Donation Appeal
Choose Mantra
Samveda/371

श्रत्ते दधामि प्रथमाय मन्यवेऽहन्यरद्दस्युं नर्यं विवेरपः। उभे यत्वा रोदसी धावतामनु भ्यसात्ते शुष्मात्पृथिवी चिदद्रिवः॥३७१

Veda : Samveda | Mantra No : 371

In English:

Seer : suvedaa shailuuShiH | Devta : indraH | Metre : jagatii | Tone : niShaadaH

Subject : English Translation will be uploaded as and when ready.

Verse : shratte dadhaami prathamaaya manyave.ahanyaddasyu.m narya.m viverapaH . ubhe yatvaa rodasii dhaavataamanu bhyasaatte shuShmaatpRRithivii chidadrivaH.371

Component Words :
shrat.te. dadhaami. prathamaaya. manyave. ahan. yat. dasyum .naryam. viveH.apaH. ubheiti .yat.tvaa. rodasiiiti. dhaavataam.anu. bhyasaat. te. shuShmaat. pRRithivii. chit. adrivaH.a.drivaH..

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : सुवेदा शैलूषिः | देवता : इन्द्रः | छन्द : जगती | स्वर : निषादः

विषय : अगले मन्त्र में इन्द्र नाम से जगदीश्वर की महिमा का गान किया गया है।

पदपाठ : श्रत्।ते। दधामि। प्रथमाय। मन्यवे। अहन्। यत्। दस्युम् ।नर्यम्। विवेः।अपः। उभेइति ।यत्।त्वा। रोदसीइति। धावताम्।अनु। भ्यसात्। ते। शुष्मात्। पृथिवी। चित्। अद्रिवः।अ।द्रिवः।२।

पदार्थ : हे इन्द्र जगदीश्वर ! मैं (ते) तेरे (प्रथमाय) सर्वोत्कृष्ट (मन्यवे) तेज के प्रति (श्रत् दधामि) श्रद्धा करता हूँ, (यत्) क्योंकि, तू (दस्युम्) यज्ञादि कर्मों के विध्वंसक दुर्भिक्ष को अथवा रात्रि के अन्धकार को (अहन्) नष्ट करता है, (नर्यम्) मनुष्यों के हितकर रूप में (अपः) मेघ-जलों को (विवेः) भूमि पर बरसाता है, और (यत्) क्योंकि (उभे रोदसी) द्युलोक और पृथिवी-लोक दोनों (त्वा) तेरे (अनु धावताम्) पीछे-पीछे दौड़ते हैं। हे (अद्रिवः) प्रतापरूपवज्रवाले ! तेरे (शुष्मात्) बल से (पृथिवी चित्) अन्तरिक्ष भी (भ्यसाते) भय से काँपता है ॥२॥

भावार्थ : सूर्य के प्रकाश से रात्रि के अन्धकार का निवारण होना, बादल से वर्षा होना, द्यावापृथिवी के मध्य में विद्यमान लोक-लोकान्तरों का नियन्त्रण होना, सूर्य और भूमि का परस्पर सामञ्जस्य होना इत्यादि जो कुछ भी व्यवस्था जगत् में दिखायी देती है, उसका करनेवाला जगदीश्वर ही है। इस लिए हमें उसके प्रताप पर श्रद्धा करनी चाहिए ॥२॥


In Sanskrit:

ऋषि : सुवेदा शैलूषिः | देवता : इन्द्रः | छन्द : जगती | स्वर : निषादः

विषय : अथेन्द्रनाम्ना जगदीश्वरस्य महिमानं गायति।

पदपाठ : श्रत्।ते। दधामि। प्रथमाय। मन्यवे। अहन्। यत्। दस्युम् ।नर्यम्। विवेः।अपः। उभेइति ।यत्।त्वा। रोदसीइति। धावताम्।अनु। भ्यसात्। ते। शुष्मात्। पृथिवी। चित्। अद्रिवः।अ।द्रिवः।२।

