Donation Appeal
Choose Mantra
Samveda/145

अपादु शिप्र्यन्धसः सुदक्षस्य प्रहोषिणः। इन्द्रोरिन्द्रो यवाशिरः॥१४५

Veda : Samveda | Mantra No : 145

In English:

Seer : shrutakakShaH aa~NgirasaH | Devta : indraH | Metre : gaayatrii | Tone : ShaDjaH

Subject : English Translation will be uploaded as and when ready.

Verse : apaadu shiprayandhasaH sudakShasya prahoShiNaH . indrorindro yavaashiraH.145

Component Words :
apaat. u. shipri. andhasaH. sudakShasya . su. dakShasya. prahoShiNaH . pra . hoShiNaH. indoH. indraH. yavaashiraH.yava .aashiraH..

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : श्रुतकक्षः आङ्गिरसः | देवता : इन्द्रः | छन्द : गायत्री | स्वर : षड्जः

विषय : प्रथम मन्त्र में यह वर्णन है कि इन्द्र समर्पणकर्ता के सोमरस को स्वीकार करता है।

पदपाठ : अपात्। उ। शिप्रि। अन्धसः। सुदक्षस्य । सु। दक्षस्य। प्रहोषिणः । प्र । होषिणः। इन्दोः। इन्द्रः। यवाशिरः।यव ।आशिरः।१।

पदार्थ : प्रथम—परमात्मा के पक्ष मे। (शिप्री) सर्वव्यापक (इन्द्रः) परमात्मा (सुदक्षस्य) अतिकुशल, (प्रहोषिणः) प्रकृष्ट रूप से आत्मसमर्पण रूप हवि का होम करनेवाले, (इन्दोः) चन्द्रमा के समान सौम्य उपासक के (यवाशिरः) यवों के तुल्य सात्त्विक ज्ञान और कर्मों के साथ परिपक्व (अन्धसः) भक्ति-रूप सोमरस का (अपात् उ) निश्चय ही पान करता है, अर्थात् ज्ञान-कर्म-पूर्वक की गयी भक्ति को अवश्य स्वीकार करता है ॥द्वितीय—राजा के पक्ष में। (शिप्री) राजमुकुटधारी (इन्द्रः) राजा (सुदक्षस्य) सुसमृद्ध, (प्रहोषिणः) कर-रूप से राजा के लिए देय भाग को कर-विभाग में देनेवाले, (इन्दोः) राष्ट्र को सींचनेवाले प्रजाजन के (यवाशिरः) जौ, गेहूँ, तिल, चावल, मूँग उड़द आदि सहित (अन्धसः) खाद्य, पेय, वस्त्र, सोना, चाँदी, मुद्रा आदि रूप में प्रदत्त राज-कर को (अपात् उ) अवश्य ग्रहण करता है ॥तृतीय—सूर्य के पक्ष में। (शिप्री) किरणोंवाला (इन्द्रः) सूर्य (सुदक्षस्य) अतिशय समृद्ध, (प्रहोषिणः) अपने जल रूप हवि का होम करनेवाले भूमण्डल के (यवाशिरः) संयोगविभागकारी ताप से पककर भापरूप में परिणत होनेवाले (अन्धसः) भोज्यरूप (इन्दोः) जल का (अपात् उ) अवश्य पान करता है ॥१॥इस मन्त्र में श्लेषालङ्कार है ॥१॥

भावार्थ : जैसे राजा प्रजाजनों के कररूप उपहार को और सूर्य भूमण्डल के जलरूप उपहार को स्वीकार करता है, वैसे ही परमात्मा उपासकों के ज्ञानकर्ममय भक्तिरस के उपहार को प्रेमपूर्वक स्वीकार करता है ॥१॥इस मन्त्र की व्याख्या में सायणाचार्य ने जो ‘सुदक्ष’ शब्द से सुदक्ष नाम के ऋषि का ग्रहण किया है, वह अन्य भाष्यकारों के विरुद्ध होने से ही खण्डित हो जाता है, क्योंकि ‘सुदक्ष’ का अर्थ विवरणकार माधव ने ‘भले प्रकार उत्सादित’ और भरतस्वामी ने ‘अतिशय बलवान्’ किया है। इस प्रकार के प्रसिद्धार्थक शब्दों को भी नाम मान लेने पर तो वेदों के सभी सुबन्त पद किसी ऋषि या राजा के नाम हो जाएँगे ॥


In Sanskrit:

ऋषि : श्रुतकक्षः आङ्गिरसः | देवता : इन्द्रः | छन्द : गायत्री | स्वर : षड्जः

विषय : अथ द्वितीये प्रपाठके द्वितीयोऽर्धःअथाद्ये मन्त्रे इन्द्रः समर्पकस्य सोमरसं स्वीकरोतीत्याह।

पदपाठ : अपात्। उ। शिप्रि। अन्धसः। सुदक्षस्य । सु। दक्षस्य। प्रहोषिणः । प्र । होषिणः। इन्दोः। इन्द्रः। यवाशिरः।यव ।आशिरः।१।

पदार्थ : प्रथमः—परमात्मपरः। (शिप्री) सृप्री सर्वव्यापकः। यथाह निरुक्तकारः—सृप्रः सर्पणात्, सुशिप्रम् एतेन व्याख्यातम् इति। निरु० ६।१७। (इन्द्रः) परमेश्वरः (सुदक्षस्य) सुप्रवीणस्य (प्रहोषिणः२) प्रकर्षेण आत्मसमर्पणरूपं हविः जुह्वतः (इन्दोः) चन्द्रवत् सौम्यस्य उपासकस्य (यवाशिरः) यवैः यवैरिव सात्त्विकैः ज्ञानैः कर्मभिश्च आशीः आश्रपणं पाकः यस्य तस्य, ज्ञानैः कर्मभिश्च सह परिपक्वस्य। 'आशीः आश्रयणाद् वा आश्रपणाद् वा' इति निरुक्तम्। ६।८। अत्र 'अपस्पृधेथामानृचु०' अ० ६।१।३६ इति आङ्पूर्वस्य श्रिञ् सेवायाम्, श्रीञ् पाके वा धातोः क्विप् शिरादेशो निपात्यते। (अन्धसः) भक्तिरूपस्य सोमस्य (अपात् उ) पानं करोति खलु, ज्ञानकर्मपूर्विकां भक्तिं स्वीकरोतीत्यर्थः ॥अथ द्वितीयः-—राजपरः। (शिप्री) राजमुकुटधारी। शिप्राः शीर्षसु। ऋ० ५।५४।११ इति वचनात् शिप्राः शिरस्सु धारणीयाः उष्णीषमुकुटादयः। (इन्द्रः) सम्राट् (सुदक्षस्य) सुसमृद्धस्य (प्रहोषिणः) कररूपेण राजदेयभागं करविभागे प्रयच्छतः (इन्दोः) राष्ट्रसेचकस्य प्रजाजनस्य। उनत्ति राष्ट्रं क्लेदयति सिञ्चतीति इन्दुः। 'इन्दुः इन्धेः उनत्तेर्वा' इति निरुक्तम्। १०।४०। (यवाशिरः) यवैः यवगोधूमतिलतण्डुलमुद्गमाषादिभिः आश्रितस्य सहितस्य (अन्धसः) अन्नस्य, अन्नवाचकः अन्धःशब्दः सर्वेषां भोग्यवस्तूनामुपलक्षणम्, खाद्यपेयपरिधानसुवर्णरजतमुद्रादिरूपस्य करस्य (अपात् उ) पानं ग्रहणं करोति खलु ॥अथ तृतीयः—सूर्यपरः। (शिप्री) शिप्रयः क्षिप्रगामिनः किरणाः अस्य सन्तीति शिप्री किरणवान्। 'शिपयोऽत्र रश्मय उच्यन्ते' इति निरुक्तम्। ५।८। रेफागमश्छान्दसः। (इन्द्रः) सूर्यः (सुदक्षस्य) सुसमृद्धस्य (प्रहोषिणः) स्वकीयं जलरूपं हविः जुह्वतः भूमण्डलस्य (यवाशिरः) यवेन संयोगविभागकर्त्रा तापेन आशीः आश्रपणं वाष्पीभवनं यस्य स यवाशीः तस्य। यवः इत्यत्र यु मिश्रणामिश्रणयोः इति धातुर्बोध्यः। (अन्धसः) भोज्यरूपस्य (इन्दोः) जलस्य। इन्दुः उदकनाम। निघं० १।१२। (अपात् उ) पानं करोति खलु ॥१॥अत्र श्लेषालङ्कारः ॥१॥

भावार्थ : यथा राजा प्रजाजनानां करोपहारं सूर्यश्च भूमण्डलस्य जलोपहारं तथैव जगदीश्वरः उपासकानां ज्ञानकर्ममयं भक्तिरसोपहारं प्रेम्णा स्वीकरोति ॥१॥एतन्मन्त्रव्याख्याने सायणाचार्येण 'सुदक्षस्य एतन्नामकस्य ऋषेः' इति यत्प्रोक्तं तदितरभाष्यकारविरुद्धत्वेनैवापास्तम्। 'सुदक्षस्य सुष्ठु उत्सादितस्य' इति विवरणकारः, 'सुबलस्य' इति भरतस्वामी। एतद्विधानां प्रसिद्धार्थकानां शब्दानां नामत्वकल्पने वेदानां सर्वाण्येव सुबन्तपदानि कस्यापि ऋषे राज्ञो वा नामतां प्रपद्येरन्।

टिप्पणी:१. ऋ० ८।९२।४ ऋषिः श्रुतकक्षः सुकक्षो वा।२. प्रहोषिणः, जुहोतेर्दानार्थस्येदं रूपम्—इति वि०। स्तुतिमतः—इति भ०। प्रकर्षेण देवान् हविर्भिर्जुह्वतः—इति सा०।