Donation Appeal
Choose Mantra
Samveda/198

इन्द्रमिद्गाथिनो बृहदिन्द्रमर्केभिरर्किणः। इन्द्रं वाणीरनूषत॥१९८

Veda : Samveda | Mantra No : 198

In English:

Seer : madhuchChandaa vaishvaamitraH | Devta : indraH | Metre : gaayatrii | Tone : ShaDjaH

Subject : English Translation will be uploaded as and when ready.

Verse : indramidgaathino bRRihadindramarkebhirarkiNaH . indra.m vaaNiiranuuShata.198

Component Words :
indram . it. gaathinaH. bRRihat. indram. aarkebhiH. arkiNaH. indram. vaaNiiH. anuuShata..

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : मधुच्छन्दा वैश्वामित्रः | देवता : इन्द्रः | छन्द : गायत्री | स्वर : षड्जः

विषय : अगले मन्त्र में सबके द्वारा इन्द्र की स्तुति किया जाना वर्णित है।

पदपाठ : इन्द्रम् । इत्। गाथिनः। बृहत्। इन्द्रम्। आर्केभिः। अर्किणः। इन्द्रम्। वाणीः। अनूषत।५।

पदार्थ : (इन्द्रम्) महान् परमेश्वर की (इत्) ही (गाथिनः) सामगान करनेवाले उद्गाता लोग, (इन्द्रम्) उसी महान् परमेश्वर की (अर्केभिः) वेदमन्त्रों द्वारा (अर्किणः) मन्त्रपाठी होता लोग स्तुति करते हैं। और (वाणीः) अन्य जनों की वाणियाँ भी (इन्द्रम्) उसी महान् परमेश्वर की (बृहत्) बहुत अधिक (अनूषत) स्तुति करती हैं ॥५॥

भावार्थ : परमैश्वर्यवान्, दुःख-दरिद्रता का मिटानेवाला, सुख-सम्पत्ति का प्रदाता, धर्मात्माओं का प्रशंसक, कुकर्मियों का विध्वंसक, समस्त गुण-गणों का खजाना, सद्गुणों का आधान करनेवाला परमात्मा ही सब मनुष्यों से वन्दना किये जाने योग्य है। उसी की सामगान से और वेद-मन्त्रों के पाठ आदि से स्तुति करनी चाहिए ॥५॥


In Sanskrit:

ऋषि : मधुच्छन्दा वैश्वामित्रः | देवता : इन्द्रः | छन्द : गायत्री | स्वर : षड्जः

विषय : अथ सर्वेषामिन्द्रस्तोतृत्वमाह।

पदपाठ : इन्द्रम् । इत्। गाथिनः। बृहत्। इन्द्रम्। आर्केभिः। अर्किणः। इन्द्रम्। वाणीः। अनूषत।५।

पदार्थ : (इन्द्रम्) महान्तं परमेश्वरम् (इत्) एव (गाथिनः) सामगानकर्तारः उद्गातारः। गै शब्दे धातोः ‘उषिकुषिगार्तिभ्यस्थन्।' उ० २।४ इति थन् प्रत्यये गाथः। गाथः सामगानं येषामस्तीति ते गाथिनः। (इन्द्रम्) तमेव महान्तं परमेश्वरम् (अर्केभिः२) अर्कैः वेदमन्त्रैः। अर्को मन्त्रो भवति यदेनेन अर्चन्ति। निरु० ५।४। अर्कैः इति प्राप्ते ‘बहुलं छन्दसि।' अ० ७।१।१० इति भिस ऐसादेशो न। (अर्किणः) मन्त्रपाठिनो होतारः, (इन्द्रम्) तमेव च महान्तं परमेश्वरम् (वाणीः३) अन्येषामपि जनानां वाण्यः (बृहत्४) बहु (अनूषत) अनाविषुः स्तुवन्ति। णु स्तुतौ धातोः कालसामान्ये लुङ्। व्यत्ययेनात्मनेपदम्। छान्दसं रूपम् ॥५॥५

भावार्थ : परमैश्वर्यवान्, दुःखदारिद्र्यविदारकः, सुखसम्पत्प्रदाता, धार्मिकाणां प्रशंसकः, कुकर्मणां विद्रावकः, सकलगुणनिधिः, सद्गुणाधायकः परमात्मैव सर्वजनवन्दनीयोऽस्ति। स एव सामगानेन मन्त्रपाठादिना च स्तोतव्यः ॥५॥

टिप्पणी:१. ऋ० १।७।१, अथ० २०।३८।४, ४७।४, ७०।७, साम० ७९६।२. (अर्केभिः) अर्चनसाधकैः सत्यभाषणादिभिः शिल्पविद्यासाधकैः कर्मभिः मन्त्रैश्च—इति ऋ० १।७।१ भाष्ये द०।३. वाणीभिः यज्ञलक्षणाभिर्वाग्भिः—इति वि०। वाण्यः सर्वाः—इति भ०। ये त्ववशिष्टा अध्यर्यवः ते वाणीः वाग्भिर्यजूरूपाभिः—इति सा०। वाणीः वेदचतुष्टयीः—इति ऋ० १।७।१। भाष्ये द०।४. बृहन्नाम्ना महता वा—इति वि०। बृहन्तमिति वा बृहता साम्ना इति वा—इति भ०। ‘त्वामिद्धि हवामहे’ इत्यस्यामृच्युत्पन्नेन बृहन्नामकेन साम्ना—इति सा०। बृहत् महान्तम्। अत्र ‘सुपां सुलुक्’ इत्यमो लुक् इति ऋग्भाष्ये द०।५. ऋग्भाष्ये दयानन्दर्षिणाऽस्य मन्त्रस्य व्याख्याने प्रथमेन इन्द्रशब्देन परमेश्वरः, द्वितीयेन सूर्यः, तृतीयेन च महाबलवान् वायुर्गृहीतः।