्द्धमाना. तां गूहत तमसापव्रतेन yathaamii.aanyo.aanyanna जानन् .47 . Yajurveda/17/47
  • असौ या सेना मरुतः परेषामभ्येति न ओजसा स्पर्धमाना . तां गूहत तमसापव्रतेन यथैतेषामन्यो अन्यं न जानात्.1860 Samveda/1860
  • असौ या सेना मरुतः परेषामस्मानैत्यभ्योजसा स्पर्धमाना. तां विध्यत तमसापव्रतेन यथैषामन्यो अन्यं न जानात् .6. आथर्ववेद/3/2/6
  • असौ यः पन्था आदित्यो दिवि प्रवाच्यं कृतः. न स देवा अतिक्रमे तं मर्तासो न पश्यथ वित्तं मे अस्य रोदसी . ऋग्वेद/1/105/16
  • असौ yastaamro.aaruNa.auta बभ्रुः सुमङ्गलः. ये चैनं रुद्राऽअभितो दिक्षु श्रिताः सहस्रशोऽवैषां heDa.aiimahe .6 . Yajurveda/16/6
  • असौ यो अधराद्गृहस्तत्र सन्त्वराय्यः. तत्र सेदिर्न्युच्यतु सर्वाश्च यातुधान्यः . 3. आथर्ववेद/2/14/3
  • असौ योऽवसर्पति नीलग्रीवो विलोहितः. उतैनं गोपाऽअदृश्रन्नदृश्रन्नुदहार्य्यःं स दृष्टो मृडयाति नः .7 . Yajurveda/16/7
  • असवे स्वाहा वसवे स्वाहा विभुवे स्वाहा विवस्वते स्वाहा गणश्रिये स्वाहा गणपतये स्वाहाभिभुवे स्वाहाधिपतये स्वाहा शूषाय स्वाहा संसर्पाय स्वाहा चन्द्राय स्वाहा ज्योतिषे स्वाहा मलिम्लुचाय स्वाहा दिवा पतये स्वाहा .30 . Yajurveda/22/30
  • असेन्या वः पणयो वचांस्यनिषव्यास्तन्वः सन्तु पापीः . अधृष्टो व एतवा अस्तु पन्था बृहस्पतिर्व उभया न मृळात् . ऋग्वेद/10/108/6
  • अषाढं युत्सु पृतनासु पप्रिं स्वर्षामप्सां वृजनस्य गोपाम्. भरेषुजां सुक्षितिं सुश्रवसं जयन्तं त्वामनु मदेम सोम .20 . Yajurveda/34/20
  • अषाढासि सहमाना सहस्वारातीः सहस्व पृतनायतः. सहस्रवीर्य्यासि सा मा जिन्व .26 . Yajurveda/13/26
  • अषाढमुग्रं पृतनासु सासहिं यस्मिन्महीरुरुज्रयः . सं धेनवो जायमाने अनोनवुर्द्यावः क्षामीरनोनवुः.1156 Samveda/1156
  • अषाढमुग्रं पृतनासु सासहिं यस्मिन्महीरुरुज्रयः. सं धेनवो जायमाने अनोनवुर्द्यावः क्षामो अनोनवुः . 19. आथर्ववेद/20/92/19
  • अषाळ्हं युत्सु पृतनासु पप्रिं स्वर्षामप्सां वृजनस्य गोपाम्. भरेषुजां सुक्षितिं सुश्रवसं जयन्तं त्वामनु मदेम सोम . ऋग्वेद/1/91/21
  • अषाळ्हमुग्रं पृतनासु सासहिं यस्मिन्महीरुरुज्रयः . सं धेनवो जायमाने अनोनवुर्द्यावः क्षामो अनोनवुः . ऋग्वेद/8/70/4
  • अषाळ्हो अग्ने वृषभो दिदीहि पुरो विश्वाः सौभगा संजिगीवान्. यज्ञस्य नेता प्रथमस्य पायोर्जातवेदो बृहतः सुप्रणीते. ऋग्वेद/3/15/4
  • अशीतिभिस्तिसृभिः सामगेभिरादित्येभिर्वसुभिरङ्गिरोभिः. इष्टापूर्तमवतु नः पितॄणामामुं ददे हरसा दैव्येन . 4. आथर्ववेद/2/12/4
  • अशिता लोकाच्छिनत्ति ब्रह्मगवी ब्रह्मज्यमस्माच्चामुष्माच्च . 38. आथर्ववेद/12/5/38
  • अशितावत्यतिथावश्नीयाद्यज्ञस्य सात्मत्वाय. यज्ञस्याविच्छेदाय तद्व्रतम् . 8. आथर्ववेद/9/6/3/8
  • अश्लीलातनूर्भवति रुशती पापयामुया. पतिर्यद्वध्वो वाससःस्वमङ्गमभ्यूर्णुते .27. आथर्ववेद/14/1/27
  • अश्मा च मे मृत्तिका च मे गिरयश्च मे पर्वताश्च मे सिकताश्च मे वनस्पतयश्च मे हिरण्यं च मेऽयश्च मे श्यामं च मे लोहं च मे सीसं च मे त्रपु च मे यज्ञेन कल्पन्ताम् .13 . Yajurveda/18/13
  • अश्मास्यमवतं ब्रह्मणस्पतिर्मधुधारमभि यमोजसातृणत्. तमेव विश्वे पपिरे स्वर्दृशो बहु साकं सिसिचुरुत्समुद्रिणम्. ऋग्वेद/2/24/4
  • अश्मन्नूर्जं पर्वते shishriyaaNaamadbhya.aoShadhiibhyo वनस्पतिभ्योऽअधि सम्भृतं पयः. तां na.aiShamuurja.m धत्त मरुतः संरराणाऽअश्मंस्ते क्षुन् मयि ta.auurgya.m द्विष्मस्तं ते शुगृच्छतु .1 . Yajurveda/17/1
  • अश्मन्वती रीयते सं रभध्वं वीरयध्वं प्र तरता सखायः. अत्रा जहीत ये असन्दुरेवा अनमीवानुत्तरेमाभि वाजान् . 26. आथर्ववेद/12/2/26
  • अश्मन्वती रीयते सं रभध्वमुत्तिष्ठत प्र तरता सखायः . अत्रा जहाम ये असन्नशेवाः शिवान्वयमुत्तरेमाभि वाजान् . ऋग्वेद/10/53/8
  • अश्मन्वती रीयते संरभध्वमुत्तिष्ठत प्र तरता सखायः. अत्रा जहीमोऽशिवा येऽ असञ्छिवान्वयमुत्तरेमाभि वाजान् .10 . Yajurveda/35/10
  • अश्मवर्म मेऽसि यो मा दक्षिणाया दिशोऽघायुरभिदासात्. एतत् स ऋच्छात् . 2. आथर्ववेद/5/10/2
  • अश्मवर्म मेऽसि यो मा ध्रुवाया दिशोऽघायुरभिदासात्. एतत्स ऋच्छात् . 5. आथर्ववेद/5/10/5
  • अश्मवर्म मेऽसि यो मा दिशामन्तर्देशेभ्योऽघायुरभिदासात्. एतत्स ऋच्छात् . 7. आथर्ववेद/5/10/7
  • अश्मवर्म मेऽसि यो मा मोदीच्या दिशोऽघायुरभिदासात्. एतत् स ऋच्छात् .4. आथर्ववेद/5/10/4
  • अश्मवर्म मेऽसि यो मा प्राच्या दिशोऽघायुरभिदासात्. एतत् स ऋच्छात् . 1. आथर्ववेद/5/10/1
  • अश्मवर्म मेऽसि यो मा प्रतीच्या दिशोऽघायुरभिदासात्. एतत् स ऋच्छात् . 3. आथर्ववेद/5/10/3
  • अश्मवर्म मेऽसि यो मोर्ध्वाया दिशोऽघायुरभिदासात्. एतत्स ऋच्छात् . 6. आथर्ववेद/5/10/6
  • अश्नापिनद्धं मधु पर्यपश्यन्मत्स्यं न दीन उदनि क्षियन्तम् . निष्टज्जभार चमसं न वृक्षाद्बृहस्पतिर्विरवेणा विकृत्य . ऋग्वेद/10/68/8
  • अश्नापिनद्धं मधु पर्यपश्यन्मत्स्यं न दीन उदनि क्षियन्तम्. निष्टज्जभार चमसं न वृक्षाद्बृहस्पतिर्विरवेणा विकृत्य . 8. आथर्ववेद/20/16/8
  • अशोच्यग्निः समिधानो अस्मे उपो अदृश्रन्तमसश्चिदन्ताः . अचेति केतुरुषसः पुरस्ताच्छ्रिये दिवो दुहितुर्जायमानः . ऋग्वेद/7/67/2
  • ashraantasya tvaa manasaa yunajmi prathamasya cha. utkuulamudvaho bhavoduhya prati dhaavataat .1. Atharvaveda/19/25/1
  • अश्रमदियमर्यमन्नन्यासां समनं यती. अङ्गो न्व᳡र्यमन्नस्या अन्याः समनमायति . 2. आथर्ववेद/6/60/2
  • अश्रवं हि भूरिदावत्तरा वां विजामातुरुत वा घा स्यालात्. अथा सोमस्य प्रयती युवभ्यामिन्द्राग्नी स्तोमं जनयामि नव्यम् . ऋग्वेद/1/109/2
  • अश्रेष्माणो अधारयन्तथा तन्मनुना कृतम्. कृणोमि वध्रि विष्कन्धं मुष्काबर्हो गवामिव . 2. आथर्ववेद/3/9/2
  • अश्रीरा तनूर्भवति रुशती पापयामुया . पतिर्यद्वध्वो3 वाससा स्वमङ्गमभिधित्सते . ऋग्वेद/10/85/30
  • अश्रूणि कृपमाणस्य यानि जीतस्य वावृतुः. तं वै ब्रह्मज्य ते देवा अपां भागमधारयन् . 13. आथर्ववेद/5/19/13
  • अष्ट च मेऽशीतिश्च मेऽपवक्तार ओषधे. ऋतजात ऋतावरि मधु मे मधुला करः . 8. आथर्ववेद/5/15/8
  • अष्ट जाता भूता प्रथमजर्तस्याष्टेन्द्रर्त्विजो दैव्या ये. अष्टयोनिरदितिरष्टपुत्राष्टमीं रात्रिमभि हव्यमेति . 21. आथर्ववेद/8/9/21
  • अष्टा महो दिव आदो हरी इह द्युम्नासाहमभि योधान उत्सम्. हरिं यत्ते मन्दिनं दुक्षन्वृधे गोरभसमद्रिभिर्वाताप्यम् . ऋग्वेद/1/121/8
  • अष्टाचक्रं वर्तत एकनेमि सहस्राक्षरं प्र पुरो नि पश्चा. अर्धेन विश्वं भुवनं जजान यदस्यार्धं कतमः स केतुः . 22. आथर्ववेद/11/4/22
  • अष्टाचक्रा नवद्वारा देवानां पूरयोध्या. तस्यां हिरण्ययः कोशः स्वर्गो ज्योतिषावृतः . 31. आथर्ववेद/10/2/31
  • अष्टादशर्चेभ्यः स्वाहा . 15. आथर्ववेद/19/23/15
  • अष्टापदी चतुरक्षी चतुःश्रोत्रा चतुर्हनुः. द्व्यास्या द्विजिह्वा भूत्वा सा राष्ट्रमव धूनुते ब्रह्मज्यस्य . 7. आथर्ववेद/5/19/7
  • अष्टाविंशानि शिवानि शग्मानि सह योगं भजन्तु मे. योगं प्र पद्ये क्षेमं च क्षेमं प्र पद्ये योगं च नमोऽहोरात्राभ्यामस्तु . 2. आथर्ववेद/19/8/2
  • अष्टधा युक्तो वहति वह्निरुग्रः पिता देवानां जनिता मतीनाम्. ऋतस्य तन्तुं मनसा मिमानः सर्वा दिशः पवते मातरिश्वा. तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति. उद्वेपय रोहित प्र क्षिणीहि ब्रह्मज्यस्य प्रति मुञ्च पाशान् . 19. आथर्ववेद/13/3/19
  • अष्टर्चेभ्यः स्वाहा . 5. आथर्ववेद/19/23/5
  • अष्टौ पुत्रासो अदितेर्ये जातास्तन्व1स्परि . देवाँ उप प्रइत्सप्तभिः परा मार्ताण्डमास्यत् . ऋग्वेद/10/72/8
  • अष्टौ व्यख्यत् ककुभः पृथिव्यास्त्री धन्व योजना सप्त सिन्धून्. हिरण्याक्षः सविता deva.aaagaad दधद् रत्ना दाशुषे वार्य्याणि .24 . Yajurveda/34/24
  • अष्टौ व्यख्यत्ककुभः पृथिव्यास्त्री धन्व योजना सप्त सिन्धून् . हिरण्याक्षः सविता देव आगाद्दधद्रत्ना दाशुषे वार्याणि . ऋग्वेद/1/35/8
  • अष्टेन्द्रस्य षड्यमस्य ऋषीणां सप्त सप्तधा. अपो मनुष्यानोषधीस्ताँ उ पञ्चानु सेचिरे . 23. आथर्ववेद/8/9/23
  • अश्व इव रजो दुधुवे वि ताञ्जनान्य आक्षियन्पृथिवीं यादजायत. मन्द्राग्रेत्वरी भुवनस्य गोपा वनस्पतीनां गृभिरोषधीनाम् . 57. आथर्ववेद/12/1/57
  • अश्व न गीर्भी रथ्यं सुदानवो मर्मृज्यन्ते देवयवः . उभे तोके तनये दस्म विश्पते पर्षि राधो मघोनाम्.1584 Samveda/1584
  • अश्वं न गीर्भी रथ्यं सुदानवो मर्मृज्यन्ते देवयवः . उभे तोके तनये दस्म विश्पते पर्षि राधो मघोनाम् . ऋग्वेद/8/103/7
  • अश्वं न गूळ्हमश्विना दुरेवैॠषिं नरा वृषणा रेभमप्सु. सं तं रिणीथो विप्रुतं दंसोभिर्न वां जूर्यन्ति पूर्व्या कृतानि . ऋग्वेद/1/117/4
  • अश्वं न त्वा वारवन्तं वन्दध्या अग्निं नमोभिः . सम्राजन्तमध्वराणाम्.1634 Samveda/1634
  • अश्वं न त्वा वारवन्तं वन्दध्या अग्निं नमोभिः . सम्राजन्तमध्वराणाम्.17 Samveda/17
  • अश्वं न त्वा वारवन्तं वन्दध्या अग्निं नमोभिः. सम्राजन्तमध्वराणाम्. ऋग्वेद/1/27/1
  • अश्वा न या वाजिना पूतबन्धू ॠता यद्गर्भमदितिर्भरध्यै. प्र या महि महान्ता जायमाना घोरा मर्ताय रिपवे नि दीधः .4. ऋग्वेद/6/67/4
  • अश्वादियायेति यद्वदन्त्योजसो जातमुत मन्य एनम् . मन्योरियाय हर्म्येषु तस्थौ यतः प्रजज्ञ इन्द्रो अस्य वेद . ऋग्वेद/10/73/10
  • अश्वाः कणा गावस्तण्डुला मशकास्तुषाः . 5. आथर्ववेद/11/3/5
  • अश्वाइवेदरुषासः सबन्धवः शूराइव प्रयुधः प्रोत युयुधुः. मर्याइव सुवृधो वावृधुर्नरः सूर्यस्य चक्षुः प्र मिनन्ति वृष्टिभिः .5. ऋग्वेद/5/59/5
  • अश्वासो न ये ज्येष्ठास आशवो दिधिषवो न रथ्यः सुदानवः . आपो न निम्नैरुदभिर्जिगत्नवो विश्वरूपा अङ्गिरसो न सामभिः . ऋग्वेद/10/78/5
  • अश्वासो ये वामुप दाशुषो गृहं युवां दीयन्ति बिभ्रतः . मक्षूयुभिर्नरा हयेभिरश्विना देवा यातमस्मयू . ऋग्वेद/7/74/4
  • अश्वावन्तं रथिनं वीरवन्तं सहस्रिणं शतिनं वाजमिन्द्र . भद्रव्रातं विप्रवीरं स्वर्षामस्मभ्यं चित्रं वृषणं रयिं दाः . ऋग्वेद/10/47/5
  • अश्वावति प्रथमो गोषु गच्छति सुप्रावीरिन्द्र मर्त्यस्तवोतिभिः. तमित्पृणक्षि वसुना भवीयसा सिन्धुमापो यथाभितो विचेतसः . ऋग्वेद/1/83/1
  • अश्वावति प्रथमो गोषु गच्छति सुप्रावीरिन्द्र मर्त्यस्तवोतिभिः. तमित्पृणक्षि वसुना भवीयसा सिन्धुमापो यथाभितो विचेतसः . 1. आथर्ववेद/20/25/1
  • अश्वावतीं प्रतर या सुशेवार्क्षाकं वा प्रतरं नवीयः. यस्त्वा जघान वध्यः सोअस्तु मा सो अन्यद्विदत भागधेयम् .31. आथर्ववेद/18/2/31
  • अश्वावतीं सोमावतीमूर्जयन्तीमुदोजसम् . आवित्सि सर्वा ओषधीरस्मा अरिष्टतातये . ऋग्वेद/10/97/7
  • अश्वावतीं सोमावतीमूर्जयन्तीमुदोजसम्. आवित्सि सर्वाऽओषधीरस्माऽअरिष्टतातये .81 . Yajurveda/12/81
  • अश्वावतीर्गोमतीर्न उषासो वीरवतीः सदमुच्छन्तु भद्राः . घृतं दुहाना विश्वतः प्रपीता यूयं पात स्वस्तिभिः सदा नः . ऋग्वेद/7/80/3
  • अश्वावतीर्गोमतीर्न उषासो वीरवतीः सदमुच्छन्तु भद्राः. घृतं दुहाना विश्वतः प्रपीता यूयं पात स्वस्तिभिः सदा नः .7. ऋग्वेद/7/41/7
  • अश्वावतीर्गोमतीर्न उषासो वीरवतीः सदमुच्छन्तु भद्राः. घृतं दुहाना विश्वतः प्रपीता यूयं पात स्वस्तिभिः सदा नः .7. आथर्ववेद/3/16/7
  • ashvaavatiirgomatiirna.auShaaso वीरवतीः सदमुच्छन्तु भद्राः. घृतं दुहाना विश्वतः प्रपीता यूयं पात स्वस्तिभिः सदा नः .40 . Yajurveda/34/40
  • अश्वावतीर्गोमतीर्विश्वसुविदो भूरि च्यवन्त वस्तवे . उदीरय प्रति मा सूनृता उषश्चोद राधो मघोनाम् . ऋग्वेद/1/48/2
  • अश्वावतीर्गोमतीर्विश्ववारा यतमाना रश्मिभिः सूर्यस्य. परा च यन्ति पुनरा च यन्ति भद्रा नाम वहमाना उषासः . ऋग्वेद/1/123/12
  • अश्वायन्तो गव्यन्तो वाजयन्तो हवामहे त्वोपगन्तवा उ . आभूषन्तस्ते सुमतौ नवायां वयमिन्द्र त्वा शुनं हुवेम . ऋग्वेद/10/160/5
  • अश्वायन्तो गव्यन्तो वाजयन्तो हवामहे त्वोपगन्तवा u. आभूषन्तस्ते सुमतौ नवायां वयमिन्द्र त्वा शुनं हुवेम . 5. आथर्ववेद/20/96/5
  • अश्वमिद्गां रथप्रां त्वेषमिन्द्रं न सत्पतिम् . यस्य श्रवांसि तूर्वथ पन्यम्पन्यं च कृष्टयः . ऋग्वेद/8/74/10
  • अश्वस्तूपरो गोमृगस्ते प्राजापत्याः kRRiShNagriiva.aaagneyo रराटे पुरस्तात्सारस्वती मेष्यंधस्ताद्धन्वोराश्विनावधोरामौ बाह्वोः सौमापौष्णः श्यामो नाभ्यां सौर्ययामौ श्वेतश्च कृष्णश्च पार्श्वयोस्त्वाष्ट्रौ लोमशसक्थौ सक्थ्योर्वायव्यःं श्वेतः puchCha.aindraaya स्वपस्यांय वेहद्वैष्णवो वामनः .1 . Yajurveda/24/1
  • अश्वस्य त्वा वृष्णः शक्ना धूपयामि देवयजने पृथिव्याः. मखाय त्वा मखस्य त्वा शीर्ष्णे. अश्वस्य त्वा वृष्णः शक्ना धूपयामि देवयजने पृथिव्याः. मखाय त्वा मखस्य त्वा शीर्ष्णे. अश्वस्य त्वा वृष्णः शक्ना धूपयामि देवयजने पृथिव्याः. मखाय त्वा मखस्य त्वा शीर्ष्णे. मखाय त्वा मखस्य त्वा शीर्ष्णे. मखाय त्वा मखस्य त्वा शीर्ष्णे. मखाय त्वा मखस्य त्वा शीर्ष्णे .9 . Yajurveda/37/9
  • ashvasya vaaro goshapadyake . 18. Atharvaveda/20/129/18
  • अश्वस्याश्वतरस्याजस्य पेत्वस्य च. अथ ऋषभस्य ये वाजास्तानस्मिन्धेहि तनूवशिन् . 8. आथर्ववेद/4/4/8
  • अश्वस्यास्नः संपतिता सा वृक्षाँ अभि सिष्यदे. सरा पतत्रिणी भूत्वा सा न एह्यरुन्धति .9. आथर्ववेद/5/5/9
  • अश्वस्यात्र जनिमास्य च स्वर्द्रुहो रिषः संपृचः पाहि सूरीन्. आमासु पूर्षु परो अप्रमृष्यं नारातयो वि नशन्नानृतानि. ऋग्वेद/2/35/6
  • अश्वत्थ खदिरो धवः . 14. आथर्ववेद/20/131/14
  • अश्वत्थे वो निषदनं पर्णे वो वसतिष्कृता . गोभाज इत्किलासथ यत्सनवथ पूरुषम् . ऋग्वेद/10/97/5
  • अश्वत्थे वो निषदनं पर्णे वो वसतिष्कृता. gobhaaja.ait किलासथ यत् सनवथ पूरुषम् .79 . Yajurveda/12/79
  • अश्वत्थे वो निषदनं पर्णे वो वसतिष्कृता. gobhaaja.aitkilaasatha यत्सनवथ पूरुषम् .4 . Yajurveda/35/4
  • अश्वत्थो दर्भो वीरुधां सोमो राजामृतं हविः. व्रीहिर्यवश्च भेषजौ दिवस्पुत्रावमर्त्यौ . 20. आथर्ववेद/8/7/20
  • अश्वत्थो देवसदनस्तृतीयस्यामितो दिवि. तत्रामृतस्य चक्षणं देवाः कुष्ठमवन्वत . 1. आथर्ववेद/6/95/1
  • अश्वत्थो देवसदनस्तृतीयस्यामितो दिवि. तत्रामृतस्य चक्षणं देवाः कुष्ठमवन्वत . 3. आथर्ववेद/5/4/3
  • अश्वत्थो देवसदनस्तृतीयस्यामितो दिवि. तत्रामृतस्य चक्षणं ततः कुष्ठो अजायत. स कुष्ठो विश्वभेषजः साकं सोमेन तिष्ठति. तक्मानं सर्वं नाशय सर्वाश्च यातुधान्यः᳡ . 6. आथर्ववेद/19/39/6
  • अश्वेव चित्रारुषी माता गवामृतावरी . सखा भूदश्विनोरुषाः.1726 Samveda/1726
  • अश्वेव चित्रारुषी माता गवामृतावरी. सखाभूदश्विनोरुषाः .2. ऋग्वेद/4/52/2
  • अश्विभ्यां चक्षुरमृतं ग्रहाभ्यां छागेन तेजो हविषा शृतेन. पक्ष्माणि गोधूमैः कुवलैरुतानि पेशो न शुक्रमसितं वसाते .89 . Yajurveda/19/89
  • अश्विभ्यां पच्यस्व सरस्वत्यै पच्यस्वेन्द्राय सुत्राम्णे पच्यस्व. वायुःपूतः पवित्रेण प्रत्यङ्क्सोमो अतिस्रुतः. इन्द्रस्य युज्यः सखा .31. Yajurveda/10/31
  • अश्विभ्यां पिन्वस्व सरस्वत्यै पिन्वस्वेन्द्राय पिन्वस्व. स्वाहेन्द्रवत् स्वाहेन्द्रवत् स्वाहेन्द्रवत् .4 . Yajurveda/38/4
  • अश्विभ्यां प्रातः सवनमिन्द्रेणैन्द्रं माध्यन्दिनम्. वैश्वदेवं सरस्वत्या तृतीयमाप्तं सवनम् .26 . Yajurveda/19/26
  • अश्वी रथी सुरूप इद्गोमां यदिन्द्र ते सखा . श्वात्रभाजा वयसा सचते सदा चन्द्रैर्याति सभामुप.277 Samveda/277
  • अश्वी रथी सुरूप इद्गोमाँ इदिन्द्र ते सखा . श्वात्रभाजा वयसा सचते सदा चन्द्रो याति सभामुप . ऋग्वेद/8/4/9
  • अश्विना भेषजं मधु भेषजं नः सरस्वती. इन्द्रे त्वष्टा यशः श्रियं रूपंरूपमधुः सुते .64 . Yajurveda/20/64
  • अश्विना ब्रह्मणा यातमर्वाञ्चौ वषट्कारेण यज्ञं वर्धयन्तौ. बृहस्पते ब्रह्मणा याह्यर्वाङ् यज्ञो अयं स्वरिदं यजमानाय स्वाहा . 12. आथर्ववेद/5/26/12
  • अश्विना घर्मं पातं हार्द्वानमहर्दिवाभिरूतिभिः. तन्त्रायिणे नमो द्यावापृथिवीभ्याम् .12 . Yajurveda/38/12
  • अश्विना गोभिरिन्द्रियमश्वेभिर्वीर्यंं बलम्. हविषेन्द्रं सरस्वती यजमानमवर्द्धयन् .73 . Yajurveda/20/73
