Donation Appeal
Choose Mantra
Samveda/697

पुरोजिती वो अन्धसः सुताय मादयित्नवे। अप श्वान श्नथिष्टन सखायो दीर्घजिह्व्यम्॥६९७

Veda : Samveda | Mantra No : 697

In English:

Seer : andhiiguