Donation Appeal
Choose Mantra
Samveda/50

श्रुधि श्रुत्कर्ण वह्निभिर्देवैरग्ने सयावभिः। आ सीदतु बर्हिषि मित्रो अर्यमा प्रातर्यावभिरध्वरे॥५०

Veda : Samveda | Mantra No : 50

In English:

Seer : praskaNvaH kaaNvaH | Devta : agniH | Metre : bRRihatii | Tone : madhyamaH

Subject : English Translation will be uploaded as and when ready.

Verse : shrudhi shrutkarNa vahnibhirdevairagne sayaavabhiH . aa siidatu barhiShi mitro aryamaa praataryaavabhiradhvare.50

Component Words :
shrudhi. shrutkarNa .shrut.karNa. vahnibhiH. rdevaiH. agne. sayaavabhiH.sa.yaavabhiH. aa. siidatu. barhiShi. mitraH.mi.traH... aryamaa. praataH . yaavabhiH. adhvare..

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : प्रस्कण्वः काण्वः | देवता : अग्निः | छन्द : बृहती | स्वर : मध्यमः

विषय : अब परमात्मा और राजा से प्रार्थन करते हैं।

पदपाठ : श्रुधि। श्रुत्कर्ण ।श्रुत्।कर्ण। वह्निभिः। र्देवैः। अग्ने। सयावभिः।स।यावभिः। आ। सीदतु। बर्हिषि। मित्रः।मि।त्रः।।। अर्यमा। प्रातः । यावभिः। अध्वरे।६।

पदार्थ : प्रथम—परमात्मा के पक्ष में। हे (श्रुत्कर्ण) सुननेवाले कानों से युक्त अर्थात् अपरिमित श्रवणशक्तिवाले (अग्ने) परमात्मन् ! आप (वह्निभिः) घोड़ों के समान वहनशील अर्थात् जैसे घोड़े अपनी पीठ पर बैठाकर लोगों को लक्ष्य पर पहुँचा देते हैं, वैसे ही जो स्तोता को उन्नति के शिखर पर पहुँचा देते हैं, ऐसे (सयावभिः) आपके साथ ही आगमन करनेवाले (देवैः) दिव्य गुणों के साथ, आप (श्रुधि) मेरी प्रार्थना को सुनिए। (अध्वरे) हिंसा आदि मलिनता से रहित, प्रातः किये जानेवाले मेरे उपासना-यज्ञ में (प्रातर्यावभिः) प्रातःकाल यज्ञ में आनेवाले दिव्य गुणों के साथ (मित्रः) मित्र के समान स्नेहशील, (अर्यमा) न्यायशील आप (बर्हिषि) हृदयासन पर (आसीदतु) बैठें ॥द्वितीय—राजा के पक्ष में। हे (श्रुत्कर्ण) बहुश्रुत कानोंवाले राजनीतिशास्त्रवेत्ता (अग्ने) विद्याप्रकाशयुक्त राजन् ! आप (वह्निभिः) राज्यभार को वहन करने में समर्थ (सयावभिः) आपके साथ आगमन करनेवाले (देवैः) विद्वान् मन्त्री आदि राजपुरुषों के साथ (श्रुधि) हमारे निवेदन को सुनिए। (अध्वरे) राष्ट्रयज्ञ में (प्रातर्यावभिः) जो प्रजा का सुख-दुःख सुनने के लिए प्रातःकाल सभा में उपस्थित होते हैं, ऐसे राज्याधिकारियों सहित (मित्रः) मित्रवत् व्यवहार करनेवाले राजसचिव और (अर्यमा) श्रेष्ठों को सम्मानित तथा अन्य अश्रेष्ठों को दण्डित करनेवाले न्यायाधीश (बर्हिषि) राज्यासन पर (आसीदतु) बैठें ॥६॥इस मन्त्र में श्लेषालङ्कार है ॥६॥

भावार्थ : उपासक लोग पवित्र भावों के प्रेरक प्रभातकाल में जो उपासना-यज्ञ करते हैं, उसमें परमात्मा के साथ शम, दम, तप, स्वाध्याय, दान, दया, न्याय आदि विविध गुण भी हृदय में प्रादुर्भूत होते हैं। उस काल में अनुभव किये गये परमात्मा को और सद्गुणों को स्थिररूप से हृदय में धारण कर लेना चाहिए और प्रजापालक राजा को यह उचित है कि वह राज्य-संचालन में समर्थ, योग्य मन्त्री, न्यायाधीश आदि राजपुरुषों को नियुक्त करके उनके साथ प्रजा के सब कष्टों को सुनकर उनका निवारण करे ॥६॥


In Sanskrit:

ऋषि : प्रस्कण्वः काण्वः | देवता : अग्निः | छन्द : बृहती | स्वर : मध्यमः

विषय : अथ परमात्मानं राजानं च प्रार्थ्यते।

पदपाठ : श्रुधि। श्रुत्कर्ण ।श्रुत्।कर्ण। वह्निभिः। र्देवैः। अग्ने। सयावभिः।स।यावभिः। आ। सीदतु। बर्हिषि। मित्रः।मि।त्रः।।। अर्यमा। प्रातः । यावभिः। अध्वरे।६।