  • अश्विना हरिणाविव गौराविवानु यवसम्. हंसाविव पततमा सुताँ उप .2. ऋग्वेद/5/78/2
  • अश्विना हविरिन्द्रियं नमुचेर्धिया सरस्वती. आ शुक्रमासुराद्वसु मघमिन्द्राय जभ्रिरे .67 . Yajurveda/20/67
  • अश्विना मधुमत्तमं पातं सोममृतावृधा . अथाद्य दस्रा वसु बिभ्रता रथे दाश्वांसमुप गच्छतम् . ऋग्वेद/1/47/3
  • अश्विना मधुषुत्तमो युवाकुः सोमस्तं पातमा गतं दुरोणे. रथो ह वां भूरि वर्पः करिक्रत्सुतावतो निष्कृतमागमिष्ठः. ऋग्वेद/3/58/9
  • अश्विना नमुचेः सुतं सोमं शुक्रं परिस्रुता. सरस्वती तमाभरद् बर्हिषेन्द्राय पातवे .59 . Yajurveda/20/59
  • अश्विना परि वामिषः पुरूचीरीयुर्गीर्भिर्यतमाना अमृध्राः. रथो ह वामृतजा अद्रिजूतः परि द्यावापृथिवी याति सद्यः. ऋग्वेद/3/58/8
  • अश्विना पिबतं मधु दीद्यग्नी शुचिव्रता. ॠतुना यज्ञवाहसा. ऋग्वेद/1/15/11
  • अश्विना पिबतां मधु सरस्वत्या सजोषसा. इन्द्रः सुत्रामा वृत्रहा जुषन्तां सोम्यं मधु .90 . Yajurveda/20/90
  • अश्विना पुरुदंससा नरा शवीरया धिया. धिष्ण्या वनतं गिरः. ऋग्वेद/1/3/2
  • अश्विना सारघेण मा मधुनाङ्क्तं शुभस्पती. यथा भर्गस्वतीं वाचमावदानि जनाँ अनु . 2. आथर्ववेद/6/69/2
  • अश्विना सारघेण मा मधुनाङ्क्तं शुभस्पती. यथा वर्चस्वतीं वाचमावदानि जनाँ अनु . 19. आथर्ववेद/9/1/19
  • अश्विना सु विचाकशद्वृक्षं परशुमाँ इव . अन्ति षद्भूतु वामवः . ऋग्वेद/8/73/17
  • अश्विना स्वृषे स्तुहि कुवित्ते श्रवतो हवम् . नेदीयसः कूळयातः पणीँरुत . ऋग्वेद/8/26/10
  • अश्विना तेजसा चक्षुः प्राणेन सरस्वती वीर्यंम्. वाचेन्द्रो बलेनेन्द्राय दधुरिन्द्रियम् .80 . Yajurveda/20/80
  • अश्विना त्वाग्रे मित्रावरुणोभा विश्वे देवा मरुतस्त्वा ह्वयन्तु. अधा मनो वसुदेयाय कृणुष्व ततो न उग्रो वि भजा वसूनि . 4. आथर्ववेद/3/4/4
  • अश्विना वाजिनीवसू जुषेथां यज्ञमिष्टये. हंसाविव पततमा सुताँ उप .3. ऋग्वेद/5/78/3
  • अश्विना वायुना युवं सुदक्षा नियुद्भिश्च सजोषसा युवाना. नासत्या तिरोअह्न्यं जुषाणा सोमं पिबतमस्रिधा सुदानू. ऋग्वेद/3/58/7
  • अश्विना वर्तिरस्मदा गोमद्दस्रा हिरण्यवत् . अर्वाग्रथं समनसा नि यच्छतम्.1734 Samveda/1734
  • अश्विना वर्तिरस्मदा गोमद्दस्रा हिरण्यवत्. अर्वाग्रथं समनसा नि यच्छतम् . ऋग्वेद/1/92/16
  • अश्विना यामहूतमा नेदिष्ठं याम्याप्यम् . अन्ति षद्भूतु वामवः . ऋग्वेद/8/73/6
  • अश्विना यद्ध कर्हि चिच्छुश्रूयातमिमं हवम्. वस्वीरू षु वां भुजः पृञ्चन्ति सु वां पृचः .10. ऋग्वेद/5/74/10
  • अश्विना यज्वरीरिषो द्रवत्पाणी शुभस्पती. पुरुभुजा चनस्यतम्. ऋग्वेद/1/3/1
  • अश्विनावेह गच्छतं नासत्या मा वि वेनतम्. हंसाविव पततमा सुताँ उप .1. ऋग्वेद/5/78/1
  • अश्विनावेह गच्छतं नासत्या मा वि वेनतम्. तिरश्चिदर्यया परि वर्तिर्यातमदाभ्या माध्वी मम श्रुतं हवम् .7. ऋग्वेद/5/75/7
  • अश्विनकृतस्य ते सरस्वतिकृतस्येन्द्रेण सुत्राम्णा कृतस्य. उपहूत उपहूतस्य भक्षयामि .35 . Yajurveda/20/35
  • अश्विनोरसनं रथमनश्वं वाजिनीवतोः. तेनाहं भूरि चाकन . ऋग्वेद/1/120/10
  • अश्वो घृतेन त्मन्या samakta.aupa देवाँ2.अऋतुशः paatha.aetu. वनस्पतिर्देवलोकं प्रजानन्नग्निना हव्या स्वदितानि वक्षत् .10 . Yajurveda/29/10
  • अश्वो न चक्रदो वृषा सं गा इन्दो समर्वतः . वि नो राये दुरो वृधि . ऋग्वेद/9/64/3
  • अश्वो न चक्रदो वृषा सं गा इन्दो समर्वतः . वि नो राये दुरो वृधि.783 Samveda/783
  • अश्वो न क्रन्दञ्जनिभिः समिध्यते वैश्वानरः कुशिकेभिर्युगेयुगे. स नो अग्निः सुवीर्यं स्वश्व्यं दधातु रत्नममृतेषु जागृविः. ऋग्वेद/3/26/3
  • अश्वो नो क्रदो वृषभिर्युजानः सिंहो न भीमो मनसो जवीयान् . अर्वाचीनैः पथिभिर्ये रजिष्ठा आ पवस्व सौमनसं न इन्दो . ऋग्वेद/9/97/28
  • अश्वो वोळ्हा सुखं रथं हसनामुपमन्त्रिणः . शेपो रोमण्वन्तौ भेदौ वारिन्मण्डूक इच्छतीन्द्रायेन्दो परि स्रव . ऋग्वेद/9/112/4
  • अश्व्यस्य त्मना रथ्यस्य पुष्टेर्नित्यस्य रायः पतयः स्याम. ता चक्राणा ऊतिभिर्नव्यसीभिरस्मत्रा रायो नियुतः सचन्ताम् .10. ऋग्वेद/4/41/10
  • अश्व्यो वारो अभवस्तदिन्द्र सृके यत्त्वा प्रत्यहन्देव एकः . अजयो गा अजयः शूर सोममवासृजः सर्तवे सप्त सिन्धून् . ऋग्वेद/1/32/12
  • अश्याम तं काममग्ने तवोती अश्याम रयिं रयिवः सुवीरम्. अश्याम वाजमभि वाजयन्तोऽश्याम द्युम्नमजराजरं ते .7. ऋग्वेद/6/5/7
  • अश्याम तं काममग्ने tavotii.aashyaama रयिं रयिवः सुवीरम्. अश्याम वाजमभि वाजयन्तोऽश्याम द्युम्नमजराजरं ते .74 . Yajurveda/18/74
  • अश्याम ते सुमतिं देवयज्यया क्षयद्वीरस्य तव रुद्र मीढ्वः. सुम्नायन्निद्विशो अस्माकमा चरारिष्टवीरा जुहवाम ते हविः . ऋग्वेद/1/114/3
  • असि हि वीर सेन्योऽसि भूरि पराददिः . असि दभ्रस्य चिद्वृधो यजमानाय शिक्षसि सुन्वते भूरि ते वसु.1003 Samveda/1003
  • असि हि वीर सेन्योऽसि भूरि पराददिः. असि दभ्रस्य चिद्वृधो यजमानाय शिक्षसि सुन्वते भूरि ते वसु . ऋग्वेद/1/81/2
  • असि हि वीर सेन्योऽसि भूरि पराददिः. असि दभ्रस्य चिद्वृधो यजमानाय शिक्षसि सुन्वते भूरि ते वसु . 2. आथर्ववेद/20/56/2
  • असि यमो अस्यादित्यो अर्वन्नसि त्रितो गुह्येन व्रतेन. असि सोमेन समया विपृक्त आहुस्ते त्रीणि दिवि बन्धनानि . ऋग्वेद/1/163/3
  • असि यमोऽअस्यादित्योऽअर्वन्नसि त्रितो गुह्येन व्रतेन. असि सोमेन समया vipRRikta.aaahuste त्रीणि दिवि बन्धनानि .14 . Yajurveda/29/14
  • असिक्न्यां यजमानो न होता .15. ऋग्वेद/4/17/15
  • असितं ते प्रलयनमास्थानमसितं तव. असिक्न्यस्योषधे निरितो नाशया पृषत् . 3. आथर्ववेद/1/23/3
  • असितस्य तैमातस्य बभ्रोरपोदकस्य च. सात्रासाहस्याहं मन्योरव ज्यामिव धन्वनो वि मुञ्चामि रथाँ इव . 6. आथर्ववेद/5/13/6
  • असितस्य ते ब्रह्मणा कश्यपस्य गयस्य च. अन्तःकोशमिव जामयो .अपि नह्यामि ते भगम्..4..4. आथर्ववेद/1/14/4
  • अस्कन्नमद्य devebhya.aaajya.n संभ्रियासमङ्घ्रिणा विष्णो मा त्वावक्रमिषं वसुमतीमग्ने ते छायामुपस्थेषं विष्णो sthaanamasiita.aindro viiryya.nmakRRiNoduurdhvo.n.adhvara.aaasthaat .8. Yajurveda/2/8
  • अस्मा एतद्दिव्य1र्चेव मासा मिमिक्ष इन्द्रे न्ययामि सोमः. जनं न धन्वन्नभि सं यदापः सत्रा वावृधुर्हवनानि यज्ञैः .4. ऋग्वेद/6/34/4
  • अस्मा एतन्मह्यांङ्गूषमस्मा इन्द्राय स्तोत्रं मतिभिरवाचि. असद्यथा महति वृत्रतूर्य इन्द्रो विश्वायुरविता वृधश्च .5. ऋग्वेद/6/34/5
  • अस्मा इदु ग्नाश्चिद्देवपत्नीरिन्द्रायार्कमहिहत्य ऊवुः. परि द्यावापृथिवी जभ्र उर्वी नास्य ते महिमानं परि ष्टः . ऋग्वेद/1/61/8
  • अस्मा इदु ग्नाश्चिद्देवपत्नीरिन्द्रायार्कमहिहत्य ऊवुः. परि द्यावापृथिवी जभ्र उर्वी नास्य ते महिमानं परि ष्टः . 8. आथर्ववेद/20/35/8
  • अस्मा इदु प्र भरा तूतुजानो वृत्राय वज्रमीशानः कियेधाः. गोर्न पर्व वि रदा तिरश्चेष्यन्नर्णांस्यपां चरध्यै . ऋग्वेद/1/61/12
  • अस्मा इदु प्र भरा तूतुजानो वृत्राय वज्रमीशानः कियेधाः. गोर्न पर्व वि रदा तिरश्चेष्यन्नर्णांस्यपां चरध्यै . 12. आथर्ववेद/20/35/12
  • अस्मा इदु प्र तवसे तुराय प्रयो न हर्मि स्तोमं माहिनाय. ॠचीषमायाध्रिगव ओहमिन्द्राय ब्रह्माणि राततमा . ऋग्वेद/1/61/1
  • अस्मा इदु प्र तवसे तुराय प्रयो न हर्मि स्तोमं माहिनाय. ऋचीषमायाध्रिगव ओहमिन्द्राय ब्रह्माणि राततमा . 1. आथर्ववेद/20/35/1
  • अस्मा इदु प्रय इव प्र यंसि भराम्याङ्गूषं बाधे सुवृक्ति. इन्द्राय हृदा मनसा मनीषा प्रत्नाय पत्ये धियो मर्जयन्त . 2. आथर्ववेद/20/35/2
  • अस्मा इदु प्रयैव प्र यंसि भराम्याङ्गूषं बाधे सुवृक्ति. इन्द्राय हृदा मनसा मनीषा प्रत्नाय पत्ये धियो मर्जयन्त . ऋग्वेद/1/61/2
  • अस्मा इदु सप्तिमिव श्रवस्येन्द्रायार्कं जुह्वा3 समञ्जे. वीरं दानौकसं वन्दध्यै पुरां गूर्तश्रवसं दर्माणम् . ऋग्वेद/1/61/5
  • अस्मा इदु सप्तिमिव श्रवस्येन्द्रायार्कं जुह्वा समञ्जे. वीरं दानौकसं वन्दध्यै पुरां गूर्तश्रवसं दर्माणम् . 5. आथर्ववेद/20/35/5
  • अस्मा इदु स्तोमं सं हिनोमि रथं न तष्टेव तत्सिनाय. गिरश्च गिर्वाहसे सुवृक्तीन्द्राय विश्वमिन्वं मेधिराय . ऋग्वेद/1/61/4
  • अस्मा इदु स्तोमं सं हिनोमि रथं न तष्टेव तत्सिनाय. गिरश्च गिर्वाहसे सुवृक्तीन्द्राय विश्वमिन्वं मेधिराय . 4. आथर्ववेद/20/35/4
  • अस्मा इदु त्वष्टा तक्षद्वज्रं स्वपस्तमं स्वर्यं1 रणाय. वृत्रस्य चिद्विदद्येन मर्म तुजन्नीशानस्तुजता कियेधाः . ऋग्वेद/1/61/6
  • अस्मा इदु त्वष्टा तक्षद्वज्रं स्वपस्तमं स्वर्यं1 रणाय. वृत्रस्य चिद्विदद्येन मर्म तुजन्नीशानस्तुजता कियेधाः . 6. आथर्ववेद/20/35/6
  • अस्मा इदु त्यदनु दाय्येषामेको यद्वव्ने भूरेरीशानः. प्रैतशं सूर्ये पस्पृधानं सौवश्व्ये सुष्विमावदिन्द्रः . ऋग्वेद/1/61/15
  • अस्मा इदु त्यदनु दाय्येषामेको यद्वव्ने भूरेरीशानः. प्रैतशं सूर्ये पस्पृधानं सौवश्व्ये सुष्विमावदिन्द्रः . 15. आथर्ववेद/20/35/15
  • अस्मा इदु त्यमुपमं स्वर्षां भराम्याङ्गूषमास्येन. मंहिष्ठमच्छोक्तिभिर्मतीनां सुवृक्तिभिः सूरिं वावृधध्यै . ऋग्वेद/1/61/3
  • अस्मा इदु त्यमुपमं स्वर्षां भराम्याङ्गूषमास्ये᳡न. मंहिष्ठमच्छोक्तिभिर्मतीनां सुवृक्तिभिः सूरिं वावृधध्यै . 3. आथर्ववेद/20/35/3
  • अस्मा इत्काव्यं वच उक्थमिन्द्राय शंस्यम्. तस्मा उ ब्रह्मवाहसे गिरो वर्धन्त्यत्रयो गिरः शुम्भन्त्यत्रयः .5. ऋग्वेद/5/39/5
  • अस्मा उ ते महि महे विधेम नमोभिरग्ने समिधोत हव्यैः. वेदी सूनो सहसो गीर्भिरुक्थैरा ते भद्रायां सुमतौ यतेम .10. ऋग्वेद/6/1/10
  • अस्मा उक्थाय पर्वतस्य गर्भो महीनां जनुषे पूर्व्याय. वि पर्वतो जिहीत साधत द्यौराविवासन्तो दसयन्त भूम .3. ऋग्वेद/5/45/3
  • अस्मा उषास आतिरन्त याममिन्द्राय नक्तमूर्म्याः सुवाचः . अस्मा आपो मातरः सप्त तस्थुर्नृभ्यस्तराय सिन्धवः सुपाराः . ऋग्वेद/8/96/1
  • अस्मा ऊ षु प्रभूतये वरुणाय मरुद्भ्योऽर्चा विदुष्टरेभ्यः . यो धीता मानुषाणां पश्वो गा इव रक्षति नभन्तामन्यके समे . ऋग्वेद/8/41/1
  • अस्माँ अवन्तु ते शतमस्मान्त्सहस्रमूतयः. अस्मान्विश्वा अभिष्टयः .10. ऋग्वेद/4/31/10
  • अस्माँ अविड्ढि विश्वहेन्द्र राया परीणसा. अस्मान्विश्वाभिरूतिभिः .12. ऋग्वेद/4/31/12
  • अस्माँ इहा वृणीष्व सख्याय स्वस्तये. महो राये दिवित्मते .11. ऋग्वेद/4/31/11
  • अस्माअस्मा इदन्धसोऽध्वर्या प्र भरा सुतम् . कुवित्समस्य जेन्यस्य शर्धतोऽभिशस्तेरवस्वरत्.1443 Samveda/1443
  • अस्माअस्मा इदन्धसोऽध्वर्यो प्र भरा सुतम्. कुवित्समस्य जेन्यस्य शर्धतोऽभिशस्तेरवस्परत् . ऋग्वेद/6/42/4
  • अस्मादहं तविषादीषमाण इन्द्राद्भिया मरुतो रेजमानः. युष्मभ्यं हव्या निशितान्यासन्तान्यारे चकृमा मृळता नः . ऋग्वेद/1/171/4
  • अस्माकं देवा उभयाय जन्मने शर्म यच्छत द्विपदे चतुष्पदे . अदत्पिबदूर्जयमानमाशितं तदस्मे शं योररपो दधातन . ऋग्वेद/10/37/11
  • अस्माकं धृष्णुया रथो द्युमाँ इन्द्रानपच्युतः. गव्युरश्वयुरीयते .14. ऋग्वेद/4/31/14
  • अस्माकं जोष्यध्वरमस्माकं यज्ञमङ्गिरः. अस्माकं शृणुधी हवम् .7. ऋग्वेद/4/9/7
  • अस्माकं मित्रावरुणावतं रथमादित्यै रुद्रैर्वसुभिः सचाभुवा. प्र यद्वयो न पप्तन्वस्मनस्परि श्रवस्यवो हृषीवन्तो वनर्षदः. ऋग्वेद/2/31/1
  • अस्माकं शिप्रिणीनां सोमपाः सोमपाव्नाम्. सखे वज्रिन्त्सखीनाम्. ऋग्वेद/1/30/11
  • अस्माकं सु रथं पुर इन्द्रः कृणोतु सातये . न यं धूर्वन्ति धूर्तयः . ऋग्वेद/8/45/9
  • अस्माकं त्वा मतीनामा स्तोम इन्द्र यच्छतु. अर्वागा वर्तया हरी .15. ऋग्वेद/4/32/15
  • अस्माकं त्वा सुताँ उप वीतपृष्ठा अभि प्रयः . शतं वहन्तु हरयः . ऋग्वेद/8/6/42
  • अस्माकं व इन्द्रमुश्मसीष्टये सखायं विश्वायुं प्रासहं युजं वाजेषु प्रासहं युजम्. अस्माकं ब्रह्मोतयेऽवा पृत्सुषु कासु चित्. नहि त्वा शत्रुः स्तरते स्तृणोषि यं विश्वं शत्रुं स्तृणोषि यम् . ऋग्वेद/1/129/4
  • अस्माकमायुर्वर्धयन्नभिमातीः सहमानः. सोमः सधस्थमासदत्. ऋग्वेद/3/62/15
  • अस्माकमद्य वामयं स्तोमो वाहिष्ठो अन्तमः . युवाभ्यां भूत्वश्विना . ऋग्वेद/8/5/18
  • अस्माकमद्यान्तमं स्तोमं धिष्व महामह . अस्माकं ते सवना सन्तु शंतमा मदाय द्युक्ष सोमपाः . ऋग्वेद/8/33/15
  • अस्माकमग्ने अध्वरं जुषस्व सहसः सूनो त्रिषधस्थ हव्यम्. वयं देवेषु सुकृतः स्याम शर्मणा नस्त्रिवरूथेन पाहि .8. ऋग्वेद/5/4/8
  • अस्माकमग्ने मघवत्सु धारयाऽनामि क्षत्रमजरं सुवीर्यम्. वयं जयेम शतिनं सहस्रिणं वैश्वानर वाजमग्ने तवोतिभिः .6. ऋग्वेद/6/8/6
  • अस्माकमग्ने मघवत्सु दीदिह्यध श्वसीवान्वृषभो दमूनाः. अवास्या शिशुमतीरदीदेर्वर्मेव युत्सु परिजर्भुराणः . ऋग्वेद/1/140/10
  • अस्माकमत्र पितरस्त आसन्त्सप्त ॠषयो दौर्गहे बध्यमाने. त आयजन्त त्रसदस्युमस्या इन्द्रं न वृत्रतुरमर्धदेवम् .8. ऋग्वेद/4/42/8
  • अस्माकमत्र पितरो मनुष्या अभि प्र सेदुरृतमाशुषाणाः. अश्मव्रजाः सुदुघा वव्रे अन्तरुदुस्रा आजन्नुषसो हुवानाः .13. ऋग्वेद/4/1/13
  • अस्माकमिन्द्र भूतु ते स्तोमो वाहिष्ठो अन्तमः. अस्मान्राये महे हिनु .30. ऋग्वेद/6/45/30
  • अस्माकमिन्द्र दुष्टरं पुरोयावानमाजिषु. सयावानं धनेधने वाजयन्तमवा रथम् .7. ऋग्वेद/5/35/7
  • अस्माकमिन्द्रावरुणा भरेभरे पुरोयोधा भवतं कृष्ट्योजसा . यद्वां हवन्त उभये अध स्पृधि नरस्तोकस्य तनयस्य सातिषु . ऋग्वेद/7/82/9
  • अस्माकमिन्द्रः समृतेषु ध्वजेष्वस्माकं या इषवस्ता जयन्तु . अस्माकं वीरा उत्तरे भवन्त्वस्मां उ देवा अवता हवेषु.1859 Samveda/1859
  • अस्माकमिन्द्रः समृतेषु ध्वजेष्वस्माकं या इषवस्ता जयन्तु . अस्माकं वीरा उत्तरे भवन्त्वस्माँ उ देवा अवता हवेषु . ऋग्वेद/10/103/11
  • अस्माकमिन्द्रः समृतेषु ध्वजेष्वस्माकं या इषवस्ता जयन्तु. अस्माकं वीरा उत्तरे भवन्त्वस्मान्देवासोऽवता हवेषु .11. आथर्ववेद/19/13/11
  • अस्माकमिन्द्रः समृतेषु ध्वजेष्वस्माकं याऽइषवस्ता जयन्तु. अस्माकं वीराऽउत्तरे भवन्त्वस्माँ2.औ देवाऽअवता हवेषु .43 . Yajurveda/17/43
  • अस्माकमिन्द्रेहि नो रथमवा पुरंध्या. वयं शविष्ठ वार्यं दिवि श्रवो दधीमहि दिवि स्तोमं मनामहे .8. ऋग्वेद/5/35/8
  • अस्माकमित्सु शृणुहि त्वमिन्द्रास्मभ्यं चित्राँ उप माहि वाजान्. अस्मभ्यं विश्वा इषणः पुरन्धीरस्माकं सु मघवन्बोधि गोदाः .10. ऋग्वेद/4/22/10
  • अस्माकमुत्तमं कृधि श्रवो देवेषु सूर्य. वर्षिष्ठं द्यामिवोपरि .15. ऋग्वेद/4/31/15
  • अस्माकमूर्जा रथं पूषा अविष्टु माहिनः . भुवद्वाजानां वृध इमं नः शृणवद्धवम् . ऋग्वेद/10/26/9
  • अस्माकेभिः सत्वभिः शूर शूरैर्वीर्या कृधि यानि ते कर्त्वानि. ज्योगभूवन्ननुधूपितासो हत्वी तेषामा भरा नो वसूनि. ऋग्वेद/2/30/10
  • अस्मान्त्समर्ये पवमान चोदय दक्षो देवानामसि हि प्रियो मदः . जहि शत्रूँरभ्या भन्दनायतः पिबेन्द्र सोममव नो मृधो जहि . ऋग्वेद/9/85/2
  • अस्मान्त्सु तत्र चोदयेन्द्र राये रभस्वतः. तुविद्युम्न यशस्वतः . 12. आथर्ववेद/20/71/12
  • अस्मान्त्सु तत्र चोदयेन्द्र राये रभस्वतः. तुविद्युम्न यशस्वतः. ऋग्वेद/1/9/6
  • अस्मात्त्वमधि jaato.n.asi त्वदयं जायतां पुनः. असौ स्वर्गाय लोकाय स्वाहा .22 . Yajurveda/35/22
  • अस्मभ्यं रोदसी रयिं मध्वो वाजस्य सातये . श्रवो वसूनि सञ्जितम्.1136 Samveda/1136
  • अस्मभ्यं गातुवित्तमो देवेभ्यो मधुमत्तमः . सहस्रं याहि पथिभिः कनिक्रदत् . ऋग्वेद/9/106/6
  • अस्मभ्यं रोदसी रयिं मध्वो वाजस्य सातये . श्रवो वसूनि सं जितम् . ऋग्वेद/9/7/9
  • अस्मभ्यं सु त्वमिन्द्र तां शिक्ष या दोहते प्रति वरं जरित्रे . अच्छिद्रोध्नी पीपयद्यथा नः सहस्रधारा पयसा मही गौः . ऋग्वेद/10/133/7
  • अस्मभ्यं सु वृषण्वसू यातं वर्तिर्नृपाय्यम् . विषुद्रुहेव यज्ञमूहथुर्गिरा . ऋग्वेद/8/26/15
  • अस्मभ्यं ताँ अपा वृधि व्रजाँ अस्तेव गोमतः. नवाभिरिन्द्रोतिभिः .13. ऋग्वेद/4/31/13
  • अस्मभ्यं तद्दिवो अद्भ्यः पृथिव्यास्त्वया दत्तं काम्यं राध आ गात्. शं यत्स्तोतृभ्य आपये भवात्युरुशंसाय सवितर्जरित्रे. ऋग्वेद/2/38/11
  • अस्मभ्यं तद्वसो दानाय राधः समर्थयस्व बहु ते वसव्यम्. इन्द्र यच्चित्रं श्रवस्या अनु द्यून्बृहद्वदेम विदथे सुवीराः. ऋग्वेद/2/13/13
