Donation Appeal
Choose Mantra
Samveda/175

ईङ्खयन्तीरपस्युव इन्द्रं जातमुपासते। वन्वानासः सुवीर्यम्॥१७५

Veda : Samveda | Mantra No : 175

In English:

Seer : devajaamayaH indramaataraH | Devta : indraH | Metre : gaayatrii | Tone : ShaDjaH

Subject : English Translation will be uploaded as and when ready.

Verse : ii~Nkhayantiirapasyuva indra.m jaatamupaasate . vanvaanaasaH suviiryam.175

Component Words :
ii~NkhayantiiH . apasyuvaH. indram. jaatam. upa . aasate. vanvaanaasaH. suviiryam .su.viiryam. .

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : देवजामयः इन्द्रमातरः | देवता : इन्द्रः | छन्द : गायत्री | स्वर : षड्जः

विषय : प्रथमः—मन्त्र में परमेश्वर की उपासना और राजा के अभिनन्दन का वर्णन है।

पदपाठ : ईङ्खयन्तीः । अपस्युवः। इन्द्रम्। जातम्। उप । आसते। वन्वानासः। सुवीर्यम् ।सु।वीर्यम्। १।

पदार्थ : (ईङ्खयन्तीः) हर्ष से उछलती हुई, (अपस्युवः) कर्म करने की अभिलाषावाली प्रजाएँ (सुवीर्यम्) श्रेष्ठ वीर्य से युक्त ऐश्वर्य की (वन्वानासः) चाहना या याचना करती हुईं (जातम् इन्द्रम्) हृदय में प्रादुर्भूत परमेश्वर की (उपासते) उपासना करती हैं, अथवा (जातम् इन्द्रम्) निर्वाचित तथा अभिषिक्त राजा का (उपासते) अभिनन्दन व सेवन करती हैं ॥१॥इस मन्त्र में अर्थश्लेषालङ्कार है ॥१॥

भावार्थ : राष्ट्र की प्रजाएँ ऐश्वर्य-प्राप्ति के लिए जैसे राजा का सेवन करती हैं, वैसे ही उन्हें भौतिक तथा आध्यात्मिक सम्पत्ति की प्राप्ति के लिए परमेश्वर की उपासना करनी चाहिए ॥१॥


In Sanskrit:

ऋषि : देवजामयः इन्द्रमातरः | देवता : इन्द्रः | छन्द : गायत्री | स्वर : षड्जः

विषय : तत्राद्ये मन्त्रे इन्द्रनाम्ना परमेश्वरस्योपासनां नृपस्य चाभिनन्दनं वर्ण्यते।

पदपाठ : ईङ्खयन्तीः । अपस्युवः। इन्द्रम्। जातम्। उप । आसते। वन्वानासः। सुवीर्यम् ।सु।वीर्यम्। १।

पदार्थ : (ईङ्खयन्तीः२) हर्षेण उत्प्लवन्त्यः। ईखि गतौ भ्वादिः। ईङ्खते गतिकर्मा। निघं०। २।१४। वेदे चुरादिरपि। शतरि स्त्रियां जसि रूपम्। ईङ्खयन्त्यः इति प्राप्ते 'वा छन्दसि'। अ० ६।१।१०६ इति नियमेन पूर्वसवर्णदीर्घः। अत एव (अपस्युवः) अपांसि कर्माणि आत्मनः कामयमानाः प्रजाः। अपस् इति कर्मनाम। निघं० २।१। ततः क्यचि 'क्याच्छन्दसि' अ० ३।२।१६० इति उ प्रत्ययः। (सुवीर्यम्) श्रेष्ठवीर्योपेतमैश्वर्यम्। शोभनं वीर्यं यत्र तादृशमिति बहुव्रीहौ 'वीरवीर्यौ च'। अ० ६।२।१२० इत्युत्तरपदस्याद्युदात्तत्वम्। (वन्वानासः) इच्छन्त्यः याचमानाः वा सत्यः। वनोतिः इच्छतिकर्मा। निघं० २।६। वनु याचने वा। ततः शानच्। जसि 'आज्जसेरसुक्'। अ० ७।१।५० इत्यसुगागमः। (जातम् इन्द्रम्) हृदये प्रादुर्भूतं परमेश्वरम् निर्वाचितम् अभिषिक्तं च राजानं वा (उपासते) उपस्थानेन अभिनन्दन्ति, स्वागतं ब्रुवन्ति, सेवन्ते वा ॥१॥अत्र अर्थश्लेषालङ्कारः ॥१॥

भावार्थ : यथा राष्ट्रस्य प्रजाभिरैश्वर्यप्राप्तये राजा सेव्यते, तथैव भौतिकाध्यात्मिकसम्पत्प्राप्तये परमेश्वर उपासनीयः ॥१॥

टिप्पणी:१. ऋ० १०।१५३।१, अथ० २०।९३।४।२. ईङ्खयन्त्यः गच्छन्त्यः—इति वि०। प्रेरयन्त्यः इन्द्रम् इतस्ततः चालयन्त्यः—इति भ०। गच्छन्त्यः स्तुत्यादिभिः इन्द्रं प्राप्नुवन्त्यः—इति सा०।