पदार्थ : प्रथमः—परमात्मपरः। हे (श्रुत्कर्ण) ! शृणोतीति श्रुत्, श्रुतौ श्रवणशीलौ कर्णौ यस्य स श्रुत्कर्णः, अपरिमितश्रोत्रशक्तिसम्पन्नः, तादृशः। परमात्मनो निरवयवत्वात् कर्णशब्देन तदीया श्रवणशक्तिर्लक्ष्यते। उक्तं च—'अपाणिपादो जवनो ग्रहीता पश्यत्यचक्षुः स शृणोत्यकर्णः।' इति। श्वेता० उप० ४।१९। (अग्ने) परमात्मन् ! त्वम् (वह्निभिः) वहन्तीति वह्नयः अश्वाः तैः अश्वभूतैः अश्ववद् वहनशीलैः, अश्वा यथा स्वपृष्ठमारोप्य जनान् लक्ष्यस्थानं प्रापयन्ति तथा ये स्तोतारं समुन्नतिशिखरं नयन्ति तादृशैः। वह्निः अश्वनाम। निघं० १।१४। (सयावभिः२) त्वया सहैव यान्ति समागच्छन्ति ये तथाविधैः (देवैः) दिव्यगुणैः सार्द्धम्, (श्रुधि) मदीयां प्रार्थनां शृणु, यथा त्वं मत्प्रार्थनां श्रोष्यसि तथा दिव्यगुणा अपि शृण्वत्विति भावः। (अध्वरे) हिंसादिकल्मषरहिते प्रातःक्रियमाणे ममोपासनायज्ञे (प्रातर्यावभिः) प्रातः यज्ञं समायान्ति तैः दिव्यगुणैः सह (मित्रः) मित्रवत् स्नेहशीलः (अर्यमा) न्यायशीलो भवान् (बर्हिषि) हृदयासने (आसीदतु) उपविशतु ॥अथ द्वितीयः—राजपरः। हे (श्रुत्कर्ण) श्रुतौ बहुश्रुतौ कर्णौ यस्य तादृश राजनीतिशास्त्रवेतः (अग्ने) विद्याप्रकाशयुक्त राजन् ! त्वम् (वह्निभिः) राज्यभारवहनसमर्थैः (सयावभिः) सह यान्ति ये तैः (देवैः) विद्वद्भिः अमात्यादिभिः राजपुरुषैः सह (श्रुधि) अस्मन्निवेदनं शृणु। (अध्वरे) राष्ट्रयज्ञे (प्रातर्यावभिः) ये प्रजायाः सुखदुःखादिकं श्रोतुं प्रातः सभां यान्ति तैः राज्याधिकारिभिः सह (मित्रः) मित्रवदाचरन् राजसचिवः (अर्यमा) यः अर्यान् श्रेष्ठान् मानयति अश्रेष्ठाँश्च दण्डयति स न्यायाधीशश्च (बर्हिषि) राज्यासने (आसीदतु) उपविशतु ॥६॥३अत्र श्लेषालङ्कारः ॥६॥

भावार्थ : उपासकैः पवित्रभावप्रेरके प्रभातकाले य उपासनायज्ञः क्रियते तस्मिन् परमात्मना सह शमदमतपःस्वाध्यायदानदयान्यायप्रभृतयो विविधा गुणा अपि हृदये प्रादुर्भवन्ति। तस्मिन् कालेऽनुभूतः परमात्मा सद्गुणगणश्च स्थिररूपेण हृदि धारणीयः। किञ्च, प्रजापालको राजा योग्यानमात्यन्यायाधीशादीन् राज्यवहनसमर्थान् राजपुरुषान् नियुज्य तैः सह प्रजायाः सर्वाणि कष्टानि श्रुत्वा तन्निवारणं कुर्यात् ॥६॥

टिप्पणी:१. ऋ० १।४४।१३, य० ३३।१५। उभयत्र 'आसीदन्तु बर्हिषि मित्रो अर्यमा प्रातर्यावाणो अध्वरम्' इति पाठः।२. त्वया सह ये यान्ति ते सयावानः तैः सयावभिः सहगामि- भिरित्यर्थः—इति वि०।३. दयानन्दर्षिणा ऋग्वेदे यजुर्वेदे चायं मन्त्रः क्रमेण विद्वत्परो राजपरश्च व्याख्यातः। एष तावद् यजुर्भाष्ये तत्कृतो भावार्थः—सभापतिना राज्ञा सुपरीक्षितानमात्यान् स्वीकृत्य तैः सह सदसि स्थित्वा विवदमानवचांसि श्रुत्वा समीक्ष्य यथार्थो न्यायः कर्तव्य इति।