  • अस्मभ्यं तद्वसो दानाय राधः समर्थयस्व बहु ते वसव्यम्. इन्द्र यच्चित्रं श्रवस्या अनु द्यून्बृहद्वदेम विदथे सुवीराः. ऋग्वेद/2/14/12
  • अस्मभ्यं त्वा वसुविदमभि वाणीरनूषत . गोभिष्टे वर्णमभि वासयामसि . ऋग्वेद/9/104/4
  • अस्मभ्यं त्वा वसुविदमभि वाणीरनूषत . गोभिष्टे वर्णमभि वासयामसि.575 Samveda/575
  • अस्मभ्यं वाजिनीवसू मघवद्भ्यश्च सप्रथः . छर्दिर्यन्तमदाभ्यम् . ऋग्वेद/8/5/12
  • अस्मभ्यमिन्दविन्द्रयुर्मध्वः पवस्व धारया . पर्जन्यो वृष्टिमाँ इव . ऋग्वेद/9/2/9
  • अस्मभ्यमिन्दविन्द्रियं मधोः पवस्व धारया . पर्जन्यो वृष्टिमां इव.1046 Samveda/1046
  • अस्मै बहूनामवमाय सख्ये यज्ञैर्विधेम नमसा हविर्भिः. सं सानु मार्ज्मि दिधिषामि बिल्मैर्दधाम्यन्नैः परि वन्द ॠग्भिः. ऋग्वेद/2/35/12
  • अस्मै भीमाय नमसा समध्वर उषो न शुभ्र आ भरा पनीयसे. यस्य धाम श्रवसे नामेन्द्रियं ज्योतिरकारि हरितो नायसे . ऋग्वेद/1/57/3
  • अस्मै भीमाय नमसा समध्वर उषो न शुभ्र आ भरा पनीयसे. यस्य धाम श्रवसे नामेन्द्रियं ज्योतिरकारि हरितो नायसे . 3. आथर्ववेद/20/15/3
  • अस्मै द्यावापृथिवी भूरि वामं दुहाथां घर्मदुघे इव धेनू. अयं राजा प्रिय इन्द्रस्य भूयात्प्रियो गवामोषधीनां पशूनाम् . 4. आथर्ववेद/4/22/4
  • अस्मै ग्रामाय प्रदिशश्चतस्र ऊर्जं सुभूतं स्वस्ति सविता नः कृणोतु. अशत्र्विन्द्रो अभयं नः कृणोत्वन्यत्र राज्ञामभि यातु मन्युः . 2. आथर्ववेद/6/40/2
  • अस्मै क्षत्राणि धारयन्तमग्ने युनज्मि त्वा ब्रह्मणा दैव्येन. दीदिह्य1स्मभ्यं द्रविणेह भद्रं प्रेमं वोचो हविर्दां देवतासु .2. आथर्ववेद/7/78/2
  • अस्मै क्षत्रमग्नीषोमावस्मै धारयतं रयिम्. इमं राष्ट्रस्याभीवर्गे कृणुतं युज उत्तरम् . 2. आथर्ववेद/6/54/2
  • अस्मै मणिं वर्म बध्नन्तु देवा इन्द्रो विष्णुः सविता रुद्रो अग्निः. प्रजापतिः परमेष्ठी विराड्वैश्वानर ऋषयश्च सर्वे . 10. आथर्ववेद/8/5/10
  • अस्मै मृत्यो अधि ब्रूहीमं दयस्वोदितो.अयमेतु. अरिष्टः सर्वाङ्गः सुश्रुज्जरसा शतहायन आत्मना भुजमश्नुताम् . 8. आथर्ववेद/8/2/8
  • अस्मै ते प्रतिहर्यते जातवेदो विचर्षणे . अग्ने जनामि सुष्टुतिम् . ऋग्वेद/8/43/2
  • अस्मै तिस्रो अव्यथ्याय नारीर्देवाय देवीर्दिधिषन्त्यन्नम्. कृताइवोप हि प्रसर्स्रे अप्सु स पीयूषं धयति पूर्वसूनाम्. ऋग्वेद/2/35/5
  • अस्मै वयं यद्वावान तद्विविष्म इन्द्राय यो नः प्रदिवो अपस्कः. सुते सोमे स्तुमसि शंसदुक्थेन्द्राय ब्रह्म वर्धनं यथासत् .5. ऋग्वेद/6/23/5
  • अस्मे आ वहतं रयिं शतवन्तं सहस्रिणम् . पुरुक्षुं विश्वधायसम् . ऋग्वेद/8/5/15
  • अस्मे धेहि द्युमद्यशो मघवद्भ्यश्च मह्यं च . सनिं मेधामुत श्रवः . ऋग्वेद/9/32/6
  • अस्मे धेहि द्युमतीं वाचमासन्बृहस्पते अनमीवामिषिराम् . यया वृष्टिं शंतनवे वनाव दिवो द्रप्सो मधुमाँ आ विवेश . ऋग्वेद/10/98/3
  • अस्मे धेहि श्रवो बृहद्द्युम्नं सहस्रसातमम्. इन्द्र ता रथिनीरिषः . 14. आथर्ववेद/20/71/14
  • अस्मे धेहि श्रवो बृहद्द्युम्नं सहस्रसातमम्. इन्द्र ता रथिनीरिषः. ऋग्वेद/1/9/8
  • अस्मे इन्द्र सचा सुते नि षदा पीतये मधु . कृधी जरित्रे मघवन्नवो महदस्मे इन्द्र सचा सुते . ऋग्वेद/8/97/8
  • अस्मे इन्द्राबृहस्पती रयिं धत्तं शतग्विनम्. अश्वावन्तं सहस्रिणम् .4. ऋग्वेद/4/49/4
  • अस्मे इन्द्रावरुणा विश्ववारं रयिं धत्तं वसुमन्तं पुरुक्षुम् . प्र य आदित्यो अनृता मिनात्यमिता शूरो दयते वसूनि . ऋग्वेद/7/84/4
  • अस्मे इन्द्रो वरुणो मित्रो अर्यमा द्युम्नं यच्छन्तु महि शर्म सप्रथः . अवध्रं ज्योतिरदितेॠतावृधो देवस्य श्लोकं सवितुर्मनामहे . ऋग्वेद/7/82/10
  • अस्मे इन्द्रो वरुणो मित्रो अर्यमा द्युम्नं यच्छन्तु महि शर्म सप्रथः . अवध्रं ज्योतिरदितेॠतावृधो देवस्य श्लोकं सवितुर्मनामहे . ऋग्वेद/7/83/10
  • अस्मे प्र यन्धि मघवन्नृजीषिन्निन्द्र रायो विश्ववारस्य भूरेः. अस्मे शतं शरदो जीवसे धा अस्मे वीराञ्छश्वत इन्द्र शिप्रिन्. ऋग्वेद/3/36/10
  • अस्मे रायो दिवेदिवे सं चरन्तु पुरुस्पृहः. अस्मे वाजास ईरताम् .7. ऋग्वेद/4/8/7
  • अस्मे रयिं न स्वर्थं दमूनसं भगं दक्षं न पपृचासि धर्णसिम्. रश्मीँरिव यो यमति जन्मनी उभे देवानां शंसमृत आ च सुक्रतुः . ऋग्वेद/1/141/11
  • अस्मे रुद्रा मेहना पर्वतासो वृत्रहत्ये भरहूतौ सजोषाः . यः शंसते स्तुवते धायि पज्र इन्द्रज्येष्ठा अस्माँ अवन्तु देवाः . ऋग्वेद/8/63/12
  • अस्मे रुद्रा मेहना पर्वतासो वृत्रहत्ये भरहूतौ सजोषाः. यः शंसते स्तुवते धायि pajra.aindrajyeShThaa.aasmaa.N2.आवन्तु देवाः .50 . Yajurveda/33/50
  • अस्मे सा वां माध्वी रातिरस्तु स्तोमं हिनोतं मान्यस्य कारोः. अनु यद्वां श्रवस्या सुदानू सुवीर्याय चर्षणयो मदन्ति . ऋग्वेद/1/184/4
  • अस्मे श्रेष्ठेभिर्भानुभिर्वि भाह्युषो देवि प्रतिरन्ती न आयुः . इषं च नो दधती विश्ववारे गोमदश्वावद्रथवच्च राधः . ऋग्वेद/7/77/5
  • अस्मे सोम श्रियमधि नि धेहि शतस्य नृणाम् . महि श्रवस्तुविनृम्णम् . ऋग्वेद/1/43/7
  • अस्मे ता त इन्द्र सन्तु सत्याहिंसन्तीरुपस्पृशः . विद्याम यासां भुजो धेनूनां न वज्रिवः . ऋग्वेद/10/22/13
  • अस्मे तदिन्द्रावरुणा वसु ष्यादस्मे रयिर्मरुतः सर्ववीरः. अस्मान्वरूत्रीः शरणैरवन्त्वस्मान्होत्रा भारती दक्षिणाभिः. ऋग्वेद/3/62/3
  • अस्मे ऊ षु वृषणा मादयेथामुत्पणीँर्हतमूर्म्या मदन्ता. श्रुतं मे अच्छोक्तिभिर्मतीनामेष्टा नरा निचेतारा च कर्णैः . ऋग्वेद/1/184/2
  • अस्मे वर्षिष्ठा कृणुहि ज्येष्ठा नृम्णानि सत्रा सहुरे सहांसि. अस्मभ्यं वृत्रा सुहनानि रन्धि जहि वधर्वनुषो मर्त्यस्य .9. ऋग्वेद/4/22/9
  • asme vasuuni dhaaraya soma divyaani paarthivaa . indo vishvaani vaaryaa . Rigveda/9/63/30
  • अस्मे वत्सं परि षन्तं न विन्दन्निच्छन्तो विश्वे अमृता अमूराः. श्रमयुवः पदव्यो धियंधास्तस्थुः पदे परमे चार्वग्नेः . ऋग्वेद/1/72/2
  • अस्मे वीरो मरुतः शुष्म्यस्तु जनानां यो असुरो विधर्ता. अपो येन सुक्षितये तरेमाध स्वमोको अभि वः स्याम .24. ऋग्वेद/7/56/24
  • अस्मे वोऽअस्त्विन्द्रियमस्मे नृम्णमुत क्रतुरस्मे वर्चांसि सन्तु वः. नमो मात्रे पृथिव्यै नमो मात्रे पृथिव्याऽइयं ते राड्यन्तासि यमनो dhruvo.n.asi धरुणः. कृष्यै त्वा क्षेमाय त्वा रय्यै त्वा पोषाय त्वा .22. Yajurveda/9/22
  • अस्मिन् mahatya.nrNave.n.antarikShe भवाऽअधि. तेषां सहस्रयोजनेऽव धन्वानि तन्मसि .55 . Yajurveda/16/55
  • अस्मिन्मणावेकशतं वीर्या᳡णि सहस्रं प्राणा अस्मिन्नस्तृते. व्याघ्रः शत्रूनभि तिष्ठ सर्वान्यस्त्वा पृतन्यादधरः सो अस्त्वस्तृतस्त्वाभि रक्षतु . 5. आथर्ववेद/19/46/5
  • अस्मिन्न इन्द्र पृत्सुतौ यशस्वति शिमीवति क्रन्दसि प्राव सातये . यत्र गोषाता धृषितेषु खादिषु विष्वक्पतन्ति दिद्यवो नृषाह्ये . ऋग्वेद/10/38/1
  • अस्मिन्निन्द्रो नि दधातु नृम्णमिमं देवासो अभिसंविशध्वम्. दीर्घायुत्वाय शतशारदायायुष्माञ्जरदष्टिर्यथासत् . 21. आथर्ववेद/8/5/21
  • अस्मिन्पदे परमे तस्थिवांसमध्वस्मभिर्विश्वहा दीदिवांसम्. आपो नप्त्रे घृतमन्नं वहन्तीः स्वयमत्कैः परि दीयन्ति यह्वीः. ऋग्वेद/2/35/14
  • अस्मिन्त्समुद्रे अध्युत्तरस्मिन्नापो देवेभिर्निवृता अतिष्ठन् . ता अद्रवन्नार्ष्टिषेणेन सृष्टा देवापिना प्रेषिता मृक्षिणीषु . ऋग्वेद/10/98/6
  • अस्मिन्त्स्वे3तच्छकपूत एनो हिते मित्रे निगतान्हन्ति वीरान् . अवोर्वा यद्धात्तनूष्ववः प्रियासु यज्ञियास्वर्वा . ऋग्वेद/10/132/5
  • अस्मिन्वसु वसवो धारयन्त्विन्द्रः पूषा वरुणो मित्रो अग्निः. इममादित्या उत विश्वे च देवा उत्तरस्मिञ्ज्योतिषि धारयन्तु . 1. आथर्ववेद/1/9/1
  • अस्मिन्वयं संकसुके अग्नौ रिप्राणि मृज्महे. अभूम यज्ञियाः शुद्धाः प्र ण आयूंषि तारिषत् . 13. आथर्ववेद/12/2/13
  • अस्मिन्यज्ञे अदाभ्या जरितारं शुभस्पती. अवस्युमश्विना युवं गृणन्तमुप भूषथो माध्वी मम श्रुतं हवम् .8. ऋग्वेद/5/75/8
  • अस्रामस्त्वा हविषा यजाम्यश्लोणस्त्वा घृतेन जुहोमि. य आशानामाशापालस्तुरीयो देवः स नः सुभूतमेह वक्षत् . 3. आथर्ववेद/1/31/3
  • असृग्रं देववीतये वाजयन्तो रथा इव.1812 Samveda/1812
  • असृग्रमिन्दवः पथा धर्मन्नृतस्य सुश्रियः . विदाना अस्य योजना.1128 Samveda/1128
  • असृग्रमिन्दवः पथा धर्मन्नृतस्य सुश्रियः . विदाना अस्य योजनम् . ऋग्वेद/9/7/1
  • असृग्रमिन्द्र ते गिरः प्रति त्वामुदहासत . सजोषा वृषभं पतिम्.205 Samveda/205
  • असृग्रमिन्द्र ते गिरः प्रति त्वामुदहासत. अजोषा वृषभं पतिम् . 10. आथर्ववेद/20/71/10
  • असृग्रमिन्द्र ते गिरः प्रति त्वामुदहासत. अजोषा वृषभं पतिम्. ऋग्वेद/1/9/4
  • असृग्रन्देववीतये वाजयन्तो रथा इव . ऋग्वेद/9/67/17
  • असृग्रन्देववीतयेऽत्यासः कृत्व्या इव . क्षरन्तः पर्वतावृधः . ऋग्वेद/9/46/1
  • असृक्षत प्र वाजिनो गव्या सोमासो अश्वया . शुक्रासो वीरयाशवः . ऋग्वेद/9/64/4
  • असृक्षत प्र वाजिनो गव्या सोमासो अश्वया . शुक्रासो वीरयाशवः.1034 Samveda/1034
  • असृक्षत प्र वाजिनो गव्या सोमासो अश्वया . शुक्रासो वीरयाशवः.482 Samveda/482
  • अस्तंयते नमोऽस्तमेष्यते नमोऽस्तमिताय नमः. विराजे नमः स्वराजे नमः सम्राजेनमः .23. आथर्ववेद/17/1/23
  • अस्तावि मन्म पूर्व्यं ब्रह्मेन्द्राय वोचत . पूर्वीॠतस्य बृहतीरनूषत स्तोतुर्मेधा असृक्षत . ऋग्वेद/8/52/9
  • अस्तावि मन्म पूर्व्यं ब्रह्मेन्द्राय वोचत . पूर्वीरृतस्य बृहतीरनूषत स्तोतुर्मेधा असृक्षत.1677 Samveda/1677
  • अस्तावि मन्म पूर्व्यं ब्रह्मेन्द्राय वोचत. पूर्वीरृतस्य बृहतीरनूषत स्तोतुर्मेधा असृक्षत . 1. आथर्ववेद/20/119/1
  • अस्ताव्यग्निः शिमीवद्भिरर्कैः साम्राज्याय प्रतरं दधानः. अमी च ये मघवानो वयं च मिहं न सूरो अति निष्टतन्युः . ऋग्वेद/1/141/13
  • अस्ताव्यग्निर्नरां सुशेवो वैश्वानर ॠषिभिः सोमगोपाः . अद्वेषे द्यावापृथिवी हुवेम देवा धत्त रयिमस्मे सुवीरम् . ऋग्वेद/10/45/12
  • अस्ताव्यग्निर्नरां सुशेवो vaishvaanara.aRRiShibhiH सोमगोपाः. अद्वेषे द्यावापृथिवी हुवेम देवा धत्त रयिमस्मे सुवीरम् .29 . Yajurveda/12/29
  • अस्तभ्नाद्द्यामसुरो विश्ववेदा अमिमीत वरिमाणं पृथिव्याः . आसीदद्विश्वा भुवनानि सम्राड्विश्वेत्तानि वरुणस्य व्रतानि . ऋग्वेद/8/42/1
  • अस्तेव सु प्रतरं लायमस्यन्भूषन्निव प्र भरा स्तोममस्मै . वाचा विप्रास्तरत वाचमर्यो नि रामय जरितः सोम इन्द्रम् . ऋग्वेद/10/42/1
  • अस्तेव सु प्रतरं लायमस्यन्भूषन्निव प्र भरा स्तोममस्मै. वाचा विप्रास्तरत वाचमर्यो नि रामय जरितः सोम इन्द्रम् . 1. आथर्ववेद/20/89/1
  • अस्थाद् द्यौरस्थात्पृथिव्यस्थाद्विश्वमिदं जगत्. आस्थाने पर्वता अस्थु स्थाम्न्यश्वाँ अतिष्ठिपम् . 1. आथर्ववेद/6/77/1
  • अस्थाद्द्यौरस्थात्पृथिव्यस्थाद्विश्वमिदं जगत्. अस्थुर्वृक्षा ऊर्ध्वस्वप्नास्तिष्ठाद्रोगो अयं तव . 1. आथर्ववेद/6/44/1
  • अस्थि कृत्वा समिधं तदष्टापो असादयन्. रेतः कृत्वाज्यं देवाः पुरुषमाविशन् . 29. आथर्ववेद/11/8/29
  • अस्थिभ्यस्ते मज्जभ्यः स्नावभ्यो धमनिभ्यः. यक्ष्मं पाणिभ्यामङ्गुलिभ्यो नखेभ्यो वि वृहामि ते . 22. आथर्ववेद/20/96/22
  • अस्थिभ्यस्ते मज्जभ्यः स्नावभ्यो धमनिभ्यः. यक्ष्मम्पाणिभ्यामङ्गुलिभ्यो नखेभ्यो वि वृहामि ते . 6. आथर्ववेद/2/33/6
  • अस्थीन्यस्य पीडय मज्जानमस्य निर्जहि . 70. आथर्ववेद/12/5/70
  • अस्थिजस्य किलासस्य तनूजस्य च यत्त्वचि. दूष्या कृतस्य ब्रह्मणा लक्ष्म श्वेतमनीनशम् .4. आथर्ववेद/1/23/4
  • अस्थिस्रंसं परुस्रंसमास्थितं हृदयामयम्. बलासं सर्वं नाशयाङ्गेष्ठा यश्च पर्वसु . 1. आथर्ववेद/6/14/1
  • अस्थुरु चित्रा उषसः पुरस्तान्मिताइव स्वरवोऽध्वरेषु. व्यू व्रजस्य तमसो द्वारोच्छन्तीरव्रञ्छुचयः पावकाः .2. ऋग्वेद/4/51/2
  • अस्ति देवा अंहोरुर्वस्ति रत्नमनागसः . आदित्या अद्भुतैनसः . ऋग्वेद/8/67/7
  • अस्ति हि ष्मा मदाय वः स्मसि ष्मा वयमेषाम् . विश्वं चिदायुर्जीवसे . ऋग्वेद/1/37/15
  • अस्ति हि वामिह स्तोता स्मसि वां संदृशि श्रिये. नू श्रुतं म आ गतमवोभिर्वाजिनीवसू .6. ऋग्वेद/5/74/6
  • अस्ति हि वः सजात्यं रिशादसो देवासो अस्त्याप्यम् . प्र णः पूर्वस्मै सुविताय वोचत मक्षू सुम्नाय नव्यसे . ऋग्वेद/8/27/10
  • अस्ति सोमो अयं सुतः पिबन्त्यस्य मरुतः . उत स्वराजो अश्विना.174 Samveda/174
  • अस्ति सोमो अयं सुतः पिबन्त्यस्य मरुतः . उत स्वराजो अश्विना.1785 Samveda/1785
  • अस्ति सोमो अयं सुतः पिबन्त्यस्य मरुतः . उत स्वराजो अश्विना . ऋग्वेद/8/94/4
  • अस्तीदमधिमन्थनमस्ति प्रजननं कृतम्. एतां विश्पत्नीमा भराग्निं मन्थाम पूर्वथा. ऋग्वेद/3/29/1
  • अस्तोढ्वं स्तोम्या ब्रह्मणा मेऽवीवृधध्वमुशतीरुषासः. युष्माकं देवीरवसा सनेम सहस्रिणं च शतिनं च वाजम् . ऋग्वेद/1/124/13
  • अस्त्रा नीलशिखण्डेन सहस्राक्षेण वाजिना. रुद्रेणार्धकघातिना तेन मा समरामहि . 7. आथर्ववेद/11/2/7
  • अस्तु श्रौषट् पुरो अग्निं धिया दध आ नु तच्छर्धो दिव्यं वृणीमह इन्द्रवायू वृणीमहे. यद्ध क्राणा विवस्वति नाभा संदायि नव्यसी. अध प्र सू न उप यन्तु धीतयो देवाँ अच्छा न धीतयः . ऋग्वेद/1/139/1
  • अस्तु श्रौषट्पुरो अग्निं धिया दध आ नु त्यच्छर्धा दिव्यं वृणीमह इन्द्रवायू वृणीमहे . यद्ध क्राणा विवस्वते नाभा सन्दाय नव्यसे . अध प्र नूनमुप यन्ति धीतयो देवां अच्छा न धीतयः.461 Samveda/461
  • असुनीते मनो अस्मासु धारय जीवातवे सु प्र तिरा न आयुः . रारन्धि नः सूर्यस्य संदृशि घृतेन त्वं तन्वं वर्धयस्व . ऋग्वेद/10/59/5
  • असुनीते पुनरस्मासु चक्षुः पुनः प्राणमिह नो धेहि भोगम् . ज्योक्पश्येम सूर्यमुच्चरन्तमनुमते मृळया नः स्वस्ति . ऋग्वेद/10/59/6
  • असुन्वामिन्द्र संसदं विषूचीं व्यनाशयः . सोमपा उत्तरो भवन् . ऋग्वेद/8/14/15
  • असुन्वामिन्द्र संसदं विषूचीं व्य᳡नाशयः. सोमपा उत्तरो भवन् .5. आथर्ववेद/20/29/5
  • असुन्वन्तं समं जहि दूणाशं यो न ते मयः. अस्मभ्यमस्य वेदनं दद्धि सूरिश्चिदोहते . ऋग्वेद/1/176/4
  • असुन्वन्तमयजमानमिच्छ स्तेनस्येत्यामन्विहि तस्करस्य. अन्यमस्मदिच्छ सा ta.aityaa नमो देवि निरृते तुभ्यमस्तु .62 . Yajurveda/12/62
  • असुराणां दुहितासि सा देवानामसि स्वसा. दिवस्पृथिव्याः संभूता सा चकर्थारसं विषम् .3. आथर्ववेद/6/100/3
  • असुरास्त्वा न्य᳡खनन्देवास्त्वोदवपन्पुनः. वातीकृतस्य भेषजीमथो क्षिप्तस्य भेषजीम् . 3. आथर्ववेद/6/109/3
  • असुर्य्या नाम लोकाऽअन्धेन तमसावृताः. ताँस्ते प्रेत्यापि गच्छन्ति ये के चात्महनो जनाः .3 . Yajurveda/40/3
  • असूत पृश्निर्महते रणाय त्वेषमयासां मरुतामनीकम्. ते सप्सरासोऽजनयन्ताभ्वमादित्स्वधामिषिरां पर्यपश्यन् . ऋग्वेद/1/168/9
  • असूत पूर्वो वृषभो ज्यायानिमा अस्य शुरुधः सन्ति पूर्वीः. दिवो नपाता विदथस्य धीभिः क्षत्रं राजाना प्रदिवो दधाथे. ऋग्वेद/3/38/5
  • असूतिका रामायण्य᳡पचित्प्र पतिष्यति. ग्लौरितः प्र पतिष्यति स गलुन्तो नशिष्यति . 3. आथर्ववेद/6/83/3
  • अस्वापयद्दभीतये सहस्रा त्रिंशतं हथैः. दासानामिन्द्रो मायया .21. ऋग्वेद/4/30/21
  • अस्वगता परिह्णुता . 40. आथर्ववेद/12/5/40
  • अस्वप्नजस्तरणयः सुशेवा अतन्द्रासोऽवृका अश्रमिष्ठाः. ते पायवः सध्र्यञ्चो निषद्याग्ने तव नः पान्त्वमूर .12. ऋग्वेद/4/4/12
  • अस्य देवाः प्रदिशि ज्योतिरस्तु सूर्यो अग्निरुत वा हिरण्यम्. सपत्ना अस्मदधरे भवन्तूत्तमं नाकमधि रोहयेमम् . 2. आथर्ववेद/1/9/2
  • अस्य देवस्य मीळ्हुषो वया विष्णोरेषस्य प्रभृथे हविर्भिः. विदे हि रुद्रो रुद्रियं महित्वं यासिष्टं वर्तिरश्विनाविरावत् .5. ऋग्वेद/7/40/5
  • अस्य देवस्य संसद्यनीके यं मर्तासः श्येतं जगृभ्रे. नि यो गृभं पौरुषेयीमुवोच दुरोकमग्निरायवे शुशोच .3. ऋग्वेद/7/4/3
  • अस्य घा वीर ईवतोऽग्नेरीशीत मर्त्यः. तिग्मजम्भस्य मीळ्हुषः .5. ऋग्वेद/4/15/5
  • अस्य हि स्वयशस्तर आसा विधर्मन्मन्यसे. तं नाकं चित्रशोचिषं मन्द्रं परो मनीषया .2. ऋग्वेद/5/17/2
  • अस्य हि स्वयशस्तरं सवितुः कच्चन प्रियम्. न मिनन्ति स्वराज्यम् .2. ऋग्वेद/5/82/2
