Donation Appeal
Choose Mantra
Samveda/596

अरूरुचदुषसः पृश्निरग्रिय उक्षा मिमेति भुवनेषु वाजयुः। मायाविनो ममिरे अस्य मायया नृचक्षसः पितरो गर्भमादधुः॥५९६

Veda : Samveda | Mantra No : 596

In English:

Seer : pavitra aa~NgirasaH | Devta : pavamaanaH somaH | Metre : jagatii | Tone : niShaadaH

Subject : English Translation will be uploaded as and when ready.

Verse : aruuruchaduShasaH pRRishniragriya ukShaa mimeti bhuvaneShu vaajayuH . maayaavino mamire asya maayayaa nRRichakShasaH pitaro garbhamaadadhuH.596

Component Words :
aruuruchat. uShasaH . pRRishniH. agriyaH. ukShaa. mimeti. bhuvaneShu. vaajayuH. maayaavinaH. mamire. asya. maayayaa. nRRichakShasaH.nRRi.chakShasaH. pitaraH. garbham.aa.dadhuH..

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : पवित्र आङ्गिरसः | देवता : पवमानः सोमः | छन्द : जगती | स्वर : निषादः

विषय : अगले मन्त्र का पवमान देवता है। परमात्मा के ही कौशल से सूर्य आदि अपना-अपना कार्य करते हैं, इसका वर्णन है।

पदपाठ : अरूरुचत्। उषसः । पृश्निः। अग्रियः। उक्षा। मिमेति। भुवनेषु। वाजयुः। मायाविनः। ममिरे। अस्य। मायया। नृचक्षसः।नृ।चक्षसः। पितरः। गर्भम्।आ।दधुः।२।

पदार्थ : (अस्य) इस पवमान सोम के अर्थात् सर्वव्यापक प्रेरक परमात्मा के (मायया) बुद्धि और कर्म के कौशल से (अप्रियः) आगे रहनेवाला (पृश्निः) सूर्य (उषसः) उषाओं को (अरूरुचत्) चमकाता है और (उक्षा) वर्षक बादल (भुवनेषु) भूतलों पर (वाजयुः) मानो अन्न उत्पन्न करना चाहता हुआ (मिमेति) गर्जता है, (मायाविनः) मेधावियों के तुल्य विद्यमान पवन (ममिरे) अपनी गति से सुदीर्घ प्रदेशों को मापते हैं और (नृचक्षसः) मनुष्यों को प्रकाश देनेवाली (पितरः) पालक सूर्य-किरणें (गर्भम् आदधुः) ओषधियों में गर्भ धारण कराती हैं अथवा पानी को भाप बनाकर गर्भरूप में ग्रहण करती हैं ॥२॥

भावार्थ : परमात्मा ने ही अपने कौशलों से उषा, सूर्य, बादल, पवन एवं किरणों जैसे यन्त्र रचे हैं, जो हमारा बड़ा उपकार करते हैं ॥२॥


In Sanskrit:

ऋषि : पवित्र आङ्गिरसः | देवता : पवमानः सोमः | छन्द : जगती | स्वर : निषादः

विषय : अथ पवमानो देवता। परमात्मन एव कौशलेन सूर्यादयः स्वस्वकार्यं कुर्वन्तीत्याह।

पदपाठ : अरूरुचत्। उषसः । पृश्निः। अग्रियः। उक्षा। मिमेति। भुवनेषु। वाजयुः। मायाविनः। ममिरे। अस्य। मायया। नृचक्षसः।नृ।चक्षसः। पितरः। गर्भम्।आ।दधुः।२।

पदार्थ : (अस्य) पवमानस्य सर्वत्र गन्तुः सोमस्य प्रेरकस्य परमात्मनः (मायया) बुद्धिकौशलेन कर्मकौशलेन च (अग्रियः) अग्रे भवः। ‘अग्राद्यत् अ० ४।४।११६’ इत्यतः अग्रानुवृत्तौ ‘घच्छौ च’ अ० ४।४।११७ इति भवार्थे घ प्रत्ययः। (पृश्निः) सूर्यः। पृश्निरादित्यो भवति, प्राश्नुत एनं वर्णः इति नैरुक्ताः। संस्प्रष्टा रसान्, संस्प्रष्टा भासं ज्योतिषां, संस्पृष्टो भासेति वा। निरु० २।१४। (उषसः) प्रभातवेलाः (अरूरुचत्) आरोचयति, किञ्च (उक्षा) सेचकः पर्जन्यः (भुवनेषु) भूतलेषु (वाजयुः) वाजयुः इव, अन्नोत्पादनकामः इव, इति व्यङ्ग्योत्प्रेक्षा। वाजान् अन्नानि परेषां कामयते इति वाजयुः। ‘क्यचि, क्याच्छन्दसि’ अ० ३।२।१७० इति उ प्रत्ययः। (मिमेति) गर्जति। माङ् माने शब्दे च जुहोत्यादिः, परस्मैपदं छान्दसम्। अपि च (मायाविनः) मेधाविनः इव विद्यमानाः वायवः इति लुप्तोपमम्। (ममिरे) स्वगत्या सुदीर्घान् प्रदेशान् इयत्तया परिच्छिन्दन्ति, तथा च (नृचक्षसः) मनुष्याणां प्रकाशप्रदातारः (पितरः) पालकाः सूर्यकिरणाः (गर्भम् आदधुः) ओषधिषु गर्भं धारयन्ति यद्वा उदकं वाष्पीकृत्य गर्भरूपेण गृह्णन्ति ॥२॥

भावार्थ : परमात्मनैव स्वकौशलैरुषःसूर्यपर्जन्यपवनादित्यकिरणसदृशानि यन्त्राणि रचितानि सन्ति यान्यस्मान् महदुपकुर्वन्ति ॥२॥

टिप्पणी:१. ऋ० ९।८३।३ ‘मिमेति भुवनेषु’ इत्यत्र ‘बिभर्ति भुवनानि’ इतिपाठः। साम० ८७७।