Donation Appeal
Choose Mantra
Samveda/124

इदं वसो सुतमन्धः पिबा सुपूर्णमुदरम्। अनाभयिन्ररिमा ते॥१२४

Veda : Samveda | Mantra No : 124

In English:

Seer : medhaatithi kaaNvaH priyamedhashchaa~NgirasaH | Devta : indraH | Metre : gaayatrii | Tone : ShaDjaH

Subject : English Translation will be uploaded as and when ready.

Verse : ida.m vaso sutamandhaH pibaa supuurNamudaram . anaabhayinrarimaa te.124

Component Words :
idam. vaso . sutam. andhaH .piba. supuurNam .su . puurNam . udaram .u . daram. anaabhayin . an .aabhayin . rarima. te. aaapakaidashati

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : मेधातिथि काण्वः प्रियमेधश्चाङ्गिरसः | देवता : इन्द्रः | छन्द : गायत्री | स्वर : षड्जः

विषय : अगले मन्त्र में यह वर्णन है कि हम विद्वान् अतिथि और परमात्मा का उपहार से सत्कार करते हैं।

पदपाठ : इदम्। वसो । सुतम्। अन्धः ।पिब। सुपूर्णम् ।सु । पूर्णम् । उदरम् ।उ । दरम्। अनाभयिन् । अन् ।आभयिन् । ररिम। ते। आ.४३.अ.११.प.१२८.कै.दशति.३.

पदार्थ : हे (वसो) सद्गुणों के निवासक अतिथि अथवा परमात्मन् ! आप (इदम्) इस हमारे द्वारा समर्पित किये जाते हुए (सुतम्) तैयार (अन्धः) अन्न या भक्तिरस को (सुपूर्णम् उदरम्) खूब पेट भरकर (पिब) पीजिए। हे (अनाभयिन्) निर्भीक ! हम (ते) आपको (ररिम) अर्पित कर रहे हैं ॥१०॥

भावार्थ : जैसे कोई विद्वान् अतिथि हमसे दिये जाते हुए अन्न, रस, घी, दूध आदि को पेट भरकर पीता है, वैसे ही हे परमात्मन् ! आप हमारे द्वारा श्रद्धापूर्वक निवेदित किये जाते हुए भक्तिरस को छककर पीजिए। यहाँ निराकार एवं मुख-पेट आदि से रहित भी परमेश्वर के विषय में 'पेट भरकर पीजिए' यह कथन आलङ्कारिक है ॥१०॥इस दशति में परमात्मा के स्तुतिगान के लिए प्रेरणा, उससे सुख की प्रार्थना और उसकी महिमा का वर्णन होने से इस दशति के विषय की पूर्व दशति के विषय के साथ सङ्गति है, यह जानना चाहिए ॥१०॥द्वितीय प्रपाठक में प्रथम अर्ध की तृतीय दशति समाप्त ॥द्वितीय अध्याय में प्रथम खण्ड समाप्त ॥


In Sanskrit:

ऋषि : मेधातिथि काण्वः प्रियमेधश्चाङ्गिरसः | देवता : इन्द्रः | छन्द : गायत्री | स्वर : षड्जः

विषय : वयं विद्वांसमतिथिं परमात्मानं चोपहारेण सत्कुर्म इत्याह।

पदपाठ : इदम्। वसो । सुतम्। अन्धः ।पिब। सुपूर्णम् ।सु । पूर्णम् । उदरम् ।उ । दरम्। अनाभयिन् । अन् ।आभयिन् । ररिम। ते। आ.४३.अ.११.प.१२८.कै.दशति.३.

पदार्थ : हे (वसो) सद्गुणानां वासयितः अतिथे परमात्मन् वा, त्वम् (इदम्) एतद् अस्माभिः समर्प्यमाणम्, (सुतम्) अभिषुतम्, सज्जीकृतम् (अन्धः) अन्नं श्रद्धारसं वा। अन्धः इत्यन्ननामसु पठितम्। निघं० २।७ 'अदेर्नुम् धौ च' उ० ४।२०७ इति अद् भक्षणे धातोः असुन् प्रत्ययो, नुमागमो, धकारादेशश्च। (सुपूर्णम् उदरम्) उदरम् सुष्ठु पूर्णं यथा स्यात् तथा (पिब) आस्वादय। संहितायाम् 'द्व्यचोऽतस्तिङः।' अ० ६।३।१३५ इति दीर्घः। हे (अनाभयिन्२) निर्भय ! वयं (ते) तुभ्यम् (ररिम) प्रयच्छामः। रा दाने। 'छन्दसि लुङ्लङ्लिटः।' अ० ३।४।६ इति लडर्थे लिट्। संहितायाम् 'अन्येषामपि दृश्यते' अ० ६।३।१३७ इति दीर्घः ॥१०॥

भावार्थ : यथा कश्चिद् विद्वानतिथिरस्माभिः प्रदीयमानमन्नरसघृतदुग्धादिकं सुपूर्णमुदरं पिबति तथैव हे परमात्मन् ! त्वमस्माभिः श्रद्धया विनिवेद्यमानं भक्तिरसं कणेहत्य पिब। अत्र अकायस्य मुखोदरादिरहितस्यापि परमेश्वरस्य विषये 'सुपूर्णमुदरं पिब’ इति व्याहार आलङ्कारिक एव ॥१०॥अत्र परमात्मनः स्तुतिगानार्थं प्रेरणात्, ततः सुखप्रार्थनात्, तन्महिमवर्णनाच्चैतद्दशत्यर्थस्य पूर्वदशत्यर्थेन संगतिरस्तीति वेदितव्यम् ॥इति द्वितीये प्रपाठके प्रथमार्धे तृतीया दशतिः।इति द्वितीयाध्याये प्रथमः खण्डः ॥

टिप्पणी:१. ऋ० ८।२।१, साम० ७३४।२. आ समन्ताद् बिभेति आभयी, बिभेतेरौणादिक इनिः, न आभयी अनाभयी, तादृशः—इति सा०।