Donation Appeal
Choose Mantra
Samveda/517

मृज्यमानः सुहस्त्या समुद्रे वाचमिन्वसि। रयिं पिशङ्गं बहुलं पुरुस्पृहं पवमानाभ्यर्षसि॥५१७

Veda : Samveda | Mantra No : 517

In English:

Seer : saptarShayaH | Devta : pavamaanaH somaH | Metre : bRRihatii | Tone : madhyamaH

Subject : English Translation will be uploaded as and when ready.

Verse : mRRijyamaanaH suhastyaa samudre vaachaminvasi . rayi.m pisha~Nga.m bahula.m puruspRRiha.m pavamaanaabhyarShasi.517

Component Words :
mRRijyamaanaH . suhastyaa.su.hastya. samudre.sam.udre. vaacham. invasi. rayim. pisha~Ngam. bahulam. puruspRRiham.puru.spRRiham. pavamaana . abhi. arShasi ..

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : सप्तर्षयः | देवता : पवमानः सोमः | छन्द : बृहती | स्वर : मध्यमः

विषय : अगले मन्त्र में यह कहा गया है कि उपासना किया हुआ परमेश्वर क्या करता है।

पदपाठ : मृज्यमानः । सुहस्त्या।सु।हस्त्य। समुद्रे।सम्।उद्रे। वाचम्। इन्वसि। रयिम्। पिशङ्गम्। बहुलम्। पुरुस्पृहम्।पुरु।स्पृहम्। पवमान । अभि। अर्षसि ।७।

पदार्थ : हे (सुहस्त्य) उत्तम ऐश्वर्योंवाले रसागार सोम परमात्मन् ! (मृज्यमानः) स्तुतियों से अलङ्कृत किये जाते हुए आप (समुद्रे) उपासक के हृदयान्तरिक्ष में (वाचम्) सत्प्रेरणारूप वाणी को (इन्वसि) प्रेरित करते हो। हे (पवमान) पवित्रता देनेवाले जगदीश्वर ! आप (बहुलम्) बहुत सारे (पुरुस्पृहम्) बहुत चाहने योग्य अथवा बहुतों से चाहने योग्य (पिशङ्गं रयिम्) पीले धन सुवर्ण को अथवा तेज से युक्त आध्यात्मिक धन सत्य, अहिंसा आदि को (अभ्यर्षसि) प्रदान करते हो ॥७॥इस मन्त्र में द्वितीय और चतुर्थ पादों में अन्त्यानुप्रास अलङ्कार है, पवर्ग जिनके बाद आता है, ऐसे अनेक अनुस्वारों के सहप्रयोग में वृत्त्यनुप्रास है ॥७॥

भावार्थ : सबके हृदय में स्थित परमेश्वर दिव्य संदेश निरन्तर देता रहता है, वही जीवन को पवित्र करता हुआ तेजोमय आध्यात्मिक और भौतिक धन भी प्रदान करता है ॥७॥


In Sanskrit:

ऋषि : सप्तर्षयः | देवता : पवमानः सोमः | छन्द : बृहती | स्वर : मध्यमः

विषय : अथोपासितः परमेश्वरः किं करोतीत्याह।

पदपाठ : मृज्यमानः । सुहस्त्या।सु।हस्त्य। समुद्रे।सम्।उद्रे। वाचम्। इन्वसि। रयिम्। पिशङ्गम्। बहुलम्। पुरुस्पृहम्।पुरु।स्पृहम्। पवमान । अभि। अर्षसि ।७।

पदार्थ : हे (सुहस्त्य) हस्ते भवानि हस्त्यानि ऐश्वर्याणि, शोभनानि हस्त्यानि यस्य तादृश शोभनैश्वर्य सोम रसागार परमात्मन् ! छन्दसि ‘अन्येषामपि दृश्यते’ अ० ६।३।१३७ इति दीर्घः। (मृज्यमानः) स्तुतिभिः अलङ्क्रियमाणः त्वम्। मृजू शौचालङ्कारयोः, चुरादिः। (समुद्रे) उपासकस्य हृदयान्तरिक्षे। समुद्र इत्यन्तरिक्षनाम। निघं० १।३ (वाचम्) सत्प्रेरणात्मिकां वाणीम् (इन्वसि) प्रेरयसि। इन्वति गतिकर्मा। निघं० २।१४। हे (पवमान) पवित्रतादायक जगदीश्वर ! त्वम् (बहुलम्) प्रचुरम्, (पुरुस्पृहम्) बहु बहुभिर्वा स्पृहणीयम् (पिशङ्गं रयिम्) पिङ्गलवर्णं धनं हिरण्यम् यद्वा तेजोयुक्तम् आध्यात्मिकं धनं सत्याहिंसादिकम् (अभ्यर्षसि) अभिगमयसि प्रयच्छसीत्यर्थः ॥७॥अत्र द्वितीयचतुर्थपादयोरन्त्यानुप्रासः, पवर्गपराणामनेकेषामनु- स्वाराणां सह प्रयोगे च वृत्त्यनुप्रासः ॥७॥

भावार्थ : सर्वेषां हृदि स्थितः परमेश्वरो दिव्यसन्देशं निरन्तरं प्रयच्छति, स एव जीवनं पवित्रं कुर्वन् तेजोमयम् आध्यात्मिकं भौतिकं चापि धनं प्रददाति ॥७॥

टिप्पणी:१. ऋ० ९।१०७।२१ ‘सुहस्त्या’ इत्यत्र ‘सुहस्त्य’ इति पाठः।