Donation Appeal
Choose Mantra
Samveda/420

आग्निं न स्ववृक्तिभिर्होतारं त्वा वृणीमहे। शीरं पावकशोचिषं वि वो मदे यज्ञेषु स्तीर्णबर्हिषं विवक्षसे॥४२०

Veda : Samveda | Mantra No : 420

In English:

Seer : vimada aindraH | Devta : agniH | Metre : pa.mktiH | Tone : pa~nchamaH

Subject : English Translation will be uploaded as and when ready.

Verse : aagni.m na svavRRiktibhirhotaara.m tvaa vRRiNiimahe . shiira.m paavakashochiSha.m vi vo made yaj~neShu stiirNabarhiSha.m vivakShase.420

Component Words :
aa.agnim.na .svavRRiktibhiH .sva.vRRiktibhiH. hotaaram . tvaa . vRRiNiimahe. shiiram. paavakashochiSham.paavaka.shochiSham. vi. vaH . made. yaj~neShu. stiirNabarhiSham.stiirNa.barhiSham. vivakShase..

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : विमद ऐन्द्रः | देवता : अग्निः | छन्द : पंक्तिः | स्वर : पञ्चमः

विषय : अगले मन्त्र में यह विषय है कि कैसे गुणवाले अग्नि परमेश्वर को हम वरते हैं।

पदपाठ : आ।अग्निम्।न ।स्ववृक्तिभिः ।स्व।वृक्तिभिः। होतारम् । त्वा । वृणीमहे। शीरम्। पावकशोचिषम्।पावक।शोचिषम्। वि। वः । मदे। यज्ञेषु। स्तीर्णबर्हिषम्।स्तीर्ण।बर्हिषम्। विवक्षसे।२।

पदार्थ : हम लोग (न) इस समय (होतारम्) सुख आदि के दाता, (शीरम्) सर्वत्र शयन करनेवाले, सर्वव्यापक (पावकशोचिषम्) पवित्रताकारक दीप्तिवाले (त्वा अग्निम्) आप अग्रनायक परमेश्वर को (स्व-वृक्तिभिः) अपनी सूक्तियों अथवा क्रियाओं से (आ वृणीमहे) वरते हैं। हम (वः मदे) आपके प्राप्त कराये हुए आनन्द में (वि) उत्कर्ष को प्राप्त करें। आप (यज्ञेषु) ब्रह्मयज्ञ, देवयज्ञ आदि पञ्च यज्ञों में तथा अन्य विविध परोपकार-रूप यज्ञों में (स्तीर्णबर्हिषम्) जिसने आसन बिछाया है अर्थात् उन यज्ञों को करने में जो प्रवृत्त हुआ है, उसे (विवक्षसे) विशेष रूप से उन्नत कर देते हो ॥२॥

भावार्थ : परम आनन्द के प्रदाता, सर्वत्र व्यापक, अपने तेज से मनों को पवित्र करनेवाले, महान् परमेश्वर का सब यज्ञकर्ताओं को भौतिक अग्नि के समान वरण करना चाहिए ॥२॥


In Sanskrit:

ऋषि : विमद ऐन्द्रः | देवता : अग्निः | छन्द : पंक्तिः | स्वर : पञ्चमः

विषय : अथ कीदृग्गुणविशिष्टमग्निं परमेश्वरं वयं वृण्महे इत्याह।

पदपाठ : आ।अग्निम्।न ।स्ववृक्तिभिः ।स्व।वृक्तिभिः। होतारम् । त्वा । वृणीमहे। शीरम्। पावकशोचिषम्।पावक।शोचिषम्। वि। वः । मदे। यज्ञेषु। स्तीर्णबर्हिषम्।स्तीर्ण।बर्हिषम्। विवक्षसे।२।

पदार्थ : वयम् (न२) सम्प्रति (होतारम्) सुखादीनां दातारम् (शीरम्) सर्वत्र शयानम्। शीरम् अनुशायिनमिति वाऽऽशिनमिति वा। निरु० ४।१४। (पावकशोचिषम्) शोधकदीप्तिम् (अग्निम्) अग्रनेतारं परमेश्वरम् (त्वा) त्वाम् (स्ववृक्तिभिः३) स्वकीयाभिः सूक्तिभिः क्रियाभिर्वा (आ वृणीमहे) आभिमुख्येन वृण्महे संभजामहे। वृञ् वरणे, क्र्यादिः। वयम् (वः मदे) त्वज्जनिते आनन्दे (वि) विभवेम, उत्कर्षं प्राप्नुयाम। अत्र उपसर्गश्रुतेर्योग्यक्रियाध्याहारः। त्वम् (यज्ञेषु) ब्रह्मयज्ञदेवयज्ञादिपञ्चयज्ञेषु इतरेषु च विविधेषु परोपकारयज्ञेषु (स्तीर्णबर्हिषम्) स्तीर्णं प्रसारितं बर्हिः दर्भासनं येन तम्, यज्ञेषु प्रवृत्तं जनम् इत्यर्थः, (विवक्षसे) विशेषेण वहसि, उत्कर्षं नयसि। वि पूर्वाद् वह प्रापणे धातोर्लेटि रूपम् ॥२॥

भावार्थ : परमानन्दप्रदाता, सर्वत्र व्यापकः, स्वतेजसा मनसां शोधको महान् परमेश्वरः सर्वैर्यज्ञानुष्ठातृभिर्भौतिकाऽग्निवद् वरणीयः ॥२॥

टिप्पणी:१. ऋ० १०।२१।१, ऋषिः विमव ऐन्द्रः प्राजापत्यो वा वसुकृद् वा वासुक्रः। ‘यज्ञाय स्तीर्णबर्हिषे वि वो मदे शीरं पावकशोचिषं विवक्षसे’ इत्यत्तरार्धपाठः।२. न सम्प्रति—इति भ०।३. स्वयङ्कृताभिः दोषवर्जिताभिः स्तुतिभिः—इति सा०।