Donation Appeal
Choose Mantra
Samveda/55

देवो वो द्रविणोदाः पूर्णां विवष्ट्वासिचम्। उद्वा सिञ्चध्वमुप वा पृणध्वमादिद्वो देव ओहते॥५५

Veda : Samveda | Mantra No : 55

In English:

Seer : vasiShTho maitraavaruNiH | Devta : agniH | Metre : bRRihatii | Tone : madhyamaH

Subject : English Translation will be uploaded as and when ready.

Verse : devo vo draviNodaaH puurNaa.m vivaShTvaasicham . udvaa si~nchadhvamupa vaa pRRiNadhvamaadidvo deva ohate.55

Component Words :
devaH .vaH. draviNodaaH.draviNaH.daaH. puurNaam. vivaShTu. aasicham. aa.sicham. ut. vaa. si~nchadhvam. upa. vaa. pRRiNadhvam . aat. it. vaH. devaH. ohate..

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : वसिष्ठो मैत्रावरुणिः | देवता : अग्निः | छन्द : बृहती | स्वर : मध्यमः

विषय : प्रथम मन्त्र में मनुष्यों को प्रेरणा दी जा रही है।

पदपाठ : देवः ।वः। द्रविणोदाः।द्रविणः।दाः। पूर्णाम्। विवष्टु। आसिचम्। आ।सिचम्। उत्। वा। सिञ्चध्वम्। उप। वा। पृणध्वम् । आत्। इत्। वः। देवः। ओहते।१।

पदार्थ : हे मनुष्यो ! (द्रविणोदाः) धन और बल का दाता (देवः) दिव्यगुणमय परमेश्वर (वः) तुम्हारी (पूर्णाम्) भक्तिरसरूप सोम से परिपूर्ण (आसिचम्) मन रूप स्रुवा की (विवष्टु) कामना करे। तुम (उत् सिञ्चध्वं वा) श्रद्धारस से उस परमेश्वर को स्नान कराओ, (उप पृणध्वं वा) और तृप्त करो। (आत् इत्) तदनन्तर ही (देवः) परमेश्वर (वः) तुम्हें (ओहते) वहन करेगा अर्थात् लक्ष्य पर पहुँचाएगा ॥१॥

भावार्थ : सब उपासक जनों को चाहिए कि प्रेमरस से भरी हुई अपनी मनरूप स्रुवाओं से परमेश्वर को श्रद्धारस से सींचें और तृप्त करें। इस प्रकार सींचा हुआ और तृप्त किया हुआ वह उपासकों को उनके निर्धारित लक्ष्य की ओर ले जाता है ॥१॥


In Sanskrit:

ऋषि : वसिष्ठो मैत्रावरुणिः | देवता : अग्निः | छन्द : बृहती | स्वर : मध्यमः

विषय : अथ द्वितीयोऽर्धःअथाद्ये मन्त्रे जनाः प्रेर्यन्ते।

पदपाठ : देवः ।वः। द्रविणोदाः।द्रविणः।दाः। पूर्णाम्। विवष्टु। आसिचम्। आ।सिचम्। उत्। वा। सिञ्चध्वम्। उप। वा। पृणध्वम् । आत्। इत्। वः। देवः। ओहते।१।

पदार्थ : हे मनुष्याः ! (द्रविणोदाः२) द्रविणः धनं बलं वा, तस्य दाता (देवः) दिव्यगुणः परमेश्वरः (वः) युष्माकम् (पूर्णाम्) श्रद्धारससोमेन परिपूर्णाम् (आसिचम्३) आसिञ्चन्ति अनया ताम् मनोरूपां स्रुचम् (विविष्टु४) कामयताम्। वष्टि कान्तिकर्मा। निघं० २।६। वश कान्तौ अदादिः। 'बहुलं छन्दसि।’ अ० २।४।७६ इति शपः श्लौ रूपम्। यूयम् (उत् सिञ्चध्वं वा) श्रद्धारसेन तं परमेश्वरं स्नपयत च, (उप पृणध्वं वा) उपप्रीणयत च। वा शब्दः समुच्चये। 'अथापि समुच्चये भवति' इति निरुक्तम्। १।५। (आत् इत्) तदनन्तरमेव (देवः) परमेश्वरः (वः) युष्मान् (ओहते५) वहति, लक्ष्यं प्रापयिष्यति। वह प्रापणे धातोः छान्दसे सम्प्रसारणे गुणे च रूपम् ॥१॥६

भावार्थ : सर्वैरुपासकजनैः स्वकीयाभिः प्रेमरसपूर्णाभिर्मनोरूपाभिः स्रग्भिः परमेश्वरः श्रद्धारसेन सेचनीयः प्रीणनीयश्च। एवं सिक्तः प्रीतश्च स उपासकान् तन्निर्धारितं लक्ष्यं प्रति वहति ॥१॥

टिप्पणी:१. ऋ० ७।१६।११, 'विवष्ट्यासिचम्' इति पाठः।२. धनं द्रविणमुच्यते यदेनदभिद्रवन्ति, बलं वा द्रविणं यदेनेनाभिद्रवन्ति, तस्य दाता द्रविणोदाः' इति निरुक्तम्। ८।१। वस्तुतस्तु सकारान्ताद् 'द्रविणस्' शब्दान्निष्पन्नमिदं रूपम्। द्रष्टव्या प्रथमदशतौ ४ संख्याके मन्त्रे द्रविणस्युशब्दे टिप्पणी। (द्रविणोदाः) द्रविणांसि विद्याबलराज्यधनानि ददातीति स परमेश्वरो भौतिको वा। ... द्रविणं करोति द्रविणति, अस्मात् सर्वधातुभ्योऽसुन् 'इत्यसुन् प्रत्ययः' इति ऋ० १।१५।७ भाष्ये द०।३. आसिचम् आज्यपूर्णां स्रुचम्—इति वि०। आसिक्तां हविषा जुहूम्—इति भ०। आसिक्तां च स्रुचम्—इति सा०।४. विवष्टु कामयताम्, द्वित्वसन्वद्भावौ छान्दसौ—इति भ०।५. ओहते वर्धयति—इति वि०। वहतु प्रापयतु कामान्—इति भ०। वहति—इति सा०। वितर्कयति इति ऋग्भाष्ये द०। (ऊह वितर्के)।६. दयानन्दर्षिणा मन्त्रोऽयम् ऋग्भाष्ये विद्वत्पक्षे व्याख्यातः।