Donation Appeal
Choose Mantra
Samveda/563

प्र देवमच्छा मधुमन्त इन्दवोऽसिष्यदन्त गाव आ न धेनवः। बर्हिषदो वचनावन्त ऊधभिः परिस्रुतमुस्रिया निर्णिजं धिरे॥५६३

Veda : Samveda | Mantra No : 563

In English:

Seer : vatsaprirbhaalandaH | Devta : pavamaanaH somaH | Metre : jagatii | Tone : niShaadaH

Subject : English Translation will be uploaded as and when ready.

Verse : pra devamachChaa madhumanta indavo.asiShyadanta gaava aa na dhenavaH . barhiShado vachanaavanta uudhabhiH parisrutamusriyaa nirNija.m dhire.563

Component Words :
pra. devam. achChaa. madhumantaH. indavaH. asiShyadanta. gaavaH. aa. na. dhenavaH. barhiShadaH.barhi.sadaH. vachanaavantaH. uudhabhiH. parisrutam.pari.srutam. usriyaaH .u.sriyaaH. nirNijam.niH.nijam. dhire .

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : वत्सप्रिर्भालन्दः | देवता : पवमानः सोमः | छन्द : जगती | स्वर : निषादः

विषय : अगले मन्त्र में विद्वानों का विषय है।

पदपाठ : प्र। देवम्। अच्छा। मधुमन्तः। इन्दवः। असिष्यदन्त। गावः। आ। न। धेनवः। बर्हिषदः।बर्हि।सदः। वचनावन्तः। ऊधभिः। परिस्रुतम्।परि।स्रुतम्। उस्रियाः ।उ।स्रियाः। निर्णिजम्।निः।निजम्। धिरे १०।

पदार्थ : (मधुमन्तः) मधुर व्यवहारवाले (इन्दवः) श्रद्धा-रस से भरपूर विद्वान् जन (देवम् अच्छ) दिव्यगुणों से युक्त परमात्मा को लक्ष्य करके (प्र असिष्यदन्त) श्रद्धारस को प्रवाहित करते हैं, (न) जैसे (धेनवः) तृप्ति प्रदान करनेवाली (गावः) गौएँ (असिष्यदन्त) बछड़ों के प्रति अपने दूध को प्रवाहित करती हैं। (बर्हिषदः) यज्ञिय कुशासन पर स्थित, (वचनावन्तः) स्तुति के उद्गार प्रकट करनेवाले वे विद्वान् लोग (निर्णिजम्) शुद्ध (परिस्रुतम्) उत्पन्न श्रद्धारस को (ऊधभिः) हृदयरूप ऊधसों में (धिरे) धारण करते हैं, जैसे (बर्हिषदः) यज्ञ में स्थित (वचनावत्यः) हम्भा शब्द करनेवाली (उस्रियाः) गौएँ (निर्णिजम्) शुद्ध दूध को (ऊधभिः) ऊधसों में (धिरे) धारण करती हैं ॥१०॥इस मन्त्र में ‘गाव आ न धेनवः’ में उपमा और पुनरुक्तवदाभास अलङ्कार है । उत्तरार्द्ध में ‘उस्रियाः’ में लुप्तोपमा है ॥१०॥

भावार्थ : परमात्मा के प्रति सब मनुष्यों को उसी प्रकार भक्तिरस क्षरित करना चाहिए, जैसे गौएँ बछड़ों के प्रति दूध क्षरित करती हैं ॥१०॥


In Sanskrit:

ऋषि : वत्सप्रिर्भालन्दः | देवता : पवमानः सोमः | छन्द : जगती | स्वर : निषादः

विषय : अथ विद्वद्विषयमाह।

पदपाठ : प्र। देवम्। अच्छा। मधुमन्तः। इन्दवः। असिष्यदन्त। गावः। आ। न। धेनवः। बर्हिषदः।बर्हि।सदः। वचनावन्तः। ऊधभिः। परिस्रुतम्।परि।स्रुतम्। उस्रियाः ।उ।स्रियाः। निर्णिजम्।निः।निजम्। धिरे १०।

पदार्थ : (मधुमन्तः) मधुरव्यवहारोपेताः (इन्दवः) श्रद्धारसभरिताः विद्वांसः (देवम् अच्छ) दिव्यगुणयुक्तं परमात्मानमभिलक्ष्य (प्र असिष्यदन्त) श्रद्धारसं प्रस्रावयन्ति, (न) यथा (धेनवः) प्रीणयित्र्यः (गावः) पयस्विन्यः (असिष्यदन्त) वत्सं प्रति स्वदुग्धं प्रस्रावयन्ति। (बर्हिषदः) यज्ञिये दर्भासने स्थिताः (वचनावन्तः) स्तुतिमन्तः ते विद्वांसः। उच्यते इति वचना स्तुतिः तद्वन्तः। (निर्णिजम्) शुद्धम् (परिस्रुतम्) उत्पन्नं श्रद्धारसम् (ऊधभिः) हृदयरूपैः आपीनैः (धिरे) धारयन्ति, (उस्रियाः) उस्रिया गावः ताः इव इति लुप्तोपमम्। यथा (बर्हिषदः) यज्ञे स्थिताः (वचनावत्यः) हम्भारवयुक्ताः। गोपक्षे विशेष्यानुसारं लिङ्गं विपरिणेतव्यम्। (उस्रियाः) गावः (परिस्रुतम्) उत्पन्नम् (निर्णिजम्) शुद्धं दुग्धम् (ऊधभिः) आपीनैः (धिरे) धारयन्ति तथेत्यर्थः ॥१०॥‘गाव आ न धेनवः’ इत्युपमालङ्कारः पुनरुक्तवदाभासश्च। उत्तरार्द्धे ‘उस्रियाः’ इति लुप्तोपमम् ॥१०॥

भावार्थ : परमात्मानं प्रति सर्वैर्जनैस्तथैव क्षरद्भक्तिरसैर्भाव्यं यथा गावो वत्सं प्रति प्रस्नुतपयोधरा भवन्ति ॥१०॥

टिप्पणी:१. ऋ० ९।६८।१।