पदार्थ : हे इन्द्र जगदीश्वर ! अहम् (ते) तव (प्रथमाय) सर्वोत्कृष्टाय (मन्यवे) तेजसे (श्रत् दधामि) श्रद्धां करोमि, (यत्) यस्मात्, त्वम् (दस्युम्) यज्ञादिकर्मणामुपक्षपयितृ अवर्षणम् यद्वा रात्रेरन्धकारम्। दस्युः, दस्यतेः क्षयार्थात्। उपदस्यन्त्यस्मिन् रसाः, उपदासयति कर्माणि। निरु० ७।२२। (अहन्) हंसि, (नर्यम्२) नरहितकरं यथा स्यात् तथा (अपः) मेघजलानि (विवेः३) भूतलं प्रति गमयसि। वी गत्यादिषु, अत्र ण्यर्थगर्भः, ततो लङि ‘बहुलं छन्दसि। अ० २।४।७६’ इति शपः श्लौ, द्वित्वे, अडभावे रूपम्। (यत्) यस्मात् च (उभे रोदसी) द्वे अपि द्यावापृथिव्यौ (त्वा) त्वाम्, त्वच्छासनमित्यर्थः (अनु धावताम्) अनुधावतः। गत्यर्थाद् धावतेर्लडर्थे लङि प्रथमपुरुषस्य द्विवचने रूपम्, ‘बहुलं छन्दस्यमाङ्योगेऽपि। अ० ६।४।७५’ इत्यडागमाभावः। हे (अद्रिवः) प्रतापरूपवज्रवन् ! तव (शुष्मात्) बलात्। शुष्ममिति बलनाम। निघं० २।९। (पृथिवी चित्) अन्तरिक्षमपि। पृथिवी इत्यन्तरिक्षनामसु पठितम्। निघं० १।३। भूमेरुल्लेखः पूर्वं ‘रोदसी’ इति पदे कृत एवेत्यत्र पृथिवीपदेन अन्तरिक्षं वाच्यं भवति। (भ्यसाते४) भयाद् वेपेते। भ्यसते रेजते इति भयवेपनयोः निरु० ३।२१। लेटि ‘लेटोऽडाटौ। अ० ३।४।९४’ इत्याडागमः। मन्त्रान्तरं चात्र ‘यस्य॒ शुष्मा॒द् रोद॑सी॒ अभ्य॑सेताम्’ ऋ० २।१२।१ इति। तथा चोपनिषद्वर्णः—भयादस्याग्निस्तपति भयात्तपति सूर्यः। भयादिन्द्रश्च वायुश्च मृत्युर्धावति पञ्चमः (कठ० ६।३) इति ॥२॥

भावार्थ : सूर्यप्रकाशाद् रात्रेस्तमसो निवारणं, मेघाद् वृष्टिः, द्यावापृथिव्योर्मध्ये विद्यमानानां लोकलोकान्तराणां नियमनं, सूर्यस्य पृथिव्याश्च परस्परं सामञ्जस्यम् इत्यादि या काचिद् व्यवस्था जगति विलोक्यते तस्याः कर्ता जगदीश्वर एव। अतोऽस्माभिस्तस्य प्रतापे श्रद्धा विधेया ॥२॥

टिप्पणी:१. ऋ० १०।१४७।१, ऋषिः सुवेदाः शैरीषिः। ‘दस्युं’ इत्यत्र ‘वृत्रं’, उत्तरार्धे च ‘उभे यत्त्वा भवतो रोदसी अनु रेजते शुष्मात् पृथिवी चिदद्रिवः’ इति पाठः।२. नर्यं नरहितम्। नर्यमिति क्रियाविशेषणम्—इति भ०।३. वेतेः गतिकर्मणः अन्तर्णीतण्यर्थस्य रूपं विवेरिति—भ०।४. माधवभरतस्वामिनोः पदकारस्य च मते ‘भ्यसात् ते’ इति पाठः। तत्र ‘ते शुष्मात् पृथिवी चित् भ्यसात्’ इति योजना कार्या।