Donation Appeal
Choose Mantra
Samveda/688

न यं दुध्ना वरन्ते न स्थिरा मुरो मदेषु शिप्रमन्धसः। य आदृत्या शशमानाय सुन्वते दाता जरित्र उक्थ्यम्(जु)।।॥६८८

Veda : Samveda | Mantra No : 688

In English:

Seer : kaliH praagaathaH | Devta : indraH | Metre : pragaathaH(viShamaa bRRihatii samaa satobRRihatii) | Tone : pa~nchamaH

Subject : English Translation will be uploaded as and when ready.

Verse : na ya.m dudhraa varante na sthiraa muro madeShu shipramandhasaH . ya aadRRityaa shashamaanaaya sunvate daataa jaritra ukthyam.688

Component Words :
na . yam . dudhraaH . varante . na . sthiraaH . muraH . madeShu . shipram . andhasaH . yaH . aadRRitya . aa . dRRitya . shashamaanaaya . sunvate . daataa . jaritre . ukthyam.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : कलिः प्रागाथः | देवता : इन्द्रः | छन्द : प्रगाथः(विषमा बृहती समा सतोबृहती) | स्वर : पञ्चमः

विषय : अगले मन्त्र में यह वर्णन है कि वह परमेश्वर कैसा है, जिसका साक्षात्कार आचार्य कराता है।

पदपाठ : न । यम् । दुध्राः । वरन्ते । न । स्थिराः । मुरः । मदेषु । शिप्रम् । अन्धसः । यः । आदृत्य । आ । दृत्य । शशमानाय । सुन्वते । दाता । जरित्रे । उक्थ्यम्॥

पदार्थ : (शिप्रम्) सर्वान्तर्यामी (यम्) जिस परमेश्वर को (अन्धसः) आनन्दरस के (मदेषु) तृप्ति-प्रदानों में (दुध्राः) दुर्धर शत्रु भी (न वरन्ते) नहीं रोक सकते, (न) न ही (स्थिराः) स्थिर, अविचल (मुरः) मनुष्य रोक सकते हैं, (यः) जो परमेश्वर (शशमानाय) उद्योगी, पुरुषार्थी, (सुन्वते) भक्तिरस बहानेवाले (जरित्रे) स्तोता के लिए (उक्थ्यम्) प्रशंसनीय दिव्य ऐश्वर्य (आदृत्य) अपने खजाने में से निकालकर (दाता) देनेवाला होता है ॥२॥

भावार्थ : जब परमेश्वर अपने उपासक को ब्रह्मानन्द की वर्षा से तृप्त करना चाहता है, तब उसे उस कार्य से रोकने का किसी में सामर्थ्य नहीं होता है ॥२॥पूर्व खण्ड में गुरु-शिष्य का सम्बन्ध वर्णित होने से तथा इस खण्ड में जीवात्मा और परमात्मा का एवं परमात्मा का साक्षात्कार करानेवाले आचार्य का वर्णन होने से इस खण्ड की पूर्व खण्ड के साथ संगति है ॥प्रथम अध्याय में चतुर्थ खण्ड समाप्त ॥


In Sanskrit:

ऋषि : कलिः प्रागाथः | देवता : इन्द्रः | छन्द : प्रगाथः(विषमा बृहती समा सतोबृहती) | स्वर : पञ्चमः

विषय : अथ स परमेश्वरः कीदृशो यमाचार्यः साक्षात्कारयतीत्याह।

पदपाठ : न । यम् । दुध्राः । वरन्ते । न । स्थिराः । मुरः । मदेषु । शिप्रम् । अन्धसः । यः । आदृत्य । आ । दृत्य । शशमानाय । सुन्वते । दाता । जरित्रे । उक्थ्यम्॥

पदार्थ : (शिप्रम्) सृप्रं, सर्वान्तर्यामिणम्। [सृप्रः सर्पणात्। सुशिप्रमेतेन व्याख्यातम्। निरु० ६।१७।७२।] (यम्) परमेश्वरम् (अन्धसः) आनन्दरसस्य (मदेषु) तृप्तिप्रदानेषु (दुधाः) दुर्धराः अपि शत्रवः (न वरन्ते) न वारयन्ति। [वृञ् आवरणे चुरादिः, तत्र ‘आधृषाद् वा’ इति नियमेन पक्षे शप्, आत्मनेपदं छान्दसम्।] (न) न च (स्थिराः) अविचलाः (मुरः) मर्त्याः। [म्रियन्ते इति मुरः मर्त्याः।] वरन्ते वारयन्ति, (यः) यश्च परमेश्वरः (शशमानाय२) उद्योगिने, पुरुषार्थिने [शश प्लतुगतौ।] (सुन्वते) भक्तिरसं निष्पादयते (जरित्रे३) स्तोत्रे (उक्थ्यम्) वक्तव्यप्रशंसं दिव्यम् ऐश्वर्यम् (आदृत्य) विदार्य, स्वधनागारात् उद्धृत्य इति भावः, (दाता) अर्पयिता, भवतीति शेषः ॥२॥

भावार्थ : यदा परमेश्वरः स्वोपासकाय ब्रह्मानन्दवृष्ट्या तर्पयितुकामो जायते तदा तं तस्मात् कोऽपि निवारयितुं न शक्नोति ॥२॥पूर्वखण्डे गुरुशिष्यवर्णनादस्मिन् खण्डे च जीवात्मपरमात्मनोः परमात्मसाक्षात्कारयितुराचार्यस्य च वर्णनादेतत्खण्डस्य पूर्वखण्डेन सह संगतिरस्ति।

टिप्पणी:१. ऋ० ८।६६।२, ‘मदे॑ सु॒शि॒प्रमन्ध॑सः’ इति पाठः।२-३. वैदिकी स्तुतिस्तु द्विधा भवति शस्त्रैर्मन्त्रैः स्तोमैर्मन्त्रैश्च। तथा चात्र अप्रगीतमन्त्रात्मकशस्त्रैः स्तुतिं कुर्वाणः शशमान उच्यते, तस्मै। किञ्च प्रगीतमन्त्रात्मकस्तोत्रैः स्तुतिकारी स्तोता तस्मै चेति विवेकः इति सामश्रमी।