Donation Appeal
Choose Mantra
Samveda/522

पवमाना असृक्षत पवित्रमति धारया। मरुत्वन्तो मत्सरा इन्द्रिया हया मेधामभि प्रयासि च॥५२२

Veda : Samveda | Mantra No : 522

In English:

Seer : saptarShayaH | Devta : pavamaanaH somaH | Metre : bRRihatii | Tone : madhyamaH

Subject : English Translation will be uploaded as and when ready.

Verse : pavamaanaa asRRikShata pavitramati dhaarayaa . marutvanto matsaraa indriyaa hayaa medhaamabhi prayaa.m si cha.522

Component Words :
pavamaanaaH. asRRikShata. pavitram. ati. dhaarayaa. marutvantaH. matsaraaH. indriyaaH. haryaaH. medhaam. abhi. prayaa.Nsi. cha. . aaapajhaudashati

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : सप्तर्षयः | देवता : पवमानः सोमः | छन्द : बृहती | स्वर : मध्यमः

विषय : अगले मन्त्र में ज्ञानरसों की प्राप्ति का वर्णन है।

पदपाठ : पवमानाः। असृक्षत। पवित्रम्। अति। धारया। मरुत्वन्तः। मत्सराः। इन्द्रियाः। हर्याः। मेधाम्। अभि। प्रयाँसि। च। १२। आ.६२.अ.१९.प.२१०.झौ.दशति.३.

पदार्थ : (पवमानाः) पवित्रता देते हुए ये ज्ञानरूप सोमरस (धारया) धारा रूप में (पवित्रम् अति) पवित्र हृदयरूप दशापवित्र में से छनकर (असृक्षत) आत्मारूप द्रोणकलश में छोड़े जा रहे हैं। (मरुत्वन्तः) प्राणों से युक्त, (मत्सरासः) तृप्तिप्रदाता, (इन्द्रियाः) आत्मा रूप इन्द्र से सेवित, (हयाः) प्राप्त होनेवाले ये ज्ञानरस (मेधाम्) धारणावती बुद्धि को (प्रयांसि च) और आनन्दरसों को (अभि) बरसाते हैं ॥१२॥

भावार्थ : मन और प्राण से पवित्र किये गये ज्ञानरस जब आत्मा को प्राप्त होते हैं, तब मेधा और आनन्द के बरसानेवाले होते हैं ॥१२॥इस दशति में भी सोम परमात्मा और उससे प्राप्त आनन्दधारा का वर्णन होने से इस दशति के विषय की पूर्व दशति के विषय के साथ संगति है ॥षष्ठ प्रपाठक में प्रथम अर्ध की तृतीय दशति समाप्त ॥पञ्चम अध्याय में पञ्चम खण्ड समाप्त ॥


In Sanskrit:

ऋषि : सप्तर्षयः | देवता : पवमानः सोमः | छन्द : बृहती | स्वर : मध्यमः

विषय : अथ ज्ञानरसानां प्राप्तिं वर्णयति।

पदपाठ : पवमानाः। असृक्षत। पवित्रम्। अति। धारया। मरुत्वन्तः। मत्सराः। इन्द्रियाः। हर्याः। मेधाम्। अभि। प्रयाँसि। च। १२। आ.६२.अ.१९.प.२१०.झौ.दशति.३.

पदार्थ : (पवमानाः) पवित्रतां सम्पादयन्तः एते ज्ञानरसरूपाः सोमाः (धारया) धारारूपेण (पवित्रम् अति) पवित्रहृदयरूपं दशापवित्रमतिक्रम्य (असृक्षत) आत्मरूपे द्रोणकलशे विसृज्यन्ते। (मरुत्वन्तः) प्राणयुक्ताः, (मत्सराः) तृप्तिकराः, (इन्द्रियाः) इन्द्रेण आत्मना जुष्टाः। ‘इन्द्रियमिन्द्रलिङ्गमिन्द्रदृष्टमिन्द्रसृष्टमिन्द्रजुष्टमिन्द्रदत्तमिति वा’ अ० ५।२।८३ इति जुष्टार्थे घच्प्रत्ययान्तो निपातः। (हयाः) गन्तारः। हय गतौ भ्वादिः। एते ज्ञानरसाः (मेधाम्) धारणावतीं बुद्धिम् (प्रयांसि च) आनन्दरसांश्च। प्रय इति उदकनामसु पठितम्, निघं० १।१२। (अभि) अभिवर्षन्ति। उपसर्गश्रुतेर्योग्यक्रियाध्याहारः ॥१२॥

भावार्थ : मनसा प्राणेन च पूता ज्ञानरसा यदाऽऽत्मानुपतिष्ठन्ते तदा मेधाया आनन्दस्य च वर्षका जायन्ते ॥१२॥अत्रापि सोमस्य परमात्मनस्तत आगताया आनन्दधारायाश्च वर्णनादेतद्दशत्यर्थस्य पूर्वदशत्यर्थेन संगतिरस्ति ॥इति षष्ठे प्रपाठके प्रथमार्धे तृतीया दशतिः ॥इति पञ्चमेऽध्याये पञ्चमः खण्डः ॥

टिप्पणी:१. ऋ० ९।७।१२५।