Donation Appeal
Choose Mantra
Samveda/155

पान्तमा वो अन्धस इन्द्रमभि प्र गायत। विश्वासाह शतक्रतुं महिष्ठं चर्षणीनाम्॥१५५

Veda : Samveda | Mantra No : 155

In English:

Seer : shrutakakShaH sukakSho vaa aa~NgirasaH | Devta : indraH | Metre : anuShTup | Tone : gaandhaaraH

Subject : English Translation will be uploaded as and when ready.

Verse : paantamaa vo andhasa indramabhi pra gaayata . vishvaasaaha.m shatakratu.m ma.m hiShTha.m charShaNiinaam.155

Component Words :
paantam. aa. vaH. andhasaH. indram . abhi . pra .gaayata. vishvaasaaham. vishva.saaham. shatakratum. shata.kratum. m.NhiShTham. charShaNiinaam..

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : श्रुतकक्षः सुकक्षो वा आङ्गिरसः | देवता : इन्द्रः | छन्द : अनुष्टुप् | स्वर : गान्धारः

विषय : प्रथमः—मन्त्र में इन्द्र के महिमागान के लिए मनुष्यों को प्रेरित किया गया है।

पदपाठ : पान्तम्। आ। वः। अन्धसः। इन्द्रम् । अभि । प्र ।गायत। विश्वासाहम्। विश्व।साहम्। शतक्रतुम्। शत।क्रतुम्। मँहिष्ठम्। चर्षणीनाम्।१।

पदार्थ : हे मनुष्यो ! (वः) तुम (अन्धसः) भोग्य वस्तुओं के (आ पान्तम्) सब ओर से रक्षक, (विश्वासाहम्) समस्त शत्रुओं के विजेता, (शतक्रतुम्) बहुत बुद्धिमान्, बहुत कर्मण्य, बहुत से यज्ञों को करनेवाले, (चर्षणीनाम्) मनुष्यों को (मंहिष्ठम्) अतिशय दान करनेवाले (इन्द्रम्) परमैश्वर्यशाली वीर परमात्मा और राजा को (अभि) लक्षित करके (प्र गायत) प्रकृष्ट रूप से गान करो अर्थात् उनके गुण-कर्म-स्वभावों का वर्णन करो ॥१॥इस मन्त्र में श्लेष और परिकर अलङ्कार है ॥१॥

भावार्थ : सब मनुष्यों को योग्य है कि वे जगत् के रक्षक, समस्त काम-क्रोधादि रिपुओं के विजेता, असंख्य प्रज्ञाओं, असंख्य कर्मों और असंख्य यज्ञों से युक्त, सब मनुष्यों को विद्या, धन, धर्म आदि का अतिशय दान करनेवाले परमात्मा के और राष्ट्र के रक्षक, शत्रु-सेनाओं को हरानेवाले, विद्वान्, कर्मठ, अनेक यज्ञों के याज्ञिक, प्रजाओं को अतिशय विद्या, आरोग्य, धन आदि देनेवाले राजा के प्रति उनके गुण-कर्म-स्वभाव का वर्णन करनेवाले स्तुति-गीत और उद्बोधन-गीत गायें ॥१॥


In Sanskrit:

ऋषि : श्रुतकक्षः सुकक्षो वा आङ्गिरसः | देवता : इन्द्रः | छन्द : अनुष्टुप् | स्वर : गान्धारः

विषय : अथेन्द्रस्य महत्त्वगानार्थं जनाः प्रेर्यन्ते।

पदपाठ : पान्तम्। आ। वः। अन्धसः। इन्द्रम् । अभि । प्र ।गायत। विश्वासाहम्। विश्व।साहम्। शतक्रतुम्। शत।क्रतुम्। मँहिष्ठम्। चर्षणीनाम्।१।

पदार्थ : हे मनुष्याः ! (वः२) यूयम् (अन्धसः३) भोग्यं वस्तुजातम्। अन्धः इत्यन्ननाम। निघं० २।७। अन्नमिति सर्वेषां भोग्यवस्तूनाम् उपलक्षणम्। द्वितीयार्थे षष्ठी। (आ पान्तम्) समन्ततो रक्षन्तम्। पा रक्षणे इति धातोः शतरि रूपम्। (विश्वासाहम्) समस्तरिपुविजेतारम्। विश्वान् सर्वान् शत्रून् सहते पराभवतीति तादृशम्। अत् विश्वपूर्वात् षह मर्षणे धातोः 'छन्दसि सहः' अ० ३।१।६३ इति ण्विः। 'अन्येषामपि दृश्यते'। अ० ६।३।१३७ इति दीर्घश्च। (शतक्रतुम्) बहुप्रज्ञं, बहुकर्माणं, बहुयज्ञं वा। शतमिति बहुनाम। निघं० ३।१। क्रतुरिति कर्मनाम प्रज्ञानाम च। निघं २।१, ३।९। क्रतुर्यज्ञवचनोऽपि प्रसिद्धः। (चर्षणीनाम्) मनुष्याणाम्। चर्षणय इति मनुष्यनाम। निघं० २।३। (मंहिष्ठम्) दातृतमम्। मंहते दानकर्मा। निघं० ३।२०। (इन्द्रम्) परमैश्वर्यशालिनं वीरं परमात्मानं राजानं वा (अभि) अभिलक्ष्य (प्र गायत) प्रकृष्टं गानं कुरुत, तत्तद्गुणकर्मस्वभावान् वर्णयत ॥१॥अत्र श्लेषालङ्कारः परिकरश्च।

भावार्थ : सर्वेषां मनुष्याणां योग्यमस्ति यत् ते जगद्रक्षकं समस्तकामक्रोधादिरिपुविजेतारम्, असंख्यप्रज्ञम्, असंख्यकर्माणम्, असंख्ययज्ञं, सर्वेभ्यो मनुष्येभ्यो विद्याधनधर्मादीनां दातृतमं परमात्मानं, राष्ट्ररक्षकं, शत्रुसैन्यानां पराजेतारं, विद्वांसं, कर्मठं, बहूनां यज्ञानां यष्टारं, प्रजाभ्योऽतिशयेन विद्याऽऽरोग्यधनादिप्रदायकं राजानं चाभिलक्ष्य तत्तद्गुणकर्मस्वभाववर्णनपराणि स्तुतिगीतान्युद्बोधनगीतानि च गायेयुरिति ॥१॥

टिप्पणी:१. प्रथमायामृचि ७+८+८+७=३० इत्यक्षरसंख्यायां सामान्यतोऽनुष्टुच्छन्दसि स्वीकर्तव्येऽपि गायत्रीप्रकरणत्वादेषा गायत्री एवाभिमता। सेयं चतुष्पदा त्रिंशदक्षरा गायत्री। ऋ० ८।९२।१, ऋषिः श्रुतकक्षः सुकक्षो वा, छन्दः विराड् अनुष्टुप्।२. वः यूयम्—इति वि०, भ०, सा०।३. षष्ठीनिर्देशाच्च एकदेशमिति वाक्यशेषः। सोमलक्षणस्यान्नस्य एकदेशं पान्तम्—इति वि०। आपान्तम् आ पिबन्तम् आपास्यन्तम् अन्धसः अन्नस्य। सोममित्यर्थः—इति भ०। अन्धसः सोमलक्षणम् अन्नम् आपान्तम् आभिमुख्येन पिबन्तम्। पा पाने, छान्दसः शपो लुक्। सर्वे विधयश्छन्दसि विकल्प्यन्ते इति 'न लोकाव्यय०' २।३।६९ इति षष्ठीप्रतिषेधाभावः। ततोऽन्धस इत्यत्र 'कर्तृ कर्मणोः' २।३।६५ इति षष्ठी—इति सा०।