Donation Appeal
Choose Mantra
Samveda/138

देवानामिदवो महत्तदा वृणीमहे वयम्। वृष्णामस्मभ्यमूतये॥१३८

Veda : Samveda | Mantra No : 138

In English:

Seer : kusiidii kaaNvaH | Devta : indraH | Metre : gaayatrii | Tone : ShaDjaH

Subject : English Translation will be uploaded as and when ready.

Verse : devaanaamidavo mahattadaa vRRiNiimahe vayam . vRRiShNaamasmabhyamuutaye.138

Component Words :
devaanaam. it.avaH. mahat. at.aa. vRRiNiimahe . vayam. vRRiShNaam . asmabhyam . uutaye..

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : कुसीदी काण्वः | देवता : इन्द्रः | छन्द : गायत्री | स्वर : षड्जः

विषय : अगले मन्त्र में परमात्मा से प्राप्तव्य रक्षण तथा विद्वानों से प्राप्तव्य ज्ञान की प्रार्थना करते हैं।

पदपाठ : देवानाम्। इत्।अवः। महत्। अत्।आ। वृणीमहे । वयम्। वृष्णाम् । अस्मभ्यम् । ऊतये।४।

पदार्थ : प्रथम—परमेश्वर के पक्ष में। इन्द्र परमेश्वर है, उसके दिव्य सामर्थ्य देव हैं। (देवानाम्) इन्द्र परमेश्वर के दिव्य सामर्थ्यों का (इत्) ही (अवः) संरक्षण (महत्) महान् है। (वृष्णाम्) सुखों की वर्षा करनेवाले उन दिव्य सामर्थ्यों के (तत्) उस संरक्षण को (वयम्) हम उपासक लोग (ऊतये) प्रगति के प्राप्त्यर्थ (अस्मभ्यम्) अपने लिए (आवृणीमहे) प्राप्त करते हैं ॥द्वितीय—विद्वानों के पक्ष में। इन्द्र आचार्य है, उसके विद्वान् शिष्य देव हैं। (देवानाम्) विद्वानों का (इत्) ही (अवः) शास्त्रज्ञान (महत्) विशाल होता है। (वृष्णाम्) विद्या की वर्षा करनेवाले उन विद्वानों के (तत्) उस शास्त्रज्ञान को (वयम्) हम अल्पश्रुत लोग (ऊतये) प्रगति के प्राप्त्यर्थ (अस्मभ्यम्) अपने लिए (आवृणीमहे) भजते हैं ॥४॥इस मन्त्र में श्लेषालङ्कार है ॥४॥

भावार्थ : इन्द्र नाम से वेदों में जिसकी कीर्ति गायी गयी है, उस परमेश्वर के दिव्य सामर्थ्य बहुमूल्य हैं, जिनका संरक्षण पाकर क्षुद्र शक्तिवाला मनुष्य भी सब विघ्नों और संकटों को पार करके विविध कष्टों से आकुल भी इस संसार में सुरक्षित हो जाता है। अतः परमेश्वर के दिव्य सामर्थ्यों का संरक्षण सबको प्राप्त करना चाहिए। साथ ही विद्वान् लोग भी देव कहलाते हैं। उनका उपदेश सुनकर ज्ञानार्जन भी करना चाहिए ॥४॥


In Sanskrit:

ऋषि : कुसीदी काण्वः | देवता : इन्द्रः | छन्द : गायत्री | स्वर : षड्जः

विषय : अथ परमात्मनः प्राप्तव्यं रक्षणं, विद्वद्भ्यः प्राप्तव्यं ज्ञानं च प्रार्थ्यते।

पदपाठ : देवानाम्। इत्।अवः। महत्। अत्।आ। वृणीमहे । वयम्। वृष्णाम् । अस्मभ्यम् । ऊतये।४।

पदार्थ : प्रथमः—परमात्मपरः। इन्द्रः परमेश्वरः, तस्य दिव्यसामर्थ्यानि देवाः उच्यन्ते। (देवानाम्) इन्द्राख्यस्य परमेश्वरस्य दिव्यसामर्थ्यानाम् (इत्) एव (अवः) संरक्षणम् (महत्) महिमोपेतम् अस्ति। (वृष्णाम्) सुखवर्षकाणां तेषां दिव्यसामर्थ्यानाम् (तत्) अवः संरक्षणम् (वयम्) उपासकाः (ऊतये) प्रगतये। अव रक्षणगत्यादिषु, क्तिनि रूपम्। (अस्मभ्यम्) अस्मदर्थम् (आ वृणीमहे) सम्भजामहे। वृङ् सम्भक्तौ, क्र्यादिः ॥अथ द्वितीयः—विद्वत्परः। इन्द्रः आचार्यः, तस्य विद्वांसः शिष्याः देवाः उच्यन्ते। (देवानाम्) विदुषाम् (इत्) एव (अवः) शास्त्रज्ञानम्। अव धातोः रक्षणादिष्वर्थेषु अवगमोऽप्यर्थः पठितः। (महत्) विशालं भवति। अतः (वृष्णाम्) विद्यावर्षकाणां तेषाम् (तत्) अवः शास्त्रज्ञानम् (वयम्) अल्पश्रुताः जनाः (ऊतये) प्रगतये (अस्मभ्यम्) अस्मदर्थम् (आ वृणीमहे) स्वीकुर्मः ॥४॥

भावार्थ : इन्द्रनाम्ना वेदेषु गीतकीर्तेः परमेश्वरस्य दिव्यसामर्थ्यानि बहुमूल्यानि वर्तन्ते, येषां संरक्षणं प्राप्य क्षुद्रशक्तिरपि मनुजः सर्वान् विघ्नान् संकटांश्च तीर्त्वा विविधकष्टाकुलेऽप्यस्मिन् संसारे सुरक्षितो जायते। अतः परमेश्वरस्य दिव्यसामर्थ्यानां संरक्षणं सर्वैः प्रापणीयम्। किं च विद्वांसोऽपि देवा उच्यन्ते। तेषामुपदेशश्रवणेन ज्ञानार्जनमपि कर्त्तव्यम् ॥४॥

टिप्पणी:१. ऋ० ८।८३।१, देवता विश्वेदेवाः।