Donation Appeal
Choose Mantra
Samveda/675

पुनानः सोम धारयापो वसानो अर्षसि। आ रत्नधा योनिमृतस्य सीदस्युत्सो देवो हिरण्ययः॥६७५

Veda : Samveda | Mantra No : 675

In English:

Seer : saptarShayaH | Devta : pavamaanaH somaH | Metre : pragaathaH(viShamaa bRRihatii samaa satobRRihatii) | Tone : madhyamaH

Subject : English Translation will be uploaded as and when ready.

Verse : punaanaH soma dhaarayaapo vasaano arShasi . aa ratnadhaa yonimRRitasya siidasyutso devo hiraNyayaH.675

Component Words :
punaanaH . soma . dhaarayaa . apaH . vasaanaH . arShasi . aa . ratnadhaaH . ratna . dhaaH . yonim . RRitasya . siidasi . utsaH . ut . saH . devaH . hiraNyaH .

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : सप्तर्षयः | देवता : पवमानः सोमः | छन्द : प्रगाथः(विषमा बृहती समा सतोबृहती) | स्वर : मध्यमः

विषय : प्रथम ऋचा पूर्वार्चिक में ५११ क्रमाङ्क पर परमात्मा के पक्ष में व्याख्यात की गयी थी। यहाँ गुरु का वर्णन है।

पदपाठ : पुनानः । सोम । धारया । अपः । वसानः । अर्षसि । आ । रत्नधाः । रत्न । धाः । योनिम् । ऋतस्य । सीदसि । उत्सः । उत् । सः । देवः । हिरण्यः ॥

पदार्थ : हे (सोम) ज्ञानरस के खजाने गुरुवर ! आप (धारया) ज्ञान की धारा से (पुनानः) शिष्यों को पवित्र करते हुए (अर्षसि) शिष्यों के मध्य जाते हो। (रत्नधाः) रमणीय गुणों को धारण करनेवाले आप (ऋतस्य योनिम्) सत्य के भण्डार परमात्मा को (आसीदसि) उपासते हो। आप (उत्सः) विद्या के स्रोत, (देवः) प्रकाशक और (हिरण्ययः) तेजस्वी हो ॥१॥

भावार्थ : वही गुरु होने योग्य है, जो सब विद्याओं में पारंगत, अध्यापनकला में प्रवीण, चारित्र्यवान्, सच्चरित्र बनानेवाला, शिष्यों का पितृतुल्य, तेजस्वी, गुणवान्, गुणप्रशंसक, परब्रह्म का द्रष्टा और परब्रह्म का साक्षात्कार कराने में समर्थ हो ॥१॥


In Sanskrit:

ऋषि : सप्तर्षयः | देवता : पवमानः सोमः | छन्द : प्रगाथः(विषमा बृहती समा सतोबृहती) | स्वर : मध्यमः

विषय : प्रथमा ऋक् पूर्वार्चिके ५११ क्रमाङ्के परमात्मपक्षे व्याख्याता। अत्र गुरुर्वर्ण्यते।

पदपाठ : पुनानः । सोम । धारया । अपः । वसानः । अर्षसि । आ । रत्नधाः । रत्न । धाः । योनिम् । ऋतस्य । सीदसि । उत्सः । उत् । सः । देवः । हिरण्यः ॥

पदार्थ : हे (सोम) ज्ञानरसनिधे गुरो ! त्वम् (धारया) ज्ञानधारया (पुनानः) शिष्यान् पवित्रीकुर्वन्, (अपः) कर्त्तव्यानि कर्माणि (वसानः) धारयन् (अर्षसि) शिष्याणां मध्ये गच्छसि। (रत्नधाः) रमणीयानां गुणानां धारयिता त्वम् (ऋतस्य योनिम्) सत्यस्य गृहभूतं परमात्मानम् (आसीदसि) उपास्से। त्वम् (उत्सः) विद्यायाः स्रोतः, (देवः) प्रकाशकः, (हिरण्ययः) ज्योतिर्मयश्च विद्यसे ॥१॥

भावार्थ : स एव गुरुर्भवितुं योग्यो यः सकलविद्यापारंगतोऽध्यापनकलाप्रवीण- श्चारित्र्यवान् सच्चरित्रस्य ग्राहयिता शिष्याणां पितृतुल्यस्तेजस्वी गुणवान् गुणप्रशंसकः कृतपरब्रह्मसाक्षात्कारो ब्रह्मानुभूतिं कारयितुं समर्थश्च भवेत् ॥१॥

टिप्पणी:४. प्रकर्षेण ग्रन्थनं यत्र स प्रगाथः। प्रकर्षो नाम आम्नाताद् ऋक्पाठादाधिक्यम्। इति मी० द० अ० ९, ३, ६ अधि० १ वर्णके माधवव्याख्यानम्। एष च प्रगाथः पादाभ्यासपुरःसरमृगन्तर- सम्पादनेनोपजायते—इति सामश्रमी।१. ऋ० ९।१०७।४ ‘देवो’ इत्यत्र ‘देव’ इति पाठः। साम० ५११।