  • अस्य क्रत्वा विचेतसो दस्मस्य वसु रथ आ. अधा विश्वासु हव्योऽग्निर्विक्षु प्र शस्यते .4. ऋग्वेद/5/17/4
  • अस्य मदे पुरु वर्पांसि विद्वानिन्द्रो वृत्राण्यप्रती जघान. तमु प्र होषि मधुमन्तमस्मै सोमं वीराय शिप्रिणे पिबध्यै .14. ऋग्वेद/6/44/14
  • अस्य मदे स्वर्यं दा ॠतायापीवृतमुस्रियाणामनीकम्. यद्ध प्रसर्गे त्रिककुम्निवर्तदप द्रुहो मानुषस्य दुरो वः . ऋग्वेद/1/121/4
  • अस्य मन्दानो मध्वो वज्रहस्तोऽहिमिन्द्रो अर्णोवृतं वि वृश्चत्. प्र यद्वयो न स्वसराण्यच्छा प्रयांसि च नदीनां चक्रमन्त. ऋग्वेद/2/19/2
  • अस्य मे द्यावापृथिवी ॠतायतो भूतमवित्री वचसः सिषासतः. ययोरायुः प्रतरं ते इदं पुर उपस्तुते वसूयुर्वां महो दधे. ऋग्वेद/2/32/1
  • अस्य पिब क्षुमतः प्रस्थितस्येन्द्र सोमस्य वरमा सुतस्य . स्वस्तिदा मनसा मादयस्वार्वाचीनो रेवते सौभगाय . ऋग्वेद/10/116/2
  • अस्य पिब यस्य जज्ञान इन्द्र मदाय क्रत्वे अपिबो विरप्शिन्. तमु ते गावो नर आपो अद्रिरिन्दुं समह्यन्पीतये समस्मै .2. ऋग्वेद/6/40/2
  • अस्य पिबतमश्विना युवं मदस्य चारुणः . मध्वो रातस्य धिष्ण्या . ऋग्वेद/8/5/14
  • अस्य पीत्वा मदानां देवो देवस्यौजसा . विश्वाभि भुवना भुवत् . ऋग्वेद/8/92/6
  • अस्य पीत्वा मदानामिन्द्रो वृत्राण्यप्रति . जघान जघनच्च नु . ऋग्वेद/9/23/7
  • अस्य पीत्वा शतक्रतो घनो वृत्राणामभवः. प्रावो वाजेषु वाजिनम् . 8. आथर्ववेद/20/68/8
  • अस्य पीत्वा शतक्रतो घनो वृत्राणामभवः. प्रावो वाजेषु वाजिनम्. ऋग्वेद/1/4/8
  • अस्य प्र जातवेदसो विप्रवीरस्य मीळ्हुषः . महीमियर्मि सुष्टुतिम् . ऋग्वेद/10/188/2
  • अस्य प्रजावती गृहेऽसश्चन्ती दिवेदिवे . इळा धेनुमती दुहे . ऋग्वेद/8/31/4
  • अस्य प्रत्नामनु द्युतं शुक्रं दुदुह्रे अह्रयः . पय सहस्रसामृषिम्.755 Samveda/755
  • अस्य प्रत्नामनु द्युतं शुक्रं दुदुह्रे अह्रयः . पयः सहस्रसामृषिम् . ऋग्वेद/9/54/1
  • अस्य प्रत्नामनु द्युतं शुक्रं दुदुह्रेऽअह्रयः. पयः सहस्रसामृषिम् .16. Yajurveda/3/16
  • अस्य प्रेषा हेमना पूयमानो देवो देवेभिः समपृक्त रसम् . सुतः पवित्रं पर्येति रेभन्मितेव सद्म पशुमान्ति होता . ऋग्वेद/9/97/1
  • अस्य प्रेषा हेमना पूयमानो देवो देवेभिः समपृक्त रसम् . सुतः पवित्रं पर्येति रेभन्मितेव सद्म पशुमन्ति होता.1399 Samveda/1399
  • अस्य प्रेषा हेमना पूयमानो देवो देवेभिः समपृक्त रसम् . सुतः पवित्रं पर्येति रेभन्मितेव सद्म पशुमन्ति होता.526 Samveda/526
  • अस्य रण्वा स्वस्येव पुष्टिः संदृष्टिरस्य हियानस्य दक्षोः. वि यो भरिभ्रदोषधीषु जिह्वामत्यो न रथ्यो दोधवीति वारान्. ऋग्वेद/2/4/4
  • अस्य शासुरुभयासः सचन्ते हविष्मन्त उशिजो ये च मर्ताः. दिवश्चित्पूर्वो न्यसादि होतापृच्छ्यो विश्पतिर्विक्षु वेधाः . ऋग्वेद/1/60/2
  • अस्य श्लोको दिवीयते पृथिव्यामत्यो न यंसद्यक्षभृद्विचेताः. मृगाणां न हेतयो यन्ति चेमा बृहस्पतेरहिमायाँ अभि द्यून् . ऋग्वेद/1/190/4
  • अस्य श्रवो नद्यः सप्त बिभ्रति द्यावाक्षामा पृथिवी दर्शतं वपुः. अस्मे सूर्याचन्द्रमसाभिचक्षे श्रद्धे कमिन्द्र चरतो वितर्तुरम् . ऋग्वेद/1/102/2
  • अस्य श्रेष्ठा सुभगस्य संदृग्देवस्य चित्रतमा मर्त्येषु. शुचि घृतं न तप्तमघ्न्यायाः स्पार्हा देवस्य मंहनेव धेनोः .6. ऋग्वेद/4/1/6
  • अस्य श्रिये समिधानस्य वृष्णो वसोरनीकं दम आ रुरोच. रुशद्वसानः सुदृशीकरूपः क्षितिर्न राया पुरुवारो अद्यौत् .15. ऋग्वेद/4/5/15
  • अस्य श्रोषन्त्वा भुवो विश्वा यश्चर्षणीरभि. सूरं चित्सस्रुषीरिषः . ऋग्वेद/1/86/5
  • अस्य शुष्मासो ददृशानपवेर्जेहमानस्य स्वनयन्नियुद्भिः . प्रत्नेभिर्यो रुशद्भिर्देवतमो वि रेभद्भिररतिर्भाति विभ्वा . ऋग्वेद/10/3/6
  • अस्य स्तोमे मघोनः सख्ये वृद्धशोचिषः. विश्वा यस्मिन्तुविष्वणि समर्ये शुष्ममादधुः .3. ऋग्वेद/5/16/3
  • अस्य स्तोमेभिरौशिज ॠजिश्वा व्रजं दरयद्वृषभेण पिप्रोः . सुत्वा यद्यजतो दीदयद्गीः पुर इयानो अभि वर्पसा भूत् . ऋग्वेद/10/99/11
  • अस्य स्तुषे महिमघस्य राधः सचा सनेम नहुषः सुवीराः. जनो यः पज्रेभ्यो वाजिनीवानश्वावतो रथिनो मह्यं सूरिः . ऋग्वेद/1/122/8
  • अस्य सुवानस्य मन्दिनस्त्रितस्य न्यर्बुदं वावृधानो अस्तः. अवर्तयत्सूर्यो न चक्रं भिनद्बलमिन्द्रो अङ्गिरस्वान्. ऋग्वेद/2/11/20
  • अस्य ते सख्ये वयं तवेन्दो द्युम्न उत्तमे . सासह्याम पृतन्यतः . ऋग्वेद/9/61/29
  • अस्य ते सख्ये वयमियक्षन्तस्त्वोतयः . इन्दो सखित्वमुश्मसि . ऋग्वेद/9/66/14
  • अस्य त्रितः क्रतुना वव्रे अन्तरिच्छन्धीतिं पितुरेवैः परस्य . सचस्यमानः पित्रोरुपस्थे जामि ब्रुवाण आयुधानि वेति . ऋग्वेद/10/8/7
  • अस्य त्वेषा अजरा अस्य भानवः सुसंदृशः सुप्रतीकस्य सुद्युतः. भात्वक्षसो अत्यक्तुर्न सिन्धवोऽग्ने रेजन्ते अससन्तो अजराः . ऋग्वेद/1/143/3
  • अस्य वामस्य पलितस्य होतुस्तस्य भ्राता मध्यमो अस्त्यश्नः. तृतीयो भ्राता घृतपृष्ठो अस्यात्रापश्यं विश्पतिं सप्तपुत्रम् . ऋग्वेद/1/164/1
  • अस्य वामस्य पलितस्य होतुस्तस्य भ्राता मध्यमो अस्त्यश्नः. तृतीयो भ्राता घृतपृष्ठो अस्यात्रापश्यं विश्पतिं सप्तपुत्रम् . 1. आथर्ववेद/9/9/1
  • अस्य वासा उ अर्चिषा य आयुक्त तुजा गिरा. दिवो न यस्य रेतसा बृहच्छोचन्त्यर्चयः .3. ऋग्वेद/5/17/3
  • अस्य वीरस्य बर्हिषि सुतः सोमो दिविष्टिषु. उक्थं मदश्च शस्यते . ऋग्वेद/1/86/4
  • अस्य वो ह्यवसा पान्तो दक्षसाधनम् . यः सूरिषु श्रवो बृहद्दधे sva1र्ण हर्यतः . ऋग्वेद/9/98/8
  • अस्य व्रतानि नाधृषे पवमानस्य दूढ्या . रुज यस्त्वा पृतन्यति . ऋग्वेद/9/53/3
  • अस्य व्रतानि नाधृषे पवमानस्य दूढ्या . रुज यस्त्वा पृतन्यति.1716 Samveda/1716
  • अस्य व्रते सजोषसो विश्वे देवासो अद्रुहः . स्पार्हा भवन्ति रन्तयो जुषन्त यत् . ऋग्वेद/9/102/5
  • अस्य वृष्णो व्योदन उरु क्रमिष्ट जीवसे . यवं न पश्व आ ददे . ऋग्वेद/8/63/9
  • अस्य यामासो बृहतो न वग्नूनिन्धाना अग्नेः सख्युः शिवस्य . ईड्यस्य वृष्णो बृहतः स्वासो भामासो यामन्नक्तवश्चिकित्रे . ऋग्वेद/10/3/4
  • अस्या ऊ षु ण उप सातये भुवोऽहेळमानो ररिवाँ अजाश्व श्रवस्यतामजाश्व. ओ षु त्वा ववृतीमहि स्तोमेभिर्दस्म साधुभिः. नहि त्वा पूषन्नतिमन्य आघृणे न ते सख्यमपह्नुवे . ऋग्वेद/1/138/4
  • अस्याजरासो दमामरित्रा अर्चद्धूमासो अग्नयः पावकाः . श्वितीचयः श्वात्रासो भुरण्यवो वनर्षदो वायवो न सोमाः . ऋग्वेद/10/46/7
  • अस्याजरासो दमामरित्राऽअर्चद्धूमासोऽअग्नयः पावकाः. श्वितीचयः श्वात्रासो भुरण्यवो वनर्षदो वायवो न सोमाः .1 . Yajurveda/33/1
  • अस्यै देवतायाउदकं याचामीमां देवतां वासय इमामिमां देवतां परि वेवेष्मीत्येनंपरि वेविष्यात् .13. आथर्ववेद/15/13/13
  • अस्येदेषा सुमतिः पप्रथानाभवत्पूर्व्या भूमना गौः . अस्य सनीळा असुरस्य योनौ समान आ भरणे बिभ्रमाणाः . ऋग्वेद/10/31/6
  • अस्येदेव प्र रिरिचे महित्वं दिवस्पृथिव्याः पर्यन्तरिक्षात्. स्वराडिन्द्रो दम आ विश्वगूर्तः स्वरिरमत्रो ववक्षे रणाय . 9. आथर्ववेद/20/35/9
  • अस्येदेव प्र रिरिचे महित्वं दिवस्पृथिव्याः पर्यन्तरिक्षात्. स्वराळिन्द्रो दम आ विश्वगूर्तः स्वरिरमत्रो ववक्षे रणाय . ऋग्वेद/1/61/9
  • अस्येदेव शवसा शुषन्तं वि वृश्चद्वज्रेण वृत्रमिन्द्रः. गा न व्राणा अवनीरमुञ्चदभि श्रवो दावने सचेताः . ऋग्वेद/1/61/10
  • अस्येदेव शवसा शुषन्तं वि वृश्चद्वज्रेण वृत्रमिन्द्रः. गा न व्राणा अवनीरमुञ्चदभि श्रवो दावने सचेताः . 10. आथर्ववेद/20/35/10
  • अस्येदिन्द्रो मदेष्वा ग्राभं गृभ्णाति सानसिम् . वज्रं च वृषणं भरत्समप्सुजित्.696 Samveda/696
  • अस्येदिन्द्रो मदेष्वा ग्राभं गृभ्णीत सानसिम् . वज्रं च वृषणं भरत्समप्सुजित् . ऋग्वेद/9/106/3
  • अस्येदिन्द्रो मदेष्वा विश्वा वृत्राणि जिघ्नते . शूरो मघा च मंहते . ऋग्वेद/9/1/10
  • अस्येदिन्द्रो वावृधे वृष्ण्यं शवो मदे सुतस्य विष्णवि . अद्या तमस्य महिमानमायवोऽनु ष्टुवन्ति पूर्वथा . ऋग्वेद/8/3/8
  • अस्येदिन्द्रो वावृधे वृष्ण्यं शवो मदे सुतस्य विष्णवि . अद्या तमस्य महिमानमायवोऽनु ष्टुवन्ति पूर्वथा.1574 Samveda/1574
  • अस्येदिन्द्रो वावृधे वृष्ण्यं शवो मदे सुतस्य विष्णवि. अद्या तमस्य महिमानमायवोऽनु ष्टुवन्ति पूर्वथा .2. आथर्ववेद/20/99/2
  • अस्येदिन्द्रो वावृधे वृष्ण्यं शवो मदे सुतस्य विष्णवि. अद्या तमस्य महिमानमायवोऽनु ष्टुवन्ति पूर्वथा. इमा उ त्वा. यस्यायम्. अयं सहस्रम्. uurdhva.auu षु णः .97 . Yajurveda/33/97
  • अस्येदु भिया गिरयश्च दृढा द्यावा च भूमा जनुषस्तुजेते. उपो वेनस्य जोगुवान ओणिं सद्यो भुवद्वीर्या᳡य नोधाः . 14. आथर्ववेद/20/35/14
  • अस्येदु भिया गिरयश्च दृळ्हा द्यावा च भूमा जनुषस्तुजेते. उपो वेनस्य जोगुवान ओणिं सद्यो भुवद्वीर्याय नोधाः . ऋग्वेद/1/61/14
  • अस्येदु मातुः सवनेषु सद्यो महः पितुं पपिवां चार्वन्ना. मुषायद्विष्णुः पचतं सहीयान्विध्यद्वराहं तिरो अद्रिमस्ता . 7. आथर्ववेद/20/35/7
  • अस्येदु मातुः सवनेषु सद्यो महः पितुं पपिवाञ्चार्वन्ना. मुषायद्विष्णुः पचतं सहीयान्विध्यद्वराहं तिरो अद्रिमस्ता . ऋग्वेद/1/61/7
  • अस्येदु प्र ब्रूहि पूर्व्याणि तुरस्य कर्माणि नव्य उक्थैः. युधे यदिष्णान आयुधान्यृघायमाणो निरिणाति शत्रून् . ऋग्वेद/1/61/13
  • अस्येदु प्र ब्रूहि पूर्व्याणि तुरस्य कर्माणि नव्य उक्थैः. युधे यदिष्णान आयुधान्यृघायमाणो निरिणाति शत्रून् . 13. आथर्ववेद/20/35/13
  • अस्येदु त्वेषसा रन्त सिन्धवः परि यद्वज्रेण सीमयच्छत्. ईशानकृद्दाशुषे दशस्यन्तुर्वीतये गाधं तुर्वणिः कः . ऋग्वेद/1/61/11
  • अस्येदु त्वेषसा रन्त सिन्धवः परि यद्वज्रेण सीमयच्छत्. ईशानकृद्दाशुषे दशस्यन्तुर्वीतये गाधं तुर्वणिः कः . 11. आथर्ववेद/20/35/11
  • अस्येन्द्र कुमारस्य क्रिमीन्धनपते जहि. हता विश्वा अरातय उग्रेण वचसा मम . 2. आथर्ववेद/5/23/2
  • अत उ त्वा पितुभृतो जनित्रीरन्नावृधं प्रति चरन्त्यन्नैः . ता ईं प्रत्येषि पुनरन्यरूपा असि त्वं विक्षु मानुषीषु होता . ऋग्वेद/10/1/4
  • अतारिष्म तमसस्पारमस्य प्रति स्तोमं देवयन्तो दधानाः . पुरुदंसा पुरुतमा पुराजामर्त्या हवते अश्विना गीः . ऋग्वेद/7/73/1
  • अतारिष्म तमसस्पारमस्य प्रति वां स्तोमो अश्विनावधायि. एह यातं पथिभिर्देवयानैर्विद्यामेषं वृजनं जीरदानुम् . ऋग्वेद/1/183/6
  • अतारिष्म तमसस्पारमस्य प्रति वां स्तोमो अश्विनावधायि. एह यातं पथिभिर्देवयानैर्विद्यामेषं वृजनं जीरदानुम् . ऋग्वेद/1/184/6
  • अतारिष्म तमसस्पारमस्योषा उच्छन्ती वयुना कृणोति. श्रिये छन्दो न स्मयते विभाती सुप्रतीका सौमनसायाजीगः . ऋग्वेद/1/92/6
  • अतारिषुर्भरता गव्यवः समभक्त विप्रः सुमतिं नदीनाम्. प्र पिन्वध्वमिषयन्तीः सुराधा आ वक्षणाः पृणध्वं यात शीभम्. ऋग्वेद/3/33/12
  • अतः परिज्मन्ना गहि दिवो वा रोचनादधि. समस्मिन्नृञ्जते गिरः . 5. आथर्ववेद/20/70/5
  • अतः परिज्मन्ना गहि दिवो वा रोचनादधि. समस्मिन्नृञ्जते गिरः. ऋग्वेद/1/6/9
  • अतः सहस्रनिर्णिजा रथेना यातमश्विना . वत्सो वां मधुमद्वचोऽशंसीत्काव्यः कविः . ऋग्वेद/8/8/11
  • अतः समुद्रमुद्वतश्चिकित्वाँ अव पश्यति . यतो विपान एजति . ऋग्वेद/8/6/29
  • अतन्द्रो यास्यन्हरितो यदास्थाद्द्वे रूपे कृणुते रोचमानः. केतुमानुद्यन्त्सहमानो रजांसि विश्वा आदित्य प्रवतो वि भासि . 28. आथर्ववेद/13/2/28
  • अतप्यमाने अवसावन्ती अनु ष्याम रोदसी देवपुत्रे. उभे देवानामुभयेभिरह्नां द्यावा रक्षतं पृथिवी नो अभ्वात् . ऋग्वेद/1/185/4
  • अतश्चिदिन्द्र ण उपा याहि शतवाजया . इषा सहस्रवाजया . ऋग्वेद/8/92/10
  • अतश्चिदिन्द्र न उपा याहि शतवाजया . इषा सहस्रवाजया.215 Samveda/215
  • अतस्त्वा रयिमभि राजानं सुक्रतो दिवः . सुपर्णो अव्यथिर्भरत् . ऋग्वेद/9/48/3
  • अतस्त्वा रयिरभ्ययद्राजानं सुक्रतो दिवः . सुपर्णो अव्यथी भरत्.838 Samveda/838
  • अथ य एवंविदुषा व्रात्येनानतिसृष्टो जुहोति .8. आथर्ववेद/15/12/8
  • अथा न उभयेषाममृत मर्त्यानाम्. मिथः सन्तु प्रशस्तयः. ऋग्वेद/1/26/9
  • अथा ते अन्तमानां विद्याम सुमतीनाम् . मा नो अति ख्य आ गहि.1089 Samveda/1089
  • अथा ते अन्तमानां विद्याम सुमतीनाम्. मा नो अति ख्य आ गहि . 3. आथर्ववेद/20/57/3
  • अथा ते अन्तमानां विद्याम सुमतीनाम्. मा नो अति ख्य आ गहि . 3. आथर्ववेद/20/68/3
  • अथा ते अन्तमानां विद्याम सुमतीनाम्. मा नो अति ख्य आ गहि. ऋग्वेद/1/4/3
  • अथा ते अङ्गिरस्तमाग्ने वेधस्तम प्रियम्. वोचेम ब्रह्म सानसि . ऋग्वेद/1/75/2
  • अथैतानष्टौ विरूपाना लभतेऽतिदीर्घं चातिह्रस्वं चातिस्थूलं चातिकृशं चातिशुक्लं चातिकृष्णं चातिकुल्वं चातिलोमशं च. अशूद्राऽअब्राह्मणास्ते प्राजापत्याः. मागधः पुँश्चली कितवः क्लीबोऽशूद्राऽअब्राह्मणास्ते प्राजापत्याः .22 . Yajurveda/30/22
  • अथर्वाणं पितरं देवबन्धुं मातुर्गर्भं पितुरसुं युवानम्. य इमं यज्ञं मनसा चिकेत प्र णो वोचस्तमिहेह ब्रवः . 1. आथर्ववेद/7/2/1
  • अथर्वाणो अबध्नताथर्वणा अबध्नत. तैर्मेदिनो अङ्गिरसो दस्यूनां बिभिदुः पुरस्तेन त्वं द्विषतो जहि . 20. आथर्ववेद/10/6/20
  • अथर्वापूर्णं चमसं यमिन्द्रायाबिभर्वाजिनीवते. तस्मिन्कृणोति सुकृतस्यभक्षं तस्मिन्निन्दुः पवते विश्वदानीम् .54. आथर्ववेद/18/3/54
  • अथयस्याव्रात्यो व्रात्यब्रुवो नामबिभ्रत्यतिथिर्गृहानागच्छेत् .11. आथर्ववेद/15/13/11
  • atho iyanniti . 18. Atharvaveda/20/130/18
  • atho iyanniyanniti . 17. Atharvaveda/20/130/17
  • अथो सर्वं श्वापदं मक्षिका तृप्यतु क्रिमिः. पौरुषेयेऽधि कुणपे रदिते अर्बुदे तव . 10. आथर्ववेद/11/9/10
  • atho shvaa asthiro bhavan . 19. Atharvaveda/20/130/19
  • अथो यानि च यस्मा ह यानि चान्तः परीणहि. तानि ते परि दद्मसि . 1. आथर्ववेद/19/48/1
  • अथोपदान भगवो जाङ्गिडामितवीर्य. पुरा त उग्रा ग्रसत उपेन्द्रो वीर्यं᳡ ददौ . 8. आथर्ववेद/19/34/8
  • अति धावतातिसरा इन्द्रस्य वचसा हत. अविं वृक इव मथ्नीत स वो जीवन्मा मोचि प्राणमस्यापि नह्यत . 4. आथर्ववेद/5/8/4
  • अति धन्वान्यत्यपस्ततर्द श्येनो नृचक्षा अवसानदर्शः. तरन्विश्वान्यवरा रजांसीन्द्रेण सख्या शिव आ जगम्यात् . 1. आथर्ववेद/7/41/1
  • अति द्रव सारमेयौ श्वानौ चतुरक्षौ शबलौ साधुना पथा . अथा पितॄन्त्सुविदत्राँ उपेहि यमेन ये सधमादं मदन्ति . ऋग्वेद/10/14/10
  • अति द्रवश्वानौ सारमेयौ चतुरक्षौ शबलौ साधुना पथा. अधापितॄन्त्सुविदत्राँ अपीहि यमेन ये सधमादं मदन्ति .11. आथर्ववेद/18/2/11
  • अति नः सश्चतो नय सुगा नः सुपथा कृणु . पूषन्निह क्रतुं विदः . ऋग्वेद/1/42/7
  • अति निहो अति सृधो .अत्यचित्तीरति द्विषः. विश्वा ह्यग्ने दुरिता तर त्वमथास्मभ्यं सहवीरं रयिं दाः .5. आथर्ववेद/2/6/5
  • अति निहोऽ अति स्रिधोऽत्यचित्तिमत्यरातिमग्ने. विश्वा ह्यंग्ने दुरिता सहस्वाथाऽस्मभ्यं सहवीरां रयिं दाः .6 . Yajurveda/27/6
  • अति नो विष्पिता पुरु नौभिरपो न पर्षथ . यूयमृतस्य रथ्यः . ऋग्वेद/8/83/3
  • अति श्रिती तिरश्चता गव्या जिगात्यण्व्या . वग्नुमियर्ति यं विदे . ऋग्वेद/9/14/6
  • अति त्री सोम रोचना रोहन्न भ्राजसे दिवम् . इष्णन्त्सूर्यं न चोदयः . ऋग्वेद/9/17/5
  • अति तृष्टं ववक्षिथाथैव सुमना असि. प्रप्रान्ये यन्ति पर्यन्य आसते येषां सख्ये असि श्रितः. ऋग्वेद/3/9/3
  • अति वा यो मरुतो मन्यते नो ब्रह्म वा यः क्रियमाणं निनित्सात्. तपूंषि तस्मै वृजिनानि सन्तु ब्रह्मद्विषमभि तं शोचतु द्यौः .2. ऋग्वेद/6/52/2
  • अति वारान्पवमानो असिष्यदत्कलशाँ अभि धावति . इन्द्रस्य हार्द्याविशन् . ऋग्वेद/9/60/3
  • अति वायो ससतो याहि शश्वतो यत्र ग्रावा वदति तत्र गच्छतं गृहमिन्द्रश्च गच्छतम्. वि सूनृता ददृशे रीयते घृतमा पूर्णया नियुता याथो अध्वरमिन्द्रश्च याथो अध्वरम् . ऋग्वेद/1/135/7
  • अति विश्वाः परिष्ठा स्तेन इव व्रजमक्रमुः . ओषधीः प्राचुच्यवुर्यत्किं च तन्वो3 रपः . ऋग्वेद/10/97/10
  • अति विश्वाः परिष्ठा stena.aiva व्रजमक्रमुः. ओषधीः प्राचुच्यवुर्यत्किं च तन्वों रपः .84 . Yajurveda/12/84
  • अति विश्वान्यरुहद्गम्भीरो वर्षिष्ठमरुहन्त श्रविष्ठाः. उशती रात्र्यनु सा भद्राभि तिष्ठते मित्र इव स्वधाभिः . 2. आथर्ववेद/19/49/2
  • अतीदु शक्र ओहत इन्द्रो विश्वा अति द्विषः . भिनत्कनीन ओदनं पच्यमानं परो गिरा . ऋग्वेद/8/69/14
  • अतीदु शक्र ओहत इन्द्रो विश्वा अति द्विषः. भिनत्कनीन ओदनं पच्यमानं परो गिरा . 11. आथर्ववेद/20/92/11
  • अतीहि मन्युषाविणं सुषुवां समुपेरय . अस्य रातौ सुतं पिब.223 Samveda/223
  • अतीहि मन्युषाविणं सुषुवांसमुपारणे . इमं रातं सुतं पिब . ऋग्वेद/8/32/21
  • अतीव यो मरुतो मन्यते नो ब्रह्म वा यो निन्दिषत्क्रियमाणम्. तपूंषि तस्मै वृजिनानि सन्तु ब्रह्मद्विषं द्यौरभिसंतपाति . 6. आथर्ववेद/2/12/6
  • अतीयाम निदस्तिरः स्वस्तिभिर्हित्वावद्यमरातीः. वृष्ट्वी शं योराप उस्रि भेषजं स्याम मरुतः सह .14. ऋग्वेद/5/53/14
  • अतिमात्रमवर्धन्त नोदिव दिवमस्पृशन्. भृगुं हिंसित्वा सृञ्जया वैतहव्याः पराभवन् . 1. आथर्ववेद/5/19/1
  • अतिष्ठन्तीनामनिवेशनानां काष्ठानां मध्ये निहितं शरीरम् . वृत्रस्य निण्यं वि चरन्त्यापो दीर्घं तम आशयदिन्द्रशत्रुः . ऋग्वेद/1/32/10
  • अतिसृष्टो अपांवृषभोऽतिसृष्टा अग्नयो दिव्याः .1. आथर्ववेद/16/1/1
  • अतिथिं मानुषाणां सूनुं वनस्पतीनाम् . विप्रा अग्निमवसे प्रत्नमीळते . ऋग्वेद/8/23/25
  • अतिथीन्प्रति पश्यति हिङ्कृणोत्यभि वदति प्र स्तौत्युदकं याचत्युद्गायति. 8. आथर्ववेद/9/6/5/8
  • अतिविद्धा विथुरेणा चिदस्त्रा त्रिः सप्त सानु संहिता गिरीणाम् . न तद्देवो न मर्त्यस्तुतुर्याद्यानि प्रवृद्धो वृषभश्चकार . ऋग्वेद/8/96/2
  • अतो देवा अवन्तु नो यतो विष्णुर्विचक्रमे . पृथिव्या अधि सानवि.1674 Samveda/1674
  • अतो देवा अवन्तु नो यतो विष्णुर्विचक्रमे. पृथिव्याः सप्त धामभिः. ऋग्वेद/1/22/16
  • अतो न आ नॄनतिथीनतः पत्नीर्दशस्यत. आरे विश्वं पथेष्ठां द्विषो युयोतु यूयुविः .3. ऋग्वेद/5/50/3
  • अतो वै ब्रह्मच क्षत्रं चोदतिष्ठतां ते अब्रूतां कं प्र विशावेति .3. आथर्ववेद/15/10/3
  • अतो वैबृहस्पतिमेव ब्रह्म प्र विशत्विन्द्रं क्षत्रं तथा वा इति .4. आथर्ववेद/15/10/4
  • अतो वैबृहस्पतिमेव ब्रह्म प्राविशदिन्द्रं क्षत्रं .5. आथर्ववेद/15/10/5
  • अतो वयमन्तमेभिर्युजानाः स्वक्षत्रेभिस्तन्व1H शुम्भमानाः. महोभिरेताँ उप युज्महे न्विन्द्र स्वधामनु हि नो बभूथ . ऋग्वेद/1/165/5
  • अतो विश्वान्यद्भुता चिकित्वाँ अभि पश्यति. कृतानि या च कर्त्वा. ऋग्वेद/1/25/11
  • अत्र पितरो मादयध्वं यथाभागमावृषायध्वम्. अमीमदन्त पितरो यथाभागमावृषायिषत .31. Yajurveda/2/31
  • अत्रा ते रूपमुत्तममपश्यं जिगीषमाणमिष आ पदे गोः. यदा ते मर्तो अनु भोगमानळादिद्ग्रसिष्ठ ओषधीरजीगः . ऋग्वेद/1/163/7
  • अत्रा ते रूपमुत्तममपश्यं jigiiShamaaNamiSha.aaa.apade गोः. यदा ते मर्त्तोऽअनु भोगमानडादिद् grasiShTha.aoShadhiirajiigaH .18 . Yajurveda/29/18
  • अत्रा वि नेमिरेषामुरां न धूनुते वृकः . दिवो अमुष्य शासतो दिवं यय दिवावसो . ऋग्वेद/8/34/3
  • अत्रा वि नेमिरेषामुरां न धूनुते वृकः . दिवो अमुष्य शासतो दिवं यय दिवावसो.1808 Samveda/1808
  • अत्राह गोरमन्वत नाम त्वष्टुरपीच्यम् . इत्था चन्द्रमसो गृहे.147 Samveda/147
  • अत्राह गोरमन्वत नाम त्वष्टुरपीच्यम् . इत्था चन्द्रमसो गृहे.915 Samveda/915
  • अत्राह गोरमन्वत नाम त्वष्टुरपीच्यम्. इत्था चन्द्रमसो गृहे . ऋग्वेद/1/84/15
  • अत्राह गोरमन्वत नाम त्वष्टुरपीच्य᳡m. इत्था चन्द्रमसो गृहे . 3. आथर्ववेद/20/41/3
  • अत्राह तद्वहेथे मध्व आहुतिं यमश्वत्थमुपतिष्ठन्त जायवोऽस्मे ते सन्तु जायवः. साकं गावः सुवते पच्यते यवो न ते वाय उप दस्यन्ति धेनवो नाप दस्यन्ति धेनवः . ऋग्वेद/1/135/8
  • अत्राह ते हरिवस्ता उ देवीरवोभिरिन्द्र स्तवन्त स्वसारः. यत्सीमनु प्र मुचो बद्बधाना दीर्घामनु प्रसितिं स्यन्दयध्यै .7. ऋग्वेद/4/22/7
  • अत्रैनानिन्द्र वृत्रहन्नुग्रो मर्मणि विध्य. अत्रैवैनानभि तिष्ठेन्द्र मेद्य1हं तव. अनु त्वेन्द्रा रभामहे स्याम सुमतौ तव .9. आथर्ववेद/5/8/9
  • अत्रैव वोऽपि नह्याम्युभे आर्त्नी इव ज्यया . वाचस्पते नि षेधेमान्यथा मदधरं वदान् . ऋग्वेद/10/166/3
  • अत्रेदु मे मंससे सत्यमुक्तं द्विपाच्च यच्चतुष्पात्संसृजानि . स्त्रीभिर्यो अत्र वृषणं पृतन्यादयुद्धो अस्य वि भजानि वेदः . ऋग्वेद/10/27/10
  • अत्रेरिव शृणुतं पूर्व्यस्तुतिं श्यावाश्वस्य सुन्वतो मदच्युता . सजोषसा उषसा सूर्येण चाश्विना तिरोअह्न्यम् . ऋग्वेद/8/35/19
  • अत्रीणां स्तोममद्रिवो महस्कृधि पिबा सोमं मदाय कं शतक्रतो . यं ते भागमधारयन्विश्वाः सेहानः पृतना उरु ज्रयः समप्सुजिन्मरुत्वाँ इन्द्र सत्पते . ऋग्वेद/8/36/6
  • अत्रिमनु स्वराज्यमग्निमुक्थानि वावृधुः. विश्वा अधि श्रियो दधे. ऋग्वेद/2/8/5
  • अत्रिर्यद्वामवरोहन्नृबीसमजोहवीन्नाधमानेव योषा. श्येनस्य चिज्जवसा नूतनेनागच्छतमश्विना शंतमेन .4. ऋग्वेद/5/78/4
  • अत्रिवद्वः क्रिमयो हन्मि कण्ववज्जमदग्निवत्. अगस्त्यस्य ब्रह्मणा सं पिनष्म्यहं क्रिमीन् . 10. आथर्ववेद/5/23/10
  • अत्रिवद्वः क्रिमयो हन्मि कण्ववज्जमदग्निवत्. अगस्त्यस्य ब्रह्मणा सं पिनष्म्यहं क्रिमीन् . 3. आथर्ववेद/2/32/3
  • अतृप्णुवन्तं वियतमबुध्यमबुध्यमानं सुषुपाणमिन्द्र. सप्त प्रति प्रवत आशयानमहिं वज्रेण वि रिणा अपर्वन् .3. ऋग्वेद/4/19/3
  • अत्यं हविः सचते सच्च धातु चारिष्टगातुः स होता सहोभरिः. प्रसर्स्राणो अनु बर्हिर्वृषा शिशुर्मध्ये युवाजरो विस्रुहा हितः .3. ऋग्वेद/5/44/3
  • अत्यं मृजन्ति कलशे दश क्षिपः प्र विप्राणां मतयो वाच ईरते . पवमाना अभ्यर्षन्ति सुष्टुतिमेन्द्रं विशन्ति मदिरास इन्दवः . ऋग्वेद/9/85/7
  • अत्या हियाना न हेतृभिरसृग्रं वाजसातये . वि वारमव्यमाशवः . ऋग्वेद/9/13/6
  • अत्या हियाना न हेतृभिरसृग्रं वाजसातये . वि वारमव्यमाशवः.1191 Samveda/1191
  • अत्या वृधस्नू रोहिता घृतस्नू ॠतस्य मन्ये मनसा जविष्ठा. अन्तरीयसे अरुषा युजानो युष्मांश्च देवान्विश आ च मर्तान् .3. ऋग्वेद/4/2/3
  • अत्यासो न ये मरुतः स्वञ्चो यक्षदृशो न शुभयन्त मर्याः. ते हर्म्येष्ठाः शिशवो न शुभ्रा वत्सासो न प्रक्रीळिनः पयोधाः .16. ऋग्वेद/7/56/16
  • अत्यायातमश्विना तिरो विश्वा अहं सना . दस्रा हिरण्यवर्त्तनी सुषुम्णा सिन्धुवाहसा माध्वी मम श्रुतं हवम्.1744 Samveda/1744
  • अत्यायातमश्विना तिरो विश्वा अहं सना. दस्रा हिरण्यवर्तनी सुषुम्ना सिन्धुवाहसा माध्वी मम श्रुतं हवम् .2. ऋग्वेद/5/75/2
  • अत्यन्याँ2.आगां नान्याँ2.औपागामर्वाक् त्वा परेभ्योऽविदं परोऽवरेभ्यः. तं त्वा जुषामहे देव वनस्पते देवयज्यायै देवास्त्वा देवयज्यायै जुषन्तां विष्णवे त्वा. ओषधे त्रायस्व स्वधिते मैनं हिंसीः .42. Yajurveda/5/42
  • अत्यर्धर्च परस्वतः . 19. आथर्ववेद/20/131/19
  • अत्यो न हियानो अभि वाजमर्ष स्वर्वित्कोशं दिवो अद्रिमातरम् . वृषा पवित्रे अधि सानो अव्यये सोमः पुनान इन्द्रियाय धायसे . ऋग्वेद/9/86/3
  • अत्यो नाज्मन्त्सर्गप्रतक्तः सिन्धुर्न क्षोदः क ईं वराते . ऋग्वेद/1/65/6
  • अत्यू पवित्रमक्रमीद्वाजी धुरं न यामनि . इन्दुर्देवेषु पत्यते . ऋग्वेद/9/45/4
  • अत्यूर्मिर्मत्सरो मदः सोमः पवित्रे अर्षति . विघ्नन्रक्षांसि देवयुः . ऋग्वेद/9/17/3
  • औच्छत्सा रात्री परितक्म्या याँ ॠणंचये राजनि रुशमानाम्. अत्यो न वाजी रघुरज्यमानो बभ्रुश्चत्वार्यसनत्सहस्रा .14. ऋग्वेद/5/30/14
  • औदुम्बरेण मणिना पुष्टिकामाय वेधसा. पशूणां सर्वेषां स्फातिं गोष्ठे मे सविता करत् . 1. आथर्ववेद/19/31/1
  • और्वभृगुवच्छुचिमप्नवानवदा हुवे . अग्निं समुद्रवाससम्.18 Samveda/18
  • और्वभृगुवच्छुचिमप्नवानवदा हुवे . अग्निं समुद्रवाससम् . ऋग्वेद/8/102/4
  • अव बाधे द्विषन्तं देवपीयुं सपत्ना ये मेऽप ते भवन्तु. ब्रह्मौदनं विश्वजितं पचामि शृण्वन्तु मे श्रद्दधानस्य देवाः .7. आथर्ववेद/4/35/7
  • अव चष्ट ॠचीषमोऽवताँ इव मानुषः . जुष्ट्वी दक्षस्य सोमिनः सखायं कृणुते युजं भद्रा इन्द्रस्य रातयः . ऋग्वेद/8/62/6
  • अव दिवस्तारयन्ति सप्त सूर्यस्य रश्मयः. आपः समुद्रिया धारास्तास्ते शल्यमसिस्रसन् . 1. आथर्ववेद/7/107/1
  • अव द्रप्सो अं शुमतीमतिष्ठदीयानः कृष्णो दशभिः सहस्रैः . आवत्तमिन्द्रः शच्या धमन्तमप स्नीहितिं नृमणा अधद्राः.323 Samveda/323
  • अव द्रप्सो अंशुमतीमतिष्ठदियानः कृष्णो दशभिः सहस्रैः . आवत्तमिन्द्रः शच्या धमन्तमप स्नेहितीर्नृमणा अधत्त . ऋग्वेद/8/96/13
  • अव द्रप्सो अंशुमतीमतिष्ठदियानः कृष्णो दशभिः सहस्रैः. आवत्तमिन्द्रः शच्या धमन्तमप स्नेहितीर्नृमणा अधत्त . 7. आथर्ववेद/20/137/7
  • अव द्रुग्धानि पित्र्या सृजा नोऽव या वयं चकृमा तनूभिः . अव राजन्पशुतृपं न तायुं सृजा वत्सं न दाम्नो वसिष्ठम् . ऋग्वेद/7/86/5
  • अव द्वके अव त्रिका दिवश्चरन्ति भेषजा . क्षमा चरिष्ण्वेककं भरतामप यद्रपो द्यौः पृथिवि क्षमा रपो मो षु ते किं चनाममत् . ऋग्वेद/10/59/9
  • अव द्युतानः कलशां अचिक्रदन्नृभिर्येमाणः कोश आ हिरण्यये . अभी ऋतस्य दोहना अनूषताधि त्रिपृष्ठ उषसो वि राजसि. 702 Samveda/702
  • अव द्युतानः कलशाँ अचिक्रदन्नृभिर्येमानः कोश आ हिरण्यये . अभीमृतस्य दोहना अनूषताधि त्रिपृष्ठ उषसो वि राजति . ऋग्वेद/9/75/3
  • अव जहि यातुधानानव कृत्याकृतं जहि. अथो यो अस्मान्दिप्सति तमु त्वं जह्योषधे . 2. आथर्ववेद/5/14/2
  • अव ज्यामिव धन्वनो मन्युं तनोमि ते हृदः. यथा संमनसौ भूत्वा सखायाविव सचावहै . 1. आथर्ववेद/6/42/1
  • अव क्रन्द दक्षिणतो गृहाणां सुमङ्गलो भद्रवादी शकुन्ते. मा नः स्तेन ईशत माघशंसो बृहद्वदेम विदथे सुवीराः. ऋग्वेद/2/42/3
  • अव क्षिप दिवो अश्मानमुच्चा येन शत्रुं मन्दसानो निजूर्वाः. तोकस्य सातौ तनयस्य भूरेरस्माँ अर्धं कृणुतादिन्द्र गोनाम्. ऋग्वेद/2/30/5
  • अव मा पाप्मन्त्सृज वशी सन्मृडयासि नः. आ मा भद्रस्य लोके पाप्मन्धेह्यविह्रुतम् . 1. आथर्ववेद/6/26/1
  • अव मन्युरवायताव बाहू मनोयुजा. पराशर त्वं तेषां पराञ्चं शुष्ममर्दयाधा नो रयिमा कृधि . 1. आथर्ववेद/6/65/1
  • अव नो वृजिना शिशीह्यृचा वनेमानृचः . नाब्रह्मा यज्ञ ॠधग्जोषति त्वे . ऋग्वेद/10/105/8
  • अव पद्यन्तामेषामायुधानि मा शकन्प्रतिधामिषुम्. अथैषां बहु बिभ्यतामिषवः घ्नन्तु मर्मणि . 20. आथर्ववेद/8/8/20
  • अव रुद्रमदीमह्यव देवं त्र्यम्बकम्. यथा नो वस्यसस्करद् यथा नः श्रेयसस्करद् यथा नो व्यवसाययात् .58. Yajurveda/3/58
  • अव श्वेत पदा जहि पूर्वेण चापरेण च. उदप्लुतमिव दार्वहीनामरसं विषं वारुग्रम् . 3. आथर्ववेद/10/4/3
  • अव सिन्धुं वरुणो द्यौरिव स्थाद्द्रप्सो न श्वेतो मृगस्तुविष्मान् . गम्भीरशंसो रजसो विमानः सुपारक्षत्रः सतो अस्य राजा . ऋग्वेद/7/87/6
  • अव स्म दुर्हणायतो मर्तस्य तनुहि स्थिरम् . अधस्पदं तमीं कृधि यो अस्माँ आदिदेशति देवी जनित्र्यजीजनद्भद्रा जनित्र्यजीजनत् . ऋग्वेद/10/134/2
  • अव स्म दुर्हृणायतो मर्त्तस्य तनुहि स्थिरम् . अधस्पदं तमीं कृधि यो अस्मां अभिदासति . देवी जनित्र्यजीजनद्भद्रा जनित्र्यजीजनत्.1092 Samveda/1092
  • अव स्म यस्य वेषणे स्वेदं पथिषु जुह्वति. अभीमह स्वजेन्यं भूमा पृष्ठेव रुरुहुः .5. ऋग्वेद/5/7/5
  • अव स्पृधि पितरं योधि विद्वान्पुत्रो यस्ते सहसः सून ऊहे. कदा चिकित्वो अभि चक्षसे नोऽग्ने कदाँ ॠतचिद्यातयासे .9. ऋग्वेद/5/3/9
  • अव सृज पुनरग्ने पितृभ्यो यस्त आहुतश्चरति स्वधाभिः . आयुर्वसान उप वेतु शेषः सं गच्छतां तन्वा जातवेदः . ऋग्वेद/10/16/5
  • अव सृजा वनस्पते देव देवेभ्यो हविः. प्र दातुरस्तु चेतनम्. ऋग्वेद/1/13/11
  • अव सृजपुनरग्ने पितृभ्यो यस्त आहुतश्चरति स्वधावान्. आयुर्वसान उप यातुशेषः सं गच्छतां तन्वा᳡ सुवर्चाः .10. आथर्ववेद/18/2/10
  • अव स्वराति गर्गरो गोधा परि सनिष्वणत् . पिङ्गा परि चनिष्कददिन्द्राय ब्रह्मोद्यतम् . ऋग्वेद/8/69/9
  • अव स्वराति गर्गरो गोधा परि सनिष्वणत्. पिङ्गा परि चनिष्कददिन्द्राय ब्रह्मोद्यतम् . 6. आथर्ववेद/20/92/6
  • अव स्वयुक्ता दिव आ वृथा ययुरमर्त्याः कशया चोदत त्मना. अरेणवस्तुविजाता अचुच्यवुर्दृळ्हानि चिन्मरुतो भ्राजदृष्टयः . ऋग्वेद/1/168/4
  • अव स्वेदा इवाभितो विष्वक्पतन्तु दिद्यवः . दूर्वाया इव तन्तवो vya1स्मदेतु दुर्मतिर्देवी जनित्र्यजीजनद्भद्रा जनित्र्यजीजनत् . ऋग्वेद/10/134/5
  • अव स्य शूराध्वनो नान्तेऽस्मिन्नो अद्य सवने मन्दध्यै. शंसात्युक्थमुशनेव वेधाश्चिकितुषे असुर्याय मन्म .2. ऋग्वेद/4/16/2
  • अव स्य शूराध्वनो नान्तेऽस्मिन्नो अद्य सवने मन्दध्यै. शंसात्युक्थमुशनेव वेधाश्चिकितुषे असुर्या᳡य मन्म . 2. आथर्ववेद/20/77/2
  • अव स्यूमेव चिन्वती मघोन्युषा याति स्वसरस्य पत्नी. sva1र्जनन्ती सुभगा सुदंसा आन्ताद्दिवः पप्रथ आ पृथिव्याः. ऋग्वेद/3/61/4
  • अव ते हेळो वरुण नमोभिरव यज्ञेभिरीमहे हविर्भिः. क्षयन्नस्मभ्यमसुर प्रचेता राजन्नेनांसि शिश्रथः कृतानि. ऋग्वेद/1/24/14
  • अव त्मना भरते केतवेदा अव त्मना भरते फेनमुदन्. क्षीरेण स्नातः कुयवस्य योषे हते ते स्यातां प्रवणे शिफायाः . ऋग्वेद/1/104/3
  • अव त्वे इन्द्र प्रवतो नोर्मिर्गिरो ब्रह्माणि नियुतो धवन्ते. उरू न राधः सवना पुरूण्यपो गा वज्रिन्युवसे समिन्दून् .14. ऋग्वेद/6/47/14
  • अव त्या बृहतीरिषो विश्वश्चन्द्रा अमित्रहन् . शचीभिः शक्र धूनुहीन्द्र विश्वाभिरूतिभिर्देवी जनित्र्यजीजनद्भद्रा जनित्र्यजीजनत् . ऋग्वेद/10/134/3
  • अव वेदिं होत्राभिर्यजेत रिपः काश्चिद्वरुणध्रुतः सः. परि द्वेषोभिरर्यमा वृणक्तूरुं सुदासे वृषणा उ लोकम् .9. ऋग्वेद/7/60/9
  • अव यच्छ्येनो अस्वनीदध द्योर्वि यद्यदि वात ऊहुः पुरन्धिम्. सृजद्यदस्मा अव ह क्षिपज्ज्यां कृशानुरस्ता मनसा भुरण्यन् .3. ऋग्वेद/4/27/3
  • अव यत्स्वे सधस्थे देवानां दुर्मतीरीक्षे . राजन्नप द्विषः सेध मीढ्वो अप स्रिधः सेध . ऋग्वेद/8/79/9
  • अव यत्त्वं शतक्रतविन्द्र विश्वानि धूनुषे . रयिं न सुन्वते सचा सहस्रिणीभिरूतिभिर्देवी जनित्र्यजीजनद्भद्रा जनित्र्यजीजनत् . ऋग्वेद/10/134/4
  • अवंशे द्यामस्तभायद्बृहन्तमा रोदसी अपृणदन्तरिक्षम्. स धारयत्पृथिवीं पप्रथच्च सोमस्य ता मद इन्द्रश्चकार. ऋग्वेद/2/15/2
  • अवा कल्पेषु नः पुमस्तमांसि सोम योध्या . तानि पुनान जङ्घनः . ऋग्वेद/9/9/7
  • अवा नो अग्न ऊतिभिर्गायत्रस्य प्रभर्मणि . विश्वासु धीषु वन्द्य.1524 Samveda/1524
  • अवा नो अग्न ऊतिभिर्गायत्रस्य प्रभर्मणि. विश्वासु धीषु वन्द्य . ऋग्वेद/1/79/7
  • अवा नो वाजयुं रथं सुकरं ते किमित्परि . अस्मान्त्सु जिग्युषस्कृधि . ऋग्वेद/8/80/6
  • अवा नु कं ज्यायान्यज्ञवनसो महीं त ओमात्रां कृष्टयो विदुः . असो नु कमजरो वर्धाश्च विश्वेदेता सवना तूतुमा कृषे . ऋग्वेद/10/50/5
  • अवाचचक्षं पदमस्य सस्वरुग्रं निधातुरन्वायमिच्छन्. अपृच्छमन्याँ उत ते म आहुरिन्द्रं नरो बुबुधाना अशेम .2. ऋग्वेद/5/30/2
  • अवाचीनानव जहीन्द्र वज्रेण बाहुमान्. अधा सपत्नान्मामकानग्नेस्तेजोभिरादिषि . 30. आथर्ववेद/13/1/30
  • अवासां मघवञ्जहि शर्धो यातुमतीनाम्. वैलस्थानके अर्मके महावैलस्थे अर्मके . ऋग्वेद/1/133/3
  • अवासृजः प्रस्वः श्वञ्चयो गिरीनुदाज उस्रा अपिबो मधु प्रियम् . अवर्धयो वनिनो अस्य दंससा शुशोच सूर्य ॠतजातया गिरा . ऋग्वेद/10/138/2
  • अवासृजन्त जिव्रयो न देवा भुवः सम्राळिन्द्र सत्ययोनिः. अहन्नहिं परिशयानमर्णः प्र वर्तनीररदो विश्वधेनाः .2. ऋग्वेद/4/19/2
  • अवास्तुमेनमस्वगमप्रजसं करोत्यपरापरणो भवति क्षीयते . 45. आथर्ववेद/12/5/45
  • अवावशन्त धीतयो वृषभस्याधि रेतसि . सूनोर्वत्सस्य मातरः . ऋग्वेद/9/19/4
  • अवायन्तां पक्षिणो ये वयांस्यन्तरिक्षे दिवि ये चरन्ति. श्वापदो मक्षिकाः सं रभन्तामामादो गृध्राः कुणपे रदन्ताम् . 8. आथर्ववेद/11/10/8
  • अवभृथ निचुम्पुण निचेरुरसि निचुम्पुणः. अव देवैर्देवकृतमेनोऽयासिषमव मर्त्यैर्मर्त्यकृतं पुरुराव्णो देव रिषस्पाहि .48 . Yajurveda/3/48
  • अवभृथ निचुम्पुण निचेरुरसि निचुम्पुणः. अव देवैर्देवकृतमेनोऽयासिषमव मर्त्यैर्मर्त्यकृतं पुरुराव्णो देव रिषस्पाहि. देवानां समिदसि .27. Yajurveda/8/27
  • अवधीत्कामो मम ये सपत्ना उरुं लोकमकरन्मह्यमेधतुम्. मह्यं नमन्तां प्रदिशश्चतस्रो मह्यं षडुर्वीर्घृतमा वहन्तु . 11. आथर्ववेद/9/2/11
  • अवद्यमिव मन्यमाना गुहाकरिन्द्रं माता वीर्येणा न्यृष्टम्. अथोदस्थात्स्वयमत्कं वसान आ रोदसी अपृणाज्जायमानः .5. ऋग्वेद/4/18/5
  • अवः परेण पर एनावरेण पदा वत्सं बिभ्रती गौरुदस्थात्. सा कद्रीची कं स्विदर्धं परागात्क्व स्वित्सूते नहि यूथे अन्तः . ऋग्वेद/1/164/17
  • अवः परेण पर एनावरेण पदा वत्सं बिभ्रती गौरुदस्थात्. सा कद्रीची कं स्विदर्धं परागात्क्व᳡ स्वित्सूते नहि यूथे अस्मिन् . 17. आथर्ववेद/9/9/17
  • अवः परेण पर एनावरेण पदा वत्सं बिभ्रती गौरुदस्थात्. सा कद्रीची कं स्विदर्धं परागात्क्व᳡ स्वित्सूते नहि यूथे अस्मिन् . 41. आथर्ववेद/13/1/41
  • अवः परेण पितरं यो अस्य वेदावः परेण पर एनावरेण. कवीयमानः क इह प्र वोचद्देवं मनः कुतो अधि प्रजातम् . 18. आथर्ववेद/9/9/18
  • अवः परेण पितरं यो अस्यानुवेद पर एनावरेण. कवीयमानः क इह प्र वोचद्देवं मनः कुतो अधि प्रजातम् . ऋग्वेद/1/164/18
  • अवैरहत्यायेदमा पपत्यात्सुवीरताया इदमा ससद्यात्. पराङेव परा वद पराचीमनु संवतम्. यथा यमस्य त्वा गृहेऽरसं प्रतिचाकशानाभूकं प्रतिचाकशान् . 3. आथर्ववेद/6/29/3
  • अवैतेनारात्सीरसौ स्वाहा. तिग्मायुधौ तिग्महेती सुषेवौ सोमारुद्राविह सु मृडतं नः . 6. आथर्ववेद/5/6/6
  • अवकादानभिशोचानप्सु ज्योतय मामकान्. पिशाचान्त्सर्वानोषधे प्र मृणीहि सहस्व च . 10. आथर्ववेद/4/37/10
  • अवकोल्बा उदकात्मान ओषधयः. व्यृ᳡षन्तु दुरितं तीक्ष्णशृङ्ग्यः᳡ . 9. आथर्ववेद/8/7/9
  • अवक्रक्षिणं वृषभं यथा जुवं गां न चर्षणीसहम् . विद्वेषणं संवननमुभयङ्करं मं हिष्ठमुभयाविनम्.1361 Samveda/1361
  • अवक्रक्षिणं वृषभं यथाजुरं गां न चर्षणीसहम् . विद्वेषणं संवननोभयंकरं मंहिष्ठमुभयाविनम् . ऋग्वेद/8/1/2
  • अवक्रक्षिणं वृषभं यथाजुरं गां न चर्षणीसहम्. विद्वेषणं संवननोऽभयंकरं मंहिष्ठमुभयाविनम् . 2. आथर्ववेद/20/85/2
  • अवन्तमत्रये गृहं कृणुतं युवमश्विना . अन्ति षद्भूतु वामवः . ऋग्वेद/8/73/7
  • अवन्तु मामुषसो जायमाना अवन्तु मा सिन्धवः पिन्वमानाः. अवन्तु मा पर्वतासो ध्रुवासोऽवन्तु मा पितरो देवहूतौ .4. ऋग्वेद/6/52/4
  • अवन्तु नः पितरः सुप्रवाचना उत देवी देवपुत्रे ॠतावृधा. रथं न दुर्गाद्वसवः सुदानवो विश्वस्मान्नो अंहसो निष्पिपर्तन . ऋग्वेद/1/106/3
  • अवपतन्तीरवदन् diva.aoShadhayaspari. यं जीवमश्नवामहै न स रिष्याति पूरुषः .91 . Yajurveda/12/91
  • अवपतन्तीरवदन्दिव ओषधयस्परि . यं जीवमश्नवामहै न स रिष्याति पूरुषः . ऋग्वेद/10/97/17
  • अवर्धयन्त्सुभगं सप्त यह्वीः श्वेतं जज्ञानमरुषं महित्वा. शिशुं न जातमभ्यारुरश्वा देवासो अग्निं जनिमन्वपुष्यन्. ऋग्वेद/3/1/4
  • अवर्मह इन्द्र दादृहि श्रुधी नः शुशोच हि द्यौः क्षा न भीषाँ अद्रिवो घृणान्न भीषाँ अद्रिवः. शुष्मिन्तमो हि शुष्मिभिर्वधैरुग्रेभिरीयसे. अपूरुषघ्नो अप्रतीत शूर सत्वभिस्त्रिसप्तैः शूर सत्वभिः . ऋग्वेद/1/133/6
  • अवर्षीर्वर्षमुदु षू गृभायाकर्धन्वान्यत्येतवा u. अजीजन ओषधीर्भोजनाय कमुत प्रजाभ्योऽविदो मनीषाम् .10. ऋग्वेद/5/83/10
  • अवर्तिरश्यमाना निरृतिरशिता . 37. आथर्ववेद/12/5/37
  • अवर्त्या शुन आन्त्राणि पेचे न देवेषु विविदे मर्डितारम्. अपश्यं जायाममहीयमानामधा मे श्येनो मध्वा जभार .13. ऋग्वेद/4/18/13
  • अवशसा निःशसा यत्पराशसोपारिम जाग्रतो यत्स्वपन्तः. अग्निर्विश्वान्यप दुष्कृतान्यजुष्टान्यारे अस्मद्दधातु . 2. आथर्ववेद/6/45/2
  • अवश्लक्ष्णमिव भ्रंशदन्तर्लोममति ह्रदे. न वै कुमारि तत्तथा यथा कुमारि मन्यसे .6. आथर्ववेद/20/133/6
  • अवसृजन्नुप त्मना देवान्यक्षि वनस्पते. अग्निर्हव्या सुषूदति देवो देवेषु मेधिरः . ऋग्वेद/1/142/11
  • अवसृष्टा परा पत शरव्ये ब्रह्मसं शिते . गच्छामित्रान्प्र पद्यस्व मामीषां कं च नोच्छिषः.1863 Samveda/1863
  • अवसृष्टा परा पत शरव्ये ब्रह्मसंशिते. गच्छामित्रान्प्र पद्यस्व मामीषां कं चनोच्छिषः .16. ऋग्वेद/6/75/16
  • अवसृष्टा परा पत शरव्ये ब्रह्मसंशिते. जयामित्रान्प्र पद्यस्व जह्येषां वरंवरं मामीषां मोचि कश्चन .8. आथर्ववेद/3/19/8
  • अवसृष्टा परा पत शरव्ये ब्रह्मसंशिते. गच्छामित्रान् प्र पद्यस्व मामीषां कञ्चनोच्छिषः .45 . Yajurveda/17/45
  • अवस्यते स्तुवते कृष्णियाय ॠजूयते नासत्या शचीभिः. पशुं न नष्टमिव दर्शनाय विष्णाप्वं ददथुर्विश्वकाय . ऋग्वेद/1/116/23
  • अवतत्य धनुष्ट्वं सहस्राक्ष शतेषुधे. निशीर्य शल्यानां मुखा शिवो नः सुमना भव .13 . Yajurveda/16/13
  • अवविद्धं तउग्र्यमप्स्व1न्तरनारम्भणे तमसि प्रविद्धम्. चतस्रो नावो जठलस्य जुष्टा उदश्विभ्यामिषिताः पारयन्ति . ऋग्वेद/1/182/6
  • अवेष्टा दन्दशूकाः प्राचीमारोह गायत्री त्वावतु रथन्तरं साम त्रिवृत् स्तोमो vasanta.aRRiturbrahma द्रविणम् .10. Yajurveda/10/10
  • अवेयमश्वैद्युवतिः पुरस्ताद्युङ्क्ते गवामरुणानामनीकम्. वि नूनमुच्छादसति प्र केतुर्गृहंगृहमुप तिष्ठाते अग्निः . ऋग्वेद/1/124/11
  • अविदद्दक्षं मित्रो नवीयान्पपानो देवेभ्यो वस्यो अचैत्. ससवान्त्स्तौलाभिर्धौतरीभिरुरुष्या पायुरभवत्सखिभ्यः .7. ऋग्वेद/6/44/7
  • अविः कृष्णा भागधेयं पशूनां सीसं क्रव्यादपि चन्द्रं त आहुः. माषाः पिष्टा भागधेयं ते हव्यमरण्यान्या गह्वरं सचस्व . 53. आथर्ववेद/12/2/53
  • अवीन्नो अग्निर्हव्यान्नमोभिः प्रेष्ठो अस्मा अधायि स्तोमः .14. ऋग्वेद/7/34/14
  • अवीरामिव मामयं शरारुरभि मन्यते . उताहमस्मि वीरिणीन्द्रपत्नी मरुत्सखा विश्वस्मादिन्द्र उत्तरः . ऋग्वेद/10/86/9
  • अवीरामिव मामयं शरारुरभि मन्यते. उताहमस्मि वीरिणीन्द्रपत्नी मरुत्सखा विश्वस्मादिन्द्र उत्तरः . 9. आथर्ववेद/20/126/9
  • अवीवृधद्वो अमृता अमन्दीदेकद्यूर्देवा उत याश्च देवीः . तस्मा उ राधः कृणुत प्रशस्तं प्रातर्मक्षू धियावसुर्जगम्यात् . ऋग्वेद/8/80/10
  • अवीवृधन्त गोतमा इन्द्र त्वे स्तोमवाहसः. ऐषु धा वीरवद्यशः .12. ऋग्वेद/4/32/12
  • अविन्दद्दिवो निहितं गुहा निधिं वेर्न गर्भं परिवीतमश्मन्यनन्ते अन्तरश्मनि. व्रजं वज्री गवामिव सिषासन्नङ्गिरस्तमः. अपावृणोदिष इन्द्रः परीवृता द्वार इषः परीवृताः . ऋग्वेद/1/130/3
  • अविन्दन्ते अतिहितं यदासीद्यज्ञस्य धाम परमं गुहा यत् . धातुर्द्युतानात्सवितुश्च विष्णोर्भरद्वाजो बृहदा चक्रे अग्नेः . ऋग्वेद/10/181/2
  • अविप्रे चिद्वयो दधदनाशुना चिदर्वता. इन्द्रो जेता हितं धनम् .2. ऋग्वेद/6/45/2
  • अविप्रो वा यदविधद्विप्रो वेन्द्र ते वचः . स प्र ममन्दत्त्वाया शतक्रतो प्राचामन्यो अहंसन . ऋग्वेद/8/61/9
  • अविर्न मेषो नसि वीर्यांय प्राणस्य पन्थाऽअमृतो ग्रहाभ्याम्. सरस्वत्युपवाकैर्व्यानं नस्यानि बर्हिर्बदरैर्जजान .90 . Yajurveda/19/90
  • अविर्वै नाम देवतर्तेनास्ते परीवृता. तस्या रूपेणेमे वृक्षा हरिता हरितस्रजः . 31. आथर्ववेद/10/8/31
  • अविष्टं धीष्वश्विना न आसु प्रजावद्रेतो अह्रयं नो अस्तु . आ वां तोके तनये तूतुजानाः सुरत्नासो देववीतिं गमेम . ऋग्वेद/7/67/6
  • अविष्टो अस्मान्विश्वासु विक्ष्वद्युं कृणोत शंसं निनित्सोः .12. ऋग्वेद/7/34/12
  • अविता नो अजाश्वः पूषा यामनियामनि . आ भक्षत्कन्यासु नः . ऋग्वेद/9/67/10
  • अवितासि सुन्वतो वृक्तबर्हिषः पिबा सोमं मदाय कं शतक्रतो . यं ते भागमधारयन्विश्वाः सेहानः पृतना उरु ज्रयः समप्सुजिन्मरुत्वाँ इन्द्र सत्पते . ऋग्वेद/8/36/1
  • अवो द्वाभ्यां पर एकया गा गुहा तिष्ठन्तीरनृतस्य सेतौ . बृहस्पतिस्तमसि ज्योतिरिच्छन्नुदुस्रा आकर्वि हि तिस्र आवः . ऋग्वेद/10/67/4
  • अवो द्वाभ्यां पर एकया गा गुहा तिष्ठन्तीरनृतस्य सेतौ. बृहस्पतिस्तमसि ज्योतिरिच्छन्नुदुस्रा आकर्वि हि तिस्र आवः . 4. आथर्ववेद/20/91/4
  • अवोचाम कवये मेध्याय वचो वन्दारु वृषभाय वृष्णे. गविष्ठिरो नमसा स्तोममग्नौ दिवींव रुक्ममुरुव्यञ्चमश्रेत् .25 . Yajurveda/15/25
  • अवोचाम कवये मेध्याय वचो वन्दारु वृषभाय वृष्णे. गविष्ठिरो नमसा स्तोममग्नौ दिवीव रुक्ममुरुव्यञ्चमश्रेत् .12. ऋग्वेद/5/1/12
  • अवोचाम महते सौभगाय सत्यं त्वेषाभ्यां महिमानमिन्द्रियम् . अस्मान्त्स्विन्द्रावरुणा घृतश्चुतस्त्रिभिः साप्तेभिरवतं शुभस्पती . ऋग्वेद/8/59/5
  • अवोचाम नमो अस्मा अवस्यवः शृणोतु नो हवं रुद्रो मरुत्वान्. तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः . ऋग्वेद/1/114/11
  • अवोचाम निवचनान्यस्मिन्मानस्य सूनुः सहसाने अग्नौ. वयं सहस्रमृषिभिः सनेम विद्यामेषं वृजनं जीरदानुम् . ऋग्वेद/1/189/8
  • अवोचाम रहूगणा अग्नये मधुमद्वचः. द्युम्नैरभि प्र णोनुमः . ऋग्वेद/1/78/5
  • अवोरित्था वां छर्दिषो अभिष्टौ युवोर्मित्रावरुणावस्कृधोयु. अनु यद्गावः स्फुरानृजिप्यं धृष्णुं यद्रणे वृषणं युनजन् .11. ऋग्वेद/6/67/11
  • अवोर्वां नूनमश्विना युवाकुर्हुवे यद्वां सुते माध्वी वसूयुः . आ वां वहन्तु स्थविरासो अश्वाः पिबाथो अस्मे सुषुता मधूनि . ऋग्वेद/7/67/4
  • अव्या वारैः परि प्रियं हरिं हिन्वन्त्यद्रिभिः . पवमानं मधुश्चुतम्.1207 Samveda/1207
  • अव्या वारे परि प्रियो हरिर्वनेषु सीदति . रेभो वनुष्यते मती.1133 Samveda/1133
  • अव्यसश्च व्यचसश्च बिलं वि ष्यामि मायया. ताभ्यामुद्धृत्य वेदमथ कर्माणि कृण्महे .1. आथर्ववेद/19/68/1
  • अव्ये पुनानं परि वार ऊर्मिणा हरिं नवन्ते अभि सप्त धेनवः . अपामुपस्थे अध्यायवः कविमृतस्य योना महिषा अहेषत . ऋग्वेद/9/86/25
  • अव्ये वधूयुः पवते परि त्वचि श्रथ्नीते नप्तीरदितेॠतं यते . हरिरक्रान्यजतः संयतो मदो नृम्णा शिशानो महिषो न शोभते . ऋग्वेद/9/69/3
  • अव्यो वारे परि प्रियं हरिं हिन्वन्त्यद्रिभिः . पवमानं मधुश्चुतम् . ऋग्वेद/9/50/3
  • अव्यो वारे परि प्रियो हरिर्वनेषु सीदति . रेभो वनुष्यते मती . ऋग्वेद/9/7/6
  • अव्यो वारेभिः पवते सोमो गव्ये अधि त्वचि . कनिक्रदद्वृषा हरिरिन्द्रस्याभ्येति निष्कृतम् . ऋग्वेद/9/101/16
  • अयं स होता यो द्विजन्मा विश्वा दधे वार्याणि श्रवस्या . मर्ता यो अस्मै सुतुको ददाश.1776 Samveda/1776
  • अयं स यो दिवस्परि रघुयामा पवित्र आ . सिन्धोरूर्मा व्यक्षरत्.900 Samveda/900
  • अयं सहस्रा परि युक्ता वसानः सूर्यस्य भानुं यज्ञो दाधार . सहस्रदाः शतदा भूरिदावा धर्त्ता दिवो भुवनस्य विश्पतिः.1845 Samveda/1845
  • अयं सहस्रमानवो दृशः कवीनां मतिर्ज्यातिर्विधर्म . ब्रध्नः समीचीरुषसः समैरयदरेपसः सोचेतसः स्वसरे मन्युमन्तश्चिता गोः.458 Samveda/458
  • अयं सहस्रमृषिभिः सहस्कृतः समुद्र इव पप्रथे . सत्यः सो अस्य महिमा गृणे शवो यज्ञेषु विप्रराज्ये.1608 Samveda/1608
  • अयं सोम इन्द्र तुभ्यं सुन्वे तुभ्यं पवते त्वमस्य पाहि . त्वं ह यं चकृषे त्वं ववृष इन्दुं मदाय युज्याय सोमम्.1471 Samveda/1471
  • अयं सूर्य इवोपदृगयं सरां सि धावति . सप्त प्रवत आ दिवम्.756 Samveda/756
  • अयं भराय सानसिरिन्द्राय पवते सुतः . सोमो जैत्रस्य चेतति यथा विदे . ऋग्वेद/9/106/2
  • अयं भराय सानसिरिन्द्राय पवते सुतः . सोमो जैत्रस्य चेतति यथा विदे.695 Samveda/695
  • अयं चक्रमिषणत्सूर्यस्य न्येतशं रीरमत्ससृमाणम्. आ कृष्ण ईं जुहुराणो जिघर्ति त्वचो बुघ्ने रजसो अस्य योनौ .14. ऋग्वेद/4/17/14
  • अयं दक्षाय साधनोऽयं शर्धाय वीतये . अयं देवेभ्यो मधुमत्तरः सुतः.1100 Samveda/1100
  • अयं दक्षाय साधनोऽयं शर्धाय वीतये . अयं देवेभ्यो मधुमत्तमः सुतः . ऋग्वेद/9/105/3
  • अयं दक्षिणा विश्वकर्मा तस्य मनो वैश्वकर्मणं ग्रीष्मो मानसस्त्रिष्टुब् ग्रैष्मी त्रिष्टुभः स्वारं svaaraadantaryyaamo.n.antaryaamaat पञ्चदशः पञ्चदशाद् बृहद् bharadvaaja.a ऋषिः प्रजापतिगृहीतया त्वया मनो गृह्णामि प्रजाभ्यः .55 . Yajurveda/13/55
  • अयं दक्षिणा विश्वकर्मा तस्य रथस्वनश्च रथेचित्रश्च सेनानीग्रामण्यौ. मेनका च सहजन्या चाप्सरसौ यातुधाना हेती रक्षांसि प्रहेतिस्तेभ्यो नमोऽअस्तु ते नोऽवन्तु ते नो मृडयन्तु ते यं द्विष्मो यश्च नो द्वेष्टि तमेषां जम्भे दध्मः .16 Yajurveda/15/16
  • अयं दर्भो विमन्युकः स्वाय चारणाय च. मन्योर्विमन्युकस्यायं मन्युशमन उच्यते . 1. आथर्ववेद/6/43/1
  • अयं दशस्यन्नर्येभिरस्य दस्मो देवेभिर्वरुणो न मायी . अयं कनीन ॠतुपा अवेद्यमिमीताररुं यश्चतुष्पात् . ऋग्वेद/10/99/10
  • अयं देवा इहैवास्त्वयं मामुत्र गादितः. इमं सहस्रवीर्येण मृत्योरुत्पारयामसि . 18. आथर्ववेद/8/1/18
  • अयं देवानामपसामपस्तमो यो जजान रोदसी विश्वशम्भुवा. वि यो ममे रजसी सुक्रतूययाजरेभिः स्कम्भनेभिः समानृचे . ऋग्वेद/1/160/4
  • अयं देवानामसुरो वि राजति वशा हि सत्या वरुणस्य राज्ञः. ततस्परि ब्रह्मणा शाशदान उग्रस्य मन्योरुदिमं नयामि . 1. आथर्ववेद/1/10/1
  • अयं देवाय जन्मने स्तोमो विप्रेभिरासया. अकारि रत्नधातमः. ऋग्वेद/1/20/1
  • अयं देवः सहसा जायमान इन्द्रेण युजा पणिमस्तभायत्. अयं स्वस्य पितुरायुधानीन्दुरमुष्णादशिवस्य मायाः .22. ऋग्वेद/6/44/22
  • अयं देवेषु जागृविः सुत एति पवित्र आ . सोमो याति विचर्षणिः . ऋग्वेद/9/44/3
  • अयं दीर्घाय चक्षसे प्राचि प्रयत्यध्वरे . मिमीते यज्ञमानुषग्विचक्ष्य . ऋग्वेद/8/13/30
  • अयं दिव इयर्ति विश्वमा रजः सोमः पुनानः कलशेषु सीदति . अद्भिर्गोभिर्मृज्यते अद्रिभिः सुतः पुनान इन्दुर्वरिवो विदत्प्रियम् . ऋग्वेद/9/68/9
  • अयं द्यावापृथिवी वि ष्कभायदयं रथमयुनक्सप्तरश्मिम्. अयं गोषु शच्या पक्वमन्तः सोमो दाधार दशयन्त्रमुत्सम् .24. ऋग्वेद/6/44/24
  • अयं द्योतयदद्युतो vya1क्तून्दोषा वस्तोः शरद इन्दुरिन्द्र. इमं केतुमदधुर्नू चिदह्नां शुचिजन्मन उषसश्चकार .3. ऋग्वेद/6/39/3
  • अयं घ स तुरो मद इन्द्रस्य वर्धत प्रियः . अयं कक्षीवतो महो वि वो मदे मतिं विप्रस्य वर्धयद्विवक्षसे . ऋग्वेद/10/25/10
  • अयं ग्रावा पृथुबुध्नो वयोधाः पूतः पवित्रैरप हन्तु रक्षः. आ रोह चर्म महि शर्म यच्छ मा दंपती पौत्रमघं नि गाताम् . 14. आथर्ववेद/12/3/14
  • अयं ह यद्वां देवया उ अद्रिरूर्ध्वो विवक्ति सोमसुद्युवभ्याम् . आ वल्गू विप्रो ववृतीत हव्यैः . ऋग्वेद/7/68/4
  • अयं ह येन वा इदं स्वर्मरुत्वता जितम् . इन्द्रेण सोमपीतये . ऋग्वेद/8/76/4
  • अयं हि नेता वरुण ॠतस्य मित्रो राजानो अर्यमापो धुः. सुहवा देव्यदितिरनर्वा ते नो अंहो अति पर्षन्नरिष्टान् .4. ऋग्वेद/7/40/4
  • अयं हि ते अमर्त्य इन्दुरत्यो न पत्यते . दक्षो विश्वायुर्वेधसे . ऋग्वेद/10/144/1
  • अयं होता प्रथमः पश्यतेममिदं ज्योतिरमृतं मर्त्येषु. अयं स जज्ञे ध्रुव आ निषत्तोऽमर्त्यस्तन्वा3 वर्धमानः .4. ऋग्वेद/6/9/4
  • अयं जायत मनुषो धरीमणि होता यजिष्ठ उशिजामनु व्रतमग्निः स्वमनु व्रतम्. विश्वश्रुष्टिः सखीयते रयिरिव श्रवस्यते. अदब्धो होता नि षददिळस्पदे परिवीत इळस्पदे . ऋग्वेद/1/128/1
  • अयं जीवतु मा मृतेमं समीरयामसि. कृणोम्यस्मै भेषजं मृत्यो मा पुरुषं वधीः . 5. आथर्ववेद/8/2/5
  • अयं कविरकविषु प्रचेता मर्तेष्वग्निरमृतो नि धायि. स मा नो अत्र जुहुरः सहस्वः सदा त्वे सुमनसः स्याम .4. ऋग्वेद/7/4/4
  • अयं कृत्नुरगृभीतो विश्वजिदुद्भिदित्सोमः . ॠषिर्विप्रः काव्येन . ऋग्वेद/8/79/1
  • अयं लोकः प्रियतमो देवानामपराजितः. यस्मै त्वमिह मृत्यवे दिष्टः पुरुष जज्ञिषे. स च त्वानु ह्वयामसि मा पुरा जरसो मृथाः . 17. आथर्ववेद/5/30/17
  • अयं लोको जालमासीच्छक्रस्य महतो महान्. तेनाहमिन्द्रजालेनामूंस्तमसाभि दधामि सर्वान् . 8. आथर्ववेद/8/8/8
  • अयं मातायं पितायं जीवातुरागमत् . इदं तव प्रसर्पणं सुबन्धवेहि निरिहि . ऋग्वेद/10/60/7
  • अयं मणिः सपत्नहा सुवीरः सहस्वान्वाजी सहमान उग्रः. प्रत्यक्कृत्या दूषयन्नेति वीरः . 2. आथर्ववेद/8/5/2
  • अयं मणिर्वरणो विश्वभेषजः सहस्राक्षो हरितो हिरण्ययः. स ते शत्रूनधरान्पादयाति पूर्वस्तान्दभ्नुहि ये त्वा द्विषन्ति . 3. आथर्ववेद/10/3/3
  • अयं मतवाञ्छकुनो यथा हितोऽव्ये ससार पवमान ऊर्मिणा . तव क्रत्वा रोदसी अन्तरा कवे शुचिर्धिया पवते सोम इन्द्र ते . ऋग्वेद/9/86/13
  • अयं मे हस्तो भगवानयं मे भगवत्तरः . अयं मे विश्वभेषजोऽयं शिवाभिमर्शनः . ऋग्वेद/10/60/12
  • अयं मे हस्तो भगवानयं मे भगवत्तरः. अयं मे विश्वभेषजोऽयं शिवाभिमर्शनः . 6. आथर्ववेद/4/13/6
  • अयं मे पीत उदियर्ति वाचमयं मनीषामुशतीमजीगः. अयं षळुर्वीरमिमीत धीरो न याभ्यो भुवनं कच्चनारे .3. ऋग्वेद/6/47/3
  • अयं मे वरण उरसि राजा देवो वनस्पतिः. स मे शत्रून्वि बाधतामिन्द्रो दस्यूनिवासुरान् . 11. आथर्ववेद/10/3/11
  • अयं मे वरणो मणिः सपत्नक्षयणो वृषा. तेना रभस्व त्वं शत्रून्प्र मृणीहि दुरस्यतः . 1. आथर्ववेद/10/3/1
  • अयं मित्राय वरुणाय शंतमः सोमो भूत्ववपानेष्वाभगो देवो देवेष्वाभगः. तं देवासो जुषेरत विश्वे अद्य सजोषसः. तथा राजाना करथो यदीमह ॠतावाना यदीमहे . ऋग्वेद/1/136/4
  • अयं मित्रस्य वरुणस्य धायसेऽवयातां मरुतां हेळो अद्भुतः. मृळा सु नो भूत्वेषां मनः पुनरग्ने सख्ये मा रिषामा वयं तव . ऋग्वेद/1/94/12
  • अयं मित्रो नमस्यः सुशेवो राजा सुक्षत्रो अजनिष्ट वेधाः. तस्य वयं सुमतौ यज्ञियस्यापि भद्रे सौमनसे स्याम. ऋग्वेद/3/59/4
  • अयं नाभा वदति वल्गु वो गृहे देवपुत्रा ॠषयस्तच्छृणोतन . सुब्रह्मण्यमङ्गिरसो वो अस्तु प्रति गृभ्णीत मानवं सुमेधसः . ऋग्वेद/10/62/4
  • अयं निधिः सरमे अद्रिबुध्नो गोभिरश्वेभिर्वसुभिर्न्यृष्टः . रक्षन्ति तं पणयो ये सुगोपा रेकु पदमलकमा जगन्थ . ऋग्वेद/10/108/7
  • अयं नो नभसस्पतिः संस्फानो अभि रक्षतु. असमातिं गृहेषु नः . 1. आथर्ववेद/6/79/1
  • अयं नो विद्वान्वनवद्वनुष्यत इन्दुः सत्राचा मनसा पुरुष्टुतः . इनस्य यः सदने गर्भमादधे गवामुरुब्जमभ्यर्षति व्रजम् . ऋग्वेद/9/77/4
  • अयं नोऽअग्निर्वरिवस्कृणोत्वयं मृधः pura.aetu प्रभिन्दन्. अयं वाजाञ्जयतु वाजसातावयं शत्रूञ्जयतु जर्हृषाणः स्वाहा .37. Yajurveda/5/37
  • अयं नोऽअग्निर्वरिवस्कृणोत्वयं मृधः pura.aetu प्रभिन्दन्. अयं वाजाञ्जयतु वाजसातावयं शत्रूञ्जयतु जर्हृषाणः स्वाहा .44. Yajurveda/7/44
  • अयं पन्था अनुवित्तः पुराणो यतो देवा उदजायन्त विश्वे. अतश्चिदा जनिषीष्ट प्रवृद्धो मा मातरममुया पत्तवे कः .1. ऋग्वेद/4/18/1
  • अयं पन्थाः कृत्य इति त्वा नयामोऽभिप्रहितां प्रति त्वा प्र हिण्मः. तेनाभि याहि भञ्जत्यनस्वतीव वाहिनी विश्वरूपा कुरूटिनी . 15. आथर्ववेद/10/1/15
  • अयं पश्चाद् विश्वव्यचास्तस्य चक्षुर्वैश्वव्यचसं वर्षाश्चाक्षुष्यों जगती वार्षी जगत्याऽ ऋक्सममृक्समाच्छुक्रः शुक्रात् सप्तदशः सप्तदशाद् वैरूपं जमदग्निरृषिः प्रजापतिगृहीतया त्वया चक्षुर्गृह्णामि प्रजाभ्यः .56 . Yajurveda/13/56
  • अयं पश्चाद् विश्वव्यचास्तस्य रथप्रोतश्चासमरथश्च सेनानीग्रामण्यौ. प्रम्लोचन्ती चानुम्लोचन्ती चाप्सरसौ व्याघ्रा हेतिः सर्पाः प्रहेतिस्तेभ्यो नमोऽअस्तु ते नोऽवन्तु ते नो मृडयन्तु ते यं द्विष्मो यश्च नो द्वेष्टि तमेषां जम्भे दध्मः .17 . Yajurveda/15/17
  • अयं पिपान इन्द्र इद्रयिं दधातु चेतनीम्. अयं धेनुं सुदुघां नित्यवत्सां वशं दुहां विपश्चितं परो दिवः . 21. आथर्ववेद/9/4/21
  • अयं प्रतिसरो मणिर्वीरो वीराय बध्यते. वीर्य᳡वान्त्सपत्नहा शूरवीरः परिपाणः सुमङ्गलः . 1. आथर्ववेद/8/5/1
  • अयं पुनान उषसो अरोचयदयं सिन्धुभ्यो अभवदु लोककृत् . अयं त्रिः सप्त दुदुहान आशिरं सोमो हृदे पवते चारु मत्सरः.823 Samveda/823
  • अयं पुनान उषसो वि रोचयदयं सिन्धुभ्यो अभवदु लोककृत् . अयं त्रिः सप्त दुदुहान आशिरं सोमो हृदे पवते चारु मत्सरः . ऋग्वेद/9/86/21
  • अयं पुरो भुवस्तस्य प्राणो भौवायनो वसन्तः प्राणायनो गायत्री वासन्ती गायत्र्यै गायत्रं गायत्रादुपांशुरुपांशोस्त्रिवृत् त्रिवृतो रथन्तरं vasiShTha.a ऋषिः. प्रजापतिगृहीतया त्वया प्राणं गृह्णामि प्रजाभ्यः .54 . Yajurveda/13/54
  • अयं पुरो हरिकेशः सूर्यरश्मिस्तस्य रथगृत्सश्च रथौजाश्च सेनानीग्रामण्यौं. पुञ्जिकस्थला च क्रतुस्थला चाप्सरसौ दङ्क्ष्णवः पशवो हेतिः पौरुषेयो वधः प्रहेतिस्तेभ्यो नमोऽअस्तु ते नोऽवन्तु ते नो मृडयन्तु ते यं द्विष्मो यश्च नो द्वेष्टि तमेषां जम्भे दध्मः .15 . Yajurveda/15/15
  • अयं पूषा रयिर्भगः सोमः पुनानो अर्षति . पतिर्विश्वस्य भूमनो व्यख्यद्रोदसी उभे . ऋग्वेद/9/101/7
  • अयं पूषा रयिर्भगः सोमः पुनानो अर्षति . पतिर्विश्वस्य भूमनो व्यख्यद्रोदसी उभे.546 Samveda/546
  • अयं पूषा रयिर्भगः सोमः पुनानो अर्षति . पतिर्विश्वस्य भूमनो व्यख्यद्रोदसी उभे.818 Samveda/818
  • अयं रोचयदरुचो रुचानो3यं वासयद्व्यृ1तेन पूर्वीः. अयमीयत ॠतयुग्भिरश्वैः स्वर्विदा नाभिना चर्षणिप्राः .4. ऋग्वेद/6/39/4
  • अयं स देवो अप्स्वन्तः सहस्रमूलः पुरुशाको अत्त्रिः. य इदं विश्वं भुवनं जजान. तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति. उद्वेपय रोहित प्र क्षिणीहि ब्रह्मज्यस्य प्रति मुञ्च पाशान् . 15. आथर्ववेद/13/3/15
  • अयं स होता यो द्विजन्मा विश्वा दधे वार्याणि श्रवस्या. मर्तो यो अस्मै सुतुको ददाश . ऋग्वेद/1/149/5
  • अयं स शिङ्क्ते येन गौरभीवृता मिमाति मायुं ध्वसनावधि श्रिता. सा चित्तिभिर्नि हि चकार मर्त्यं विद्युद्भवन्ती प्रति वव्रिमौहत . ऋग्वेद/1/164/29
  • अयं स शिङ्क्ते येन गौरभीवृता मिमाति मायुं ध्वसनावधि श्रिता. सा चित्तिभिर्नि हि चकार मर्त्यान्विद्युद्भवन्ती प्रति वव्रिमौहत . 7. आथर्ववेद/9/10/7
  • अयं स यस्य शर्मन्नवोभिरग्नेरेधते जरिताभिष्टौ . ज्येष्ठेभिर्यो भानुभिॠषूणां पर्येति परिवीतो विभावा . ऋग्वेद/10/6/1
  • अयं स यो दिवस्परि रघुयामा पवित्र आ . सिन्धोरूर्मा व्यक्षरत् . ऋग्वेद/9/39/4
  • अयं स यो वरिमाणं पृथिव्या वर्ष्माणं दिवो अकृणोदयं सः. अयं पीयूषं तिसृषु प्रवत्सु सोमो दाधारोर्व1न्तरिक्षम् .4. ऋग्वेद/6/47/4
  • अयं सहस्रमा नो दृशे कवीनां मतिर्ज्योतिर्विधर्मणि . 1. आथर्ववेद/7/22/1
  • अयं सहस्रमृषिभिः सहस्कृतः समुद्र इव पप्रथे . सत्यः सो अस्य महिमा गृणे शवो यज्ञेषु विप्रराज्ये . ऋग्वेद/8/3/4
  • अयं सहस्रमृषिभिः सहस्कृतः समुद्र इव पप्रथे. सत्यः सो अस्य महिमा गृणे शवो यज्ञेषु विप्रराज्ये . 2. आथर्ववेद/20/104/2
  • अयं समह मा तनूह्याते जनाँ अनु. सोमपेयं सुखो रथः . ऋग्वेद/1/120/11
  • अयं शृण्वे अध जयन्नुत घ्नन्नयमुत प्र कृणुते युधा गाः. यदा सत्यं कृणुते मन्युमिन्द्रो विश्वं दृळ्हं भयत एजदस्मात् .10. ऋग्वेद/4/17/10
  • अयं सो अग्निराहुतः पुरुत्रा यमीशानः समिदिन्धे हविष्मान्. परि यमेत्यध्वरेषु होता .16. ऋग्वेद/7/1/16
  • अयं सो अग्निर्यस्मिन्त्सोममिन्द्रः सुतं दधे जठरे वावशानः. सहस्रिणं वाजमत्यं न सप्तिं ससवान्त्सन्त्स्तूयसे जातवेदः. ऋग्वेद/3/22/1
  • अयं सोम इन्द्र तुभ्यं सुन्व आ तु प्र याहि हरिवस्तदोकाः. पिबा tva1स्य सुषुतस्य चारोर्ददो मघानि मघवन्नियानः .1. ऋग्वेद/7/29/1
  • अयं सोम इन्द्र तुभ्यं सुन्वे तुभ्यं पवते त्वमस्य पाहि . त्वं ह यं चकृषे त्वं ववृष इन्दुं मदाय युज्याय सोमम् . ऋग्वेद/9/88/1
  • अयं सोमः कपर्दिने घृतं न पवते मधु . आ भक्षत्कन्यासु नः . ऋग्वेद/9/67/11
  • अयं सोमश्चमू सुतोऽमत्रे परि षिच्यते. प्रिय इन्द्राय वायवे .4. ऋग्वेद/5/51/4
  • अयं स्राक्त्यो मणिः प्रतीवर्तः प्रतिसरः. ओजस्वान्विमृधो वशी सो अस्मान्पातु सर्वतः . 4. आथर्ववेद/8/5/4
  • अयं स्तुतो राजा वन्दि वेधा अपश्च विप्रस्तरति स्वसेतुः . स कक्षीवन्तं रेजयत्सो अग्निं नेमिं न चक्रमर्वतो रघुद्रु . ऋग्वेद/10/61/16
  • अयं स्तुवान आगमदिमं स्म प्रति हर्यत. बृहस्पते वशे लब्ध्वाग्नीषोमा वि विध्यतम् . 2. आथर्ववेद/1/8/2
  • अयं सु तुभ्यं वरुण स्वधावो हृदि स्तोम उपश्रितश्चिदस्तु . शं नः क्षेमे शमु योगे नो अस्तु यूयं पात स्वस्तिभिः सदा नः . ऋग्वेद/7/86/8
  • अयं सूर्य इवोपदृगयं सरांसि धावति . सप्त प्रवत आ दिवम् . ऋग्वेद/9/54/2
  • अयं स्वादुरिह मदिष्ठ आस यस्येन्द्रो वृत्रहत्ये ममाद. पुरूणि यश्च्यौत्ना शम्बरस्य वि नवतिं नव च देह्यो3हन् .2. ऋग्वेद/6/47/2
  • अयं त आघृणे सुतो घृतं न पवते शुचि . आ भक्षत्कन्यासु नः . ऋग्वेद/9/67/12
  • अयं त एमि तन्वा पुरस्ताद्विश्वे देवा अभि मा यन्ति पश्चात् . यदा मह्यं दीधरो भागमिन्द्रादिन्मया कृणवो वीर्याणि . ऋग्वेद/8/100/1
  • अयं त इन्द्र सोमो निपूतो अधि बर्हिषि . एहीमस्य द्रवा पिब . ऋग्वेद/8/17/11
  • अयं त इन्द्र सोमो निपूतो अधि बर्हिषि . एहीमस्य द्रवा पिब.159 Samveda/159
  • अयं त इन्द्र सोमो निपूतो अधि बर्हिषि . एहीमस्य द्रवा पिब.725 Samveda/725
  • अयं त इन्द्र सोमो निपूतो अधि बर्हिषि. एहीमस्य द्रवा पिब . 5. आथर्ववेद/20/5/5
  • अयं ते अस्म्युप मेह्यर्वाङ्प्रतीचीनः सहुरे विश्वधायः . मन्यो वज्रिन्नभि मामा ववृत्स्व हनाव दस्यूँरुत बोध्यापेः . ऋग्वेद/10/83/6
  • अयं ते अस्म्युप न एह्यर्वाङ्प्रतीचीनः सहुरे विश्वदावन्. मन्यो वज्रिन्नभि न आ ववृत्स्व हनाव दस्यूंरुत बोध्यापेः . 6. आथर्ववेद/4/32/6
  • अयं ते अस्तु हर्यतः सोम आ हरिभिः सुतः. जुषाण इन्द्र हरिभिर्न आ गह्या तिष्ठ हरितं रथम्. ऋग्वेद/3/44/1
  • अयं ते कृत्यां विततां पौरुषेयादयं भयात्. अयं त्वा सर्वस्मात्पापाद्वरणो वारयिष्यते . 4. आथर्ववेद/10/3/4
  • अयं ते मानुषे जने सोमः पूरुषु सूयते . तस्येहि प्र द्रवा पिब . ऋग्वेद/8/64/10
  • अयं ते शर्यणावति सुषोमायामधि प्रियः . आर्जीकीये मदिन्तमः . ऋग्वेद/8/64/11
  • अयं ते स्तोमो अग्रियो हृदिस्पृगस्तु शंतमः. अथा सोमं सुतं पिब. ऋग्वेद/1/16/7
  • अयं ते योनिरृत्वियो यतो जातो अरोचथाः. तं जानन्नग्न आ रोहाथा नो वर्धया रयिम् . 1. आथर्ववेद/3/20/1
  • अयं ते योनिरृत्वियो यतो जातो अरोचथाः. तं जानन्नग्न आ सीदाथा नो वर्धया गिरः. ऋग्वेद/3/29/10
  • अयं ते योनिरृत्वियो यतो जातोऽअरोचथाः. तं jaanannagna.aaa रोहाथा नो वर्धया रयिम् .52 . Yajurveda/12/52
  • अयं ते योनिरृत्वियो यतो जातोऽअरोचथाः. तं jaanannagna.aaa रोहाथा नो वर्धया रयिम् .56 . Yajurveda/15/56
  • अयं ते योनिरृत्वियो यतो जातोऽअरोचथाः. तं jaanannagna.aaarohaathaa नो वर्द्धया रयिम् .14. Yajurveda/3/14
  • अयं वा उअग्निर्ब्रह्मासावादित्यः क्षत्रम् .7. आथर्ववेद/15/10/7
  • अयं वां भागो निहितो यजत्रेमा गिरो नासत्योप यातम् . पिबतं सोमं मधुमन्तमस्मे प्र दाश्वांसमवतं शचीभिः . ऋग्वेद/8/57/4
  • अयं वां घर्मो अश्विना स्तोमेन परि षिच्यते . अयं सोमो मधुमान्वाजिनीवसू येन वृत्रं चिकेतथः . ऋग्वेद/8/9/4
  • अयं वां घर्मो अश्विना स्तोमेन परि षिच्यते. अयं सोमो मधुमान्वाजिनीवसू येन वृत्रं चिकेतथः . 4. आथर्ववेद/20/139/4
  • अयं वां कृष्णो अश्विना हवते वाजिनीवसू . मध्वः सोमस्य पीतये . ऋग्वेद/8/85/3
  • अयं वां मधुमत्तमः सुतः सोम ॠतावृधा . तमश्विना पिबतं तिरोअह्न्यं धत्तं रत्नानि दाशुषे . ऋग्वेद/1/47/1
  • अयं वां मधुमत्तमः सुतः सोमो दिविष्टिषु . तमश्विना पिबतं तिरोअह्न्यं धत्तं रत्नानि दाशुषे.306 Samveda/306
  • अयं वां मित्रावरुणा सुतः सोम ऋतावृधा . ममेदिह श्रुतं हवम्.910 Samveda/910
  • अयं वां मित्रावरुणा सुतः सोम ॠतावृधा. ममेदिह श्रुतं हवम्. ऋग्वेद/2/41/4
  • अयं वां मित्रावरुणा सुतः soma.aRRitaavRRidhaa. ममेदिह श्रुतं हवम्. उपयामगृहीतोऽसि मित्रावरुणाभ्यां त्वा .9. Yajurveda/7/9
  • अयं वां परि षिच्यते सोम इन्द्राबृहस्पती. चारुर्मदाय पीतये .2. ऋग्वेद/4/49/2
  • अयं वामद्रिभिः सुतः सोमो नरा वृषण्वसू . आ यातं सोमपीतये पिबतं दाशुषो गृहे . ऋग्वेद/8/22/8
  • अयं वज्रस्तर्पयतामृतस्यावास्य राष्ट्रमप हन्तु जीवितम्. शृणातु ग्रीवाः प्र शृणातूष्णिहा वृत्रस्येव शचीपतिः . 1. आथर्ववेद/6/134/1
  • अयं वस्ते गर्भं पृथिव्या दिवं वस्तेऽयमन्तरिक्षम्. अयं ब्रध्नस्य विष्टपि स्व᳡र्लोकान्व्या᳡नशे . 16. आथर्ववेद/13/1/16
  • अयं वेनश्चोदयत् पृश्निगर्भा ज्योतिर्जरायू रजसो विमाने. इममपां सङ्गमे सूर्यस्य शिशुं न विप्रा मतिभी रिहन्ति. उपयामगृहीतोऽसि मर्काय त्वा .16. Yajurveda/7/16
  • अयं वेनश्चोदयत्पृश्निगर्भा ज्योतिर्जरायू रजसो विमाने . इममपां संगमे सूर्यस्य शिशुं न विप्रा मतिभी रिहन्ति . ऋग्वेद/10/123/1
  • अयं विचर्षणिर्हितः पवमानः स चेतति . हिन्वान आप्यं बृहत् . ऋग्वेद/9/62/10
  • अयं विचर्षणिर्हितः पवमानः स चेतति . हिन्वान आप्यं बृहत्.508 Samveda/508
  • अयं विदच्चित्रदृशीकमर्णः शुक्रसद्मनामुषसामनीके. अयं महान्महता स्कम्भनेनोद्द्यामस्तभ्नाद्वृषभो मरुत्वान् .5. ऋग्वेद/6/47/5
  • अयं विप्राय दाशुषे वाजाँ इयर्ति गोमतः . अयं सप्तभ्य आ वरं वि वो मदे प्रान्धं श्रोणं च तारिषद्विवक्षसे . ऋग्वेद/10/25/11
  • अयं विष्कन्धं सहते .अयं बाधते अत्त्रिणः. अयं नो विश्वभेषजो जङ्गिडः पात्वंहसः . 3. आथर्ववेद/2/4/3
  • अयं विश्वा अभि श्रियोऽग्निर्देवेषु पत्यते . आ वाजैरुप नो गमत् . ऋग्वेद/8/102/9
  • अयं विश्वा अभि श्रियोऽग्निर्देवेषु पत्यते . आ वाजैरुप नो गमत्.948 Samveda/948
  • अयं विश्वानि तिष्ठति पुनानो भुवनोपरि . सोमो देवो न सूर्यः . ऋग्वेद/9/54/3
  • अयं विश्वानि तिष्ठति पुनानो भुवनोपरि . सोमो देवो न सूर्यः.757 Samveda/757
  • अयं वो यज्ञ ॠभवोऽकारि यमा मनुष्वत्प्रदिवो दधिध्वे. प्र वोऽच्छा जुजुषाणासो अस्थुरभूत विश्वे अग्रियोत वाजाः .3. ऋग्वेद/4/34/3
  • अयं वृतश्चातयते समीचीर्य आजिषु मघवा शृण्व एकः. अयं वाजं भरति यं सनोत्यस्य प्रियासः सख्ये स्याम .9. ऋग्वेद/4/17/9
  • अयं यः सृञ्जये पुरो दैववाते समिध्यते. द्युमाँ अमित्रदम्भनः .4. ऋग्वेद/4/15/4
  • अयं यज्ञो देवया अयं मियेध इमा ब्रह्माण्ययमिन्द्र सोमः. स्तीर्णं बर्हिरा तु शक्र प्र याहि पिबा निषद्य वि मुचा हरी इह . ऋग्वेद/1/177/4
  • अयं यथा न आभुवत्त्वष्टा रूपेव तक्ष्या . अस्य क्रत्वा यशस्वतः . ऋग्वेद/8/102/8
  • अयं यथा न आभुवत्त्वष्टा रूपेव तक्ष्या . अस्य क्रत्वा यशस्वतः.947 Samveda/947
  • अयं यो अभिशोचयिष्णुर्विश्वा रूपाणि हरिता कृणोषि. तस्मै तेऽरुणाय बभ्रवे नमः कृणोमि वन्याय तक्मने . 3. आथर्ववेद/6/20/3
  • अयं यो भूरिमूलः समुद्रमवतिष्ठति. दर्भः पृथिव्या उत्थितो मन्युशमन उच्यते . 2. आथर्ववेद/6/43/2
  • अयं यो होता किरु स यमस्य कमप्यूहे यत्समञ्जन्ति देवाः . अहरहर्जायते मासिमास्यथा देवा दधिरे हव्यवाहम् . ऋग्वेद/10/52/3
  • अयं यो वज्रः पुरुधा विवृत्तोऽवः सूर्यस्य बृहतः पुरीषात् . श्रव इदेना परो अन्यदस्ति तदव्यथी जरिमाणस्तरन्ति . ऋग्वेद/10/27/21
  • अयं यो वक्रो विपरुर्व्य᳡ङ्गो मुखानि वक्रा वृजिना कृणोषि. तानि त्वं ब्रह्मणस्पत इषीकामिव सं नमः . 4. आथर्ववेद/7/56/4
  • अयं यो विश्वान्हरितान्कृणोष्युच्छोचयन्नग्निरिवाभिदुन्वन्. अधा हि तक्मन्नरसो हि भूया अधा न्यङ्ङधराङ् वा परेहि . 2. आथर्ववेद/5/22/2
  • अयं योनिश्चकृमा यं वयं ते जायेव पत्य उशती सुवासाः. अर्वाचीनः परिवीतो नि षीदेमा उ ते स्वपाक प्रतीचीः .2. ऋग्वेद/4/3/2
  • अयंं सहस्रमृषिभिः सहस्कृतः samudra.aiva पप्रथे. सत्यः सोऽअस्य महिमा गृणे शवो यज्ञेषु विप्रराज्ये .83 . Yajurveda/33/83
  • अयंसोऽअग्निर्यस्मिन्त्सोममिन्द्रः सुतं दधे जठरे वावशानः. सहस्रियं वाजमत्यं न सप्तिं ससवान्त्सन्त्स्तूयसे जातवेदः .47 . Yajurveda/12/47
  • अया चित्तो विपानया हरिः पवस्व धारया . युजं वाजेषु चोदय . ऋग्वेद/9/65/12
  • अया चित्तो विपानया हरिः पवस्व धारया . युजं वाजेषु चोदय.805 Samveda/805
  • अया धिया च गव्यया पुरुणामन्पुरुष्टुत . यत्सोमेसोम आभवः . ऋग्वेद/8/93/17
  • अया धिया च गव्यया पुरुणामन्पुरुष्टुत . यत्सोमेसोम आभुवः.188 Samveda/188
  • अया ह त्यं मायया वावृधानं मनोजुवा स्वतवः पर्वतेन. अच्युता चिद्वीडिता स्वोजो रुजो वि दृढा धृषता विरप्शिन् . 6. आथर्ववेद/20/36/6
  • अया ह त्यं मायया वावृधानं मनोजुवा स्वतवः पर्वतेन. अच्युता चिद्वीळिता स्वोजो रुजो वि दृळ्हा धृषता विरप्शिन् .6. ऋग्वेद/6/22/6
  • अया निजघ्निरोजसा रथसंगे धने हिते . स्तवा अबिभ्युषा हृदा . ऋग्वेद/9/53/2
  • अया निजघ्निरोजसा रथसङ्गे धने हिते . स्तवा अबिभ्युषा हृदा.1715 Samveda/1715
  • अया पवा पवस्वैना वसूनि मां श्चत्व इन्दो सरसि प्र धन्व . ब्रघ्नश्चिद्यस्य वातो न जूतिं पुरुमेधाश्चित्तकवे नरं धात्.1104 Samveda/1104
  • अया पवा पवस्वैना वसूनि मां श्चत्व इन्द्रो सरसि प्र धन्व . ब्रघ्नश्चिद्यस्य वातो न जूतिं पुरुमेधाश्चित्तकवे नरं धात्.541 Samveda/541
  • अया पवा पवस्वैना वसूनि माँश्चत्व इन्दो सरसि प्र धन्व . ब्रध्नश्चिदत्र वातो न जूतः पुरुमेधश्चित्तकवे नरं दात् . ऋग्वेद/9/97/52
  • अया पवस्व देवयु रेभन्पवित्रं पर्येषि विश्वतः . मधोर्धारा असृक्षत.772 Samveda/772
  • अया पवस्व देवयुर्मधोर्धारा असृक्षत . रेभन्पवित्रं पर्येषि विश्वतः . ऋग्वेद/9/106/14
  • अया पवस्व धारया यया सूर्यमरोचयः . हिन्वानो मानुषीरपः . ऋग्वेद/9/63/7
  • अया पवस्व धारया यया सूर्यमरोचयः . हिन्वानो मानुषीरपः.1216 Samveda/1216
  • अया पवस्व धारया यया सूर्यमरोचयः . हिन्वानो मानुषीरपः.493 Samveda/493
  • अया रुचा हरिण्या पुनानो विश्वा द्वेषां सि तरति सयुग्वभिः सूरो न सयुग्वभिः . धारा पृष्ठस्य रोचते पुनानो अरुषो हरिः . विश्वा यद्रूपा परियास्यृक्वभिः सप्तास्येभिरृक्वभिः.1590 Samveda/1590
  • अया रुचा हरिण्या पुनानो विश्वा द्वेषां सि तरति सयुग्वभिः सूरो न सयुग्वभिः . धारा पृष्ठस्य रोचते पुनानो अरुषो हरिः . विश्वा यद्रूपा परियास्यृक्वभिः सप्तास्येभिरृक्वभिः.463 Samveda/463
  • अया रुचा हरिण्या पुनानो विश्वा द्वेषांसि तरति स्वयुग्वभिः सूरो न स्वयुग्वभिः . धारा सुतस्य रोचते पुनानो अरुषो हरिः . विश्वा यद्रूपा परियात्यृक्वभिः सप्तास्येभिॠक्वभिः . ऋग्वेद/9/111/1
  • अया सोम सुकृत्यया महान्त्सन्नभ्यवर्धथाः . हिन्दान इद्वृषायसे.507 Samveda/507
  • अया सोमः सुकृत्यया महश्चिदभ्यवर्धत . मन्दान उद्वृषायते . ऋग्वेद/9/47/1
  • अया ते अग्ने समिधा विधेम प्रति स्तोमं शस्यमानं गृभाय. दहाशसो रक्षसः पाह्य1स्मान्द्रुहो निदो मित्रमहो अवद्यात् .15. ऋग्वेद/4/4/15
  • अया ते अग्ने विधेमोर्जो नपादश्वमिष्टे. एना सूक्तेन सुजात. ऋग्वेद/2/6/2
  • अया वाजं देवहितं सनेम मदेम शतहिमाः सुवीराः.454 Samveda/454
  • अया वाजं देवहितं सनेम मदेम शतहिमाः सुवीराः .15. ऋग्वेद/6/17/15
  • अया वीती परि स्रव यस्त इन्दो मदेष्वा . अवाहन्नवतीर्नव . ऋग्वेद/9/61/1
  • अया वीती परि स्रव यस्त इन्दो मदेष्वा . अवाहन्नवतीर्नव.1210 Samveda/1210
  • अया वीती परि स्रव यस्त इन्दो मदेष्वा . अवाहन्नवतीर्नव.495 Samveda/495
  • अया विष्ठा जनयन्कर्वराणि स हि घृणिरुरुर्वराय गातुः. स प्रत्युदैद्धरुणं मध्वो अग्रं स्वया तन्वा᳡ तन्व᳡मैरयत .1. आथर्ववेद/7/3/1
  • अयांसमग्ने सुक्षितिं जनायायांसमु मघवद्भ्यः सुवृक्तिम्. विश्वं तद्भद्रं यदवन्ति देवा बृहद्वदेम विदथे सुवीराः. ऋग्वेद/2/35/15
  • अयाम धीवतो धियोऽर्वद्भिः शक्र गोदरे . जयेम पृत्सु वज्रिवः . ऋग्वेद/8/92/11
  • अयामि घोष इन्द्र देवजामिरिरज्यन्त यच्छुरुधो विवाचि. नहि स्वमायुश्चिकिते जनेषु तानीदंहांस्यति पर्ष्यस्मान् . 2. आथर्ववेद/20/12/2
  • अयामि घोष इन्द्र देवजामिरिरज्यन्त यच्छुरुधो विवाचि. नहि स्वमायुश्चिकिते जनेषु तानीदंहांस्यति पर्ष्यस्मान् .2. ऋग्वेद/7/23/2
  • अयामि ते नमौक्तिं जुषस्व ॠतावस्तुभ्यं चेतते सहस्वः. विद्वाँ आ वक्षि विदुषो नि षत्सि मध्य आ बर्हिरूतये यजत्र. ऋग्वेद/3/14/2
  • अयज्ञियो हतवर्चा भवति नैनेन हविरत्तवे. छिनत्ति कृष्या गोर्धनाद्यं क्रव्यादनुवर्तते . 37. आथर्ववेद/12/2/37
  • अयमा यात्यर्यमा पुरस्ताद्विषितस्तुपः. अस्या इच्छन्नग्रुवै पतिमुत जायामजानये . 1. आथर्ववेद/6/60/1
  • अयमग्ने जरिता त्वे अभूदपि सहसः सूनो नह्य1न्यदस्त्याप्यम् . भद्रं हि शर्म त्रिवरूथमस्ति त आरे हिंसानामप दिद्युमा कृधि . ऋग्वेद/10/142/1
  • अयमग्ने त्वे अपि जरिता भूतु सन्त्य . तस्मस पावक मृळय . ऋग्वेद/8/44/28
  • अयमग्निः पुरीष्यों रयिमान् पुष्टिवर्धनः. अग्ने पुरीष्याभि द्युम्नमभि saha.aaayachChasva .40. Yajurveda/3/40
  • अयमग्निः सहस्रिणो वाजस्य शतिनस्पतिः . मूर्धा कवी रयीणाम् . ऋग्वेद/8/75/4
  • अयमग्निः सहस्रिणो वाजस्य शतिनस्पतिः. मूर्धा कवी रयीणाम् .21 . Yajurveda/15/21
  • अयमग्निः सत्पतिर्वृद्धवृष्णो रथीव पत्तीनजयत्पुरोहितः. नाभा पृथिव्यां निहितो दविद्युतदधस्पदं कृणुतां ये पृतन्यवः .1. आथर्ववेद/7/62/1
  • अयमग्निः सुवीर्यस्येशे हि सौभगस्य . राय ईशे स्वपत्यस्य गोमत ईशे वृत्रहथानाम्.60 Samveda/60
  • अयमग्निः सुवीर्यस्येशे महः सौभगस्य. राय ईशे स्वपत्यस्य गोमत ईशे वृत्रहथानाम्. ऋग्वेद/3/16/1
  • अयमग्निरमूमुहद्यानि चित्तानि वो हृदि. वि वो धमत्वोकसः प्र वो धमतु सर्वतः . 2. आथर्ववेद/3/2/2
  • अयमग्निर्गृहपतिर्गार्हपत्यः प्रजाया वसुवित्तमः. अग्ने गृहपतेऽभि द्युम्नमभि saha.aaayachChasva .39. Yajurveda/3/39
  • अयमग्निरुपसद्य इह सूर्य उदेतु ते. उदेहि मृत्योर्गम्भीरात्कृष्णाच्चित्तमसस्परि . 11. आथर्ववेद/5/30/11
  • अयमग्निरुरुष्यत्यमृतादिव जन्मनः . सहसश्चित्सहीयान्देवो जीवातवे कृतः . ऋग्वेद/10/176/4
  • अयमग्निर्वध्र्यश्वस्य वृत्रहा सनकात्प्रेद्धो नमसोपवाक्यः . स नो अजामीँरुत वा विजामीनभि तिष्ठ शर्धतो वाध्र्यश्व . ऋग्वेद/10/69/12
  • अयमग्निर्वीरतमो वयोधाः सहस्रियो द्योततामप्रयुच्छन्. विभ्राजमानः सरिरस्य madhya.aupa प्र याहि दिव्यानि धाम .52 . Yajurveda/15/52
  • अयमकृणोदुषसः सुपत्नीरयं सूर्ये अदधाज्ज्योतिरन्तः. अयं त्रिधातु दिवि रोचनेषु त्रितेषु विन्ददमृतं निगूळ्हम् .23. ऋग्वेद/6/44/23
  • अयमस्मान्वनस्पतिर्मा च हा मा च रीरिषत्. स्वस्त्या गृहेभ्य आवसा आ विमोचनात्. ऋग्वेद/3/53/20
  • अयमस्मासु काव्य ॠभुर्वज्रो दास्वते . अयं बिभर्त्यूर्ध्वकृशनं मदमृभुर्न कृत्व्यं मदम् . ऋग्वेद/10/144/2
  • अयमस्मि जरितः पश्य मेह विश्वा जातान्यभ्यस्मि मह्ना . ॠतस्य मा प्रदिशो वर्धयन्त्यादर्दिरो भुवना दर्दरीमि . ऋग्वेद/8/100/4
  • अयमस्तु धनपतिर्धनानामयं विशां विश्पतिरस्तु राजा. अस्मिन्निन्द्र महि वर्चांसि धेह्यवर्चसं कृणुहि शत्रुमस्य . 3. आथर्ववेद/4/22/3
  • अयमौदुम्बरो मणिर्वीरो वीराय बध्यते. स नः सनिं मधुमतीं कृणोतु रयिं च नः सर्ववीरं नि यच्छात् .14. आथर्ववेद/19/31/14
  • अयमेक इत्था पुरूरु चष्टे वि विश्पतिः . तस्य व्रतान्यनु वश्चरामसि . ऋग्वेद/8/25/16
  • अयमेमि विचाकशद्विचिन्वन्दासमार्यम् . पिबामि पाकसुत्वनोऽभि धीरमचाकशं विश्वस्मादिन्द्र उत्तरः . ऋग्वेद/10/86/19
  • अयमेमि विचाकशद्विचिन्वन्दासमार्यम्. पिबामि पाकसुत्वनोऽभि धीरमचाकशं विश्वस्मादिन्द्र उत्तरः . 19. आथर्ववेद/20/126/19
  • अयमिद्वै प्रतीवर्त ओजस्वान्संजयो मणिः. प्रजां धनं च रक्षतु परिपाणः सुमङ्गलः . 16. आथर्ववेद/8/5/16
  • अयमिह प्रथमो धायि धातृभिर्होता यजिष्ठो अध्वरेष्वीड्यः. यमप्नवानो भृगवो विरुरुचुर्वनेषु चित्रं विभ्वं विशेविशे .1. ऋग्वेद/4/7/1
  • अयमिह प्रथमो धायि धातृभिर्होता यजिष्ठोऽअध्वरेष्वीड्यः. यमप्नवानो भृगवो विरुरुचुर्वनेषु चित्रं विभ्वंं विशेविशे .15. Yajurveda/3/15
  • अयमिह प्रथमो धायि धातृभिर्होता यजिष्ठोऽअध्वरेष्वीड्यः. यमप्नवानो भृगवो विरुरुचुर्वनेषु चित्रं विभ्वंं विशेविशे .26 . Yajurveda/15/26
  • अयमिह प्रथमो धायि धातृभिर्होता यजिष्ठोऽअध्वरेष्वीड्यः. यमप्नवानो भृगवो विरुरुचुर्वनेषु चित्रं विभ्वंं विशेविशे .6 . Yajurveda/33/6
  • अयमिन्द्र वृषाकपिः परस्वन्तं हतं विदत् . असिं सूनां नवं चरुमादेधस्यान आचितं विश्वस्मादिन्द्र उत्तरः . ऋग्वेद/10/86/18
  • अयमिन्द्र वृषाकपिः परस्वन्तं हतं विदत्. असिं सूनां नवं चरुमादेधस्यान आचितं विश्वस्मादिन्द्र उत्तरः . 18. आथर्ववेद/20/126/18
  • अयमिन्द्रो मरुत्सखा वि वृत्रस्याभिनच्छिरः . वज्रेण शतपर्वणा . ऋग्वेद/8/76/2
  • अयमु ष्य प्र देवयुर्होता यज्ञाय नीयते . रथो न योरभीवृतो घृणीवाञ्चेतति त्मना . ऋग्वेद/10/176/3
  • अयमु ष्य सुमहाँ अवेदि होता मन्द्रो मनुषो यह्वो अग्निः. वि भा अकः ससृजानः पृथिव्यां कृष्णपविरोषधीभिर्ववक्षे .2. ऋग्वेद/7/8/2
  • ayamu te samatasi kapota iva garbhadhim . vachastachchinna ohase.1599 Samveda/1599
  • ayamu te samatasi kapota iva garbhadhim . vachastachchinna ohase.183 Samveda/183
  • ayamu te samatasi kapota iva garbhadhim. vachastachchinna ohase . 1. Atharvaveda/20/45/1
  • ayamu te samatasi kapotaiva garbhadhim. vachastachchinna ohase. Rigveda/1/30/4
  • अयमु ते सरस्वति वसिष्ठो द्वारावृतस्य सुभगे व्यावः . वर्ध शुभ्रे स्तुवते रासि वाजान्यूयं पात स्वस्तिभिः सदा नः . ऋग्वेद/7/95/6
  • अयमु त्वा विचर्षणे जनीरिवाभि संवृतः . प्र सोम इन्द्र सर्पतु . ऋग्वेद/8/17/7
  • अयमु त्वा विचर्षणे जनीरिवाभि संवृतः. प्र सोम इन्द्र सर्पतु . 1. आथर्ववेद/20/5/1
  • अयमु वां पुरुतमो रयीयञ्छश्वत्तममवसे जोहवीति. सजोषाविन्द्रावरुणा मरुद्भिर्दिवा पृथिव्या शृणुतं हवं मे. ऋग्वेद/3/62/2
  • अयमुपर्यर्वाग्वसुस्तस्य सेनजिच्च सुषेणश्च सेनानीग्रामण्यौं. उर्वशी च पूर्वचित्तिश्चाप्सरसाववस्फूर्जन् हेतिर्विद्युत्प्रहेतिस्तेभ्यो नमोऽअस्तु ते नोऽवन्तु ते नो मृडयन्तु ते यं द्विष्मो यश्च नो द्वेष्टि तमेषां जम्भे दध्मः .19 . Yajurveda/15/19
  • अयमुशानः पर्यद्रिमुस्रा ॠतधीतिभिरृतयुग्युजानः. रुजदरुग्णं वि वलस्य सानुं पणीँर्वचोभिरभि योधदिन्द्रः .2. ऋग्वेद/6/39/2
  • अयमुत्तरात् संयद्वसुस्तस्य तार्क्ष्यश्चारिष्टनेमिश्च सेनानीग्रामण्यौं. विश्वाची च घृताची चाप्सरसावापो हेतिर्वातः प्रहेतिस्तेभ्यो नमोऽअस्तु ते नोऽवन्तु ते नो मृडयन्तु ते यं द्विष्मो यश्च नो द्वेष्टि तमेषां जम्भे दध्मः .18 . Yajurveda/15/18
  • अयन्महा ते अर्वाहः . 11. आथर्ववेद/20/129/11
  • अयस्मये द्रुपदे बेधिष इहाभिहितो मृत्युभिर्ये सहस्रम्. यमेन त्वं पितृभिः संविदान उत्तमं नाकमधि रोहयेमम् . 3. आथर्ववेद/6/63/3
  • अयस्मये द्रुपदे बेधिष इहाभिहितो मृत्युभिर्ये सहस्रम्. यमेन त्वं पितृभिः संविदान उत्तमं नाकमधि रोहयेमम् . 4. आथर्ववेद/6/84/4
  • अयोदंष्ट्रो अर्चिषा यातुधानानुप स्पृश जातवेदः समिद्धः . आ जिह्वया मूरदेवान्रभस्व क्रव्यादो वृक्त्व्यपि धत्स्वासन् . ऋग्वेद/10/87/2
  • अयोदंष्ट्रो अर्चिषा यातुधानानुप स्पृश जातवेदः समिद्धः. आ जिह्वया मूरदेवान्रभस्व क्रव्यादो वृष्ट्वापि धत्स्वासन् . 2. आथर्ववेद/8/3/2
  • अयोद्धेव दुर्मद आ हि जुह्वे महावीरं तुविबाधमृजीषम् . नातारीदस्य समृतिं वधानां सं रुजानाः पिपिष इन्द्रशत्रुः . ऋग्वेद/1/32/6
  • अयोजाला असुरा मायिनोऽयस्मयैः पाशैरङ्किनो ये चरन्ति. तांस्ते रन्धयामि हरसा जातवेदः सहस्रऋष्टिः सपत्नान्प्रमृणन्पाहि वज्रः . 1. आथर्ववेद/19/66/1
  • अयोमुखाः सूचीमुखा अथो विकङ्कतीमुखाः. क्रव्यादो वातरंहस आ सजन्त्वमित्रान्वज्रेण त्रिषन्धिना . 3. आथर्ववेद/11/10/3
  • अयुद्ध इद्युधा वृतं शूर आजति सत्वभिः . येषामिन्द्रो युवा सखा.1340 Samveda/1340
  • अयुद्ध इद्युधा वृतं शूर आजति सत्वभिः . येषामिन्द्रो युवा सखा . ऋग्वेद/8/45/3
  • अयुद्धसेनो विभ्वा विभिन्दता दाशद्वृत्रहा तुज्यानि तेजते . इन्द्रस्य वज्रादबिभेदभिश्नथः प्राक्रामच्छुन्ध्यूरजहादुषा अनः . ऋग्वेद/10/138/5
  • अयुजो असमो नृभिरेकः कृष्टीरयास्यः . पूर्वीरति प्र वावृधे विश्वा जातान्योजसा भद्रा इन्द्रस्य रातयः . ऋग्वेद/8/62/2
  • अयुज्रन्त इन्द्र विश्वकृष्टीर्विदानासो निष्षिधो मर्त्यत्रा. मरुतां पृत्सुतिर्हासमाना स्वर्मीळ्हस्य प्रधनस्य सातौ . ऋग्वेद/1/169/2
  • अयुक्त सप्त हरितः सधस्थाद्या ईं वहन्ति सूर्यं घृताचीः. धामानि मित्रावरुणा युवाकुः सं यो यूथेव जनिमानि चष्टे .3. ऋग्वेद/7/60/3
  • अयुक्त सप्त शुन्ध्युवः सूरो रथस्य नप्त्र्यः . ताभिर्याति स्वयुक्तिभिः.639 Samveda/639
  • अयुक्त सप्त शुन्ध्युवः सूरो रथस्य नप्त्यः . ताभिर्याति स्वयुक्तिभिः . ऋग्वेद/1/50/9
  • अयुक्त सप्त शुन्ध्युवः सूरो रथस्य नप्त्यः᳡. ताभिर्याति स्वयुक्तिभिः . 24. आथर्ववेद/13/2/24
  • अयुक्त सप्त शुन्ध्युवः सूरो रथस्य नप्त्य᳡H. ताभिर्याति स्वयुक्तिभिः .21. आथर्ववेद/20/47/21
  • अयुक्त सूर एतशं पवमानो मनावधि . अन्तरिक्षेण यातवे . ऋग्वेद/9/63/8
  • अयुक्त सूर एतशं पवमानो मनावधि . अन्तरिक्षेण यातवे.1217 Samveda/1217
  • अयुतोऽहमयुतो म आत्मायुतं मे चक्षुरयुतं मे श्रोत्रमयुतो मे प्राणोऽयुतो मेऽपानोऽयुतो मे व्यानोऽयुतोऽहं सर्वः . 1. आथर्ववेद/19/51/1
  • अयुयुत्सन्ननवद्यस्य सेनामयातयन्त क्षितयो नवग्वाः . वृषायुधो न वध्रयो निरष्टाः प्रवद्भिरिन्द्राच्चितयन्त आयन् . ऋग्वेद/1/33/6
  • अङ्गादङ्गाद्वयमस्या अप यक्ष्मं नि दध्मसि. तन्मा प्रापत्पृथिवीं मोतदेवान्दिवं मा प्रापदुर्व1न्तरिक्षम्. अपो मा प्रापन्मलमेतदग्नेयमं मा प्रापत्पितॄंश्च सर्वान् .69. आथर्ववेद/14/2/69
  • अङ्गादङ्गाल्लोम्नोलोम्नो जातं पर्वणिपर्वणि . यक्ष्मं सर्वस्मादात्मनस्तमिदं वि वृहामि ते . ऋग्वेद/10/163/6
  • अङ्गादङ्गात्प्र च्यावय हृदयं परि वर्जय. अधा विषस्य यत्तेजोऽवाचीनं तदेतु ते . 25. आथर्ववेद/10/4/25
  • अङ्गान्यात्मन् भिषजा तदश्विनात्मानमङ्गैः समधात् सरस्वती. इन्द्रस्य रूपं शतमानमायुश्चन्द्रेण ज्योतिरमृतं दधानाः .93 . Yajurveda/19/93
  • अङ्गभेदमङ्गज्वरं विश्वाङ्ग्यं᳡ विसल्पकम्. सर्वं शीर्षर्ण्यं᳡ ते रोगं बहिर्निर्मन्त्रयामहे . 5. आथर्ववेद/9/8/5
  • अङ्गभेदो अङ्गज्वरो यश्च ते हृदयामयः. यक्ष्मः श्येन इव प्रापप्तद्वचा साढः परस्तराम् . 9. आथर्ववेद/5/30/9
  • अङ्गेअङ्गे लोम्निलोम्नि यस्ते पर्वणिपर्वणि. यक्षं त्वचस्यं᳡ ते वयं कश्यपस्य वीबर्हेण विष्वञ्चं वि वृहामसि . 23. आथर्ववेद/20/96/23
  • अङ्गेअङ्गे लोम्निलोम्नि यस्ते पर्वणिपर्वणि. यक्ष्मं त्वचस्यं ते वयं कश्यपस्य वीबर्हेण विष्वञ्चं वि वृहामसि . 7. आथर्ववेद/2/33/7
  • अङ्गेअङ्गे शोचिषा शिश्रियाणं नमस्यन्तस्त्वा हविषा विधेम. अङ्कान्त्समङ्कान्हविषा विधेम यो अग्रभीत्पर्वास्या ग्रभीता . 2. आथर्ववेद/1/12/2
  • अङ्गेभ्यस्त उदराय जिह्वाया आस्या᳡य ते. दद्भ्यो गन्धाय ते नमः . 6. आथर्ववेद/11/2/6
  • अङ्गिरसामयनंपूर्वो अग्निरादित्यानामयनं गार्हपत्यो दक्षिणानामयनं दक्षिणाग्निः. महिमानमग्नेर्विहितस्य ब्रह्मणा समङ्गः सर्व उप याहि शग्मः.8. आथर्ववेद/18/4/8
  • अङ्गिरसो नः पितरो नवग्वा अथर्वाणो भृगवः सोम्यासः . तेषां वयं सुमतौ यज्ञियानामपि भद्रे सौमनसे स्याम . ऋग्वेद/10/14/6
  • अङ्गिरसो नः पितरो नवग्वाऽअथर्वाणो भृगवः सोम्यासः. तेषां वयं सुमतौ यज्ञियानामपि भद्रे सौमनसे स्याम .50 . Yajurveda/19/50
  • अङ्गिरसो नःपितरो नवग्वा अथर्वाणो भृगवः सोम्यासः. तेषां वयं सुमतौयज्ञियानामपि भद्रे सौमनसे स्याम .58. आथर्ववेद/18/1/58
  • अङ्गिरस्वन्ता उत विष्णुवन्ता मरुत्वन्ता जरितुर्गच्छथो हवम् . सजोषसा उषसा सूर्येण चादित्यैर्यातमश्विना . ऋग्वेद/8/35/14
  • अङ्गिरोभिरा गहि यज्ञियेभिर्यम वैरूपैरिह मादयस्व . विवस्वन्तं हुवे यः पिता तेऽस्मिन्यज्ञे बर्हिष्या निषद्य . ऋग्वेद/10/14/5
  • अङ्गिरोभिर्यज्ञियैरा गहीह यम वैरूपैरिह मादयस्व. विवस्वन्तं हुवे यःपिता तेऽस्मिन्बर्हिष्या निषद्य .59. आथर्ववेद/18/1/59
  • अञ्जन्ति त्वामध्वरे देवयन्तो वनस्पते मधुना दैव्येन. यदूर्ध्वस्तिष्ठा द्रविणेह धत्ताद्यद्वा क्षयो मातुरस्या उपस्थे. ऋग्वेद/3/8/1
  • अञ्जन्ति यं प्रथयन्तो न विप्रा वपावन्तं नाग्निना तपन्तः. पितुर्न पुत्र उपसि प्रेष्ठ आ घर्मो अग्निमृतयन्नसादि .7. ऋग्वेद/5/43/7
  • अञ्जन्त्येनं मध्वो रसेनेन्द्राय वृष्ण इन्दुं मदाय . ऋग्वेद/9/109/20
  • अञ्जते व्यञ्जते समञ्जते क्रतुं रिहन्ति मध्वाभ्यञ्जते . sindhoru.achChvaase पतयन्तमुक्षणं हिरण्यपावाः पशुमप्सु गृभ्णते.1614 Samveda/1614
  • अञ्जते व्यञ्जते समञ्जते क्रतुं रिहन्ति मघ्वाभ्यञ्जते . sindhoru.achChvaase पतयन्तमुक्षणं हिरण्यपावाः पशुमप्सु गृभ्णते.564 Samveda/564
  • अञ्जते व्यञ्जते समञ्जते क्रतुं रिहन्ति मधुनाभ्यञ्जते . सिन्धोरुच्छ्वासे पतयन्तमुक्षणं हिरण्यपावाः पशुमासु गृभ्णते . ऋग्वेद/9/86/43
  • अञ्जतेव्य᳡ञ्जते समञ्जते क्रतुं रिहन्ति मधुनाभ्य᳡ञ्जते. सिन्धोरुच्छ्वासेपतयन्तमुक्षणं हिरण्यपावाः पशुमासु गृह्णते .18. आथर्ववेद/18/3/18