Donation Appeal
Choose Mantra
Samveda/250

इमा उ त्वा पुरूवसो गिरो वर्धन्तु या मम। पावकवर्णाः शुचयो विपश्चितोऽभि स्तोमैरनूषत॥२५०

Veda : Samveda | Mantra No : 250

In English:

Seer : medhaatithirmedhyaatithirvaa kaaNvaH | Devta : indraH | Metre : bRRihatii | Tone : madhyamaH

Subject : English Translation will be uploaded as and when ready.

Verse : imaa u tvaa puruuvaso giro vardhantu yaa mama . paavakavarNaaH shuchayo vipashchito.abhi stomairanuuShata.250

Component Words :
imaaH. u. tvaa .puruuvaso. puru . vaso. giraH. vardhantu . yaaH. mama. paavakavarNaaH.paavaka.varNaaH. shuchayaH. vipashchitaH .vipaH.chitaH. abhi. stomaiH. anuuShata ..

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : मेधातिथिर्मेध्यातिथिर्वा काण्वः | देवता : इन्द्रः | छन्द : बृहती | स्वर : मध्यमः

विषय : अगले मन्त्र में उपासक परमात्मा को कह रहा है।

पदपाठ : इमाः। उ। त्वा ।पुरूवसो। पुरु । वसो। गिरः। वर्धन्तु । याः। मम। पावकवर्णाः।पावक।वर्णाः। शुचयः। विपश्चितः ।विपः।चितः। अभि। स्तोमैः। अनूषत ।८।

पदार्थ : हे (पुरूवसो) बहुत धनवाले अथवा बहुत बसानेवाले इन्द्र परमात्मन् (इमाः उ) ये (याः) जो (मम) मेरी (गिरः) वाणियाँ हैं वे (त्वा) आपको अर्थात् आपकी महिमा को (वर्धन्तु) बढ़ायें। (पावकवर्णाः) अग्नि के समान वर्णवाले अर्थात् तेजस्वी और ब्रह्मवर्चस्वी, (शुचयः) शुद्ध अन्तःकरणवाले (विपश्चितः) विद्वान् लोग (स्तोमैः) स्तोत्रों से (अभि अनूषत) आपकी स्तुति करते ही हैं, जैसे वे आपकी स्तुति करते हैं, वैसे ही मैं भी करूँ ॥८॥

भावार्थ : हमें चाहिए कि हम परमात्मा की स्तुति-प्रार्थना-उपासना में और भाषण-उपदेश-गुणवर्णन आदि में अपनीवाणियों का उपयोग करके संसार में परमात्मा के अस्तित्व का प्रचार करें, जिससे सब लोग आस्तिक होकर सदाचारी बनें ॥८॥


In Sanskrit:

ऋषि : मेधातिथिर्मेध्यातिथिर्वा काण्वः | देवता : इन्द्रः | छन्द : बृहती | स्वर : मध्यमः

विषय : अथोपासकः परमात्मानमाह।

पदपाठ : इमाः। उ। त्वा ।पुरूवसो। पुरु । वसो। गिरः। वर्धन्तु । याः। मम। पावकवर्णाः।पावक।वर्णाः। शुचयः। विपश्चितः ।विपः।चितः। अभि। स्तोमैः। अनूषत ।८।

पदार्थ : हे (पुरूवसो) बहुधन बहुवासयितर्वा इन्द्र परमेश्वर ! (इमाः उ) एताः खलु (याः मम) मदीयाः (गिरः) वाचः सन्ति ताः (त्वा) त्वाम् त्वन्महिमानम् (वर्धन्तु२) वर्धयन्तु। वृधु वृद्धौ सकर्मकोऽपि परस्मैपदी चापि वेदे बाहुल्येन प्राप्यते, लोके तु अकर्मक आत्मनेपदी च। (पावकवर्णाः३) अग्निवर्णाः, अग्निवत् तेजस्विनो ब्रह्मवर्चस्विनः, (शुचयः) शुद्धान्तःकरणाः, (विपश्चितः) विद्वांसः (स्तोमैः) स्तोत्रैः (अभि-अनूषत४) त्वाम् अभिस्तुवन्ति। यथा ते त्वां स्तुवन्ति तथाऽहमपि स्तुयामित्यर्थः ॥८॥५

भावार्थ : अस्माभिः परमात्मनः स्तुतिप्रार्थनोपासनासु परमात्मविषयकभाषणोपदेशगुणवर्णनादौ च स्ववाचमुपयुज्य लोके परमात्मनः प्रचारो विधेयो येनाऽऽस्तिका भूत्वा सर्वे जनाः सदाचारिणः स्युः॥८॥

टिप्पणी:१. ऋ० ८।३।३, य० ३३।८१, साम० १६०७, अथ० २०।१०४।१।२. वर्धन्तु। वृधिरन्तर्णीतण्यर्थो द्रष्टव्यः। वर्धयन्तु—इति वि०।३. अग्निसमानतेजस्काः—इति सा०।४. अत्र ‘णू स्तवने’ इत्यस्य लुङ्प्रयोगः। ‘सञ्ज्ञापूर्वको विधिरनित्यः’ इति गुणाभावः, लडर्थे लुङ् च, इति ऋ० १।६।६ भाष्ये द०।५. दयानन्दर्षिणा यजुर्भाष्ये मन्त्रोऽयं परमेश्वरविषये व्याख्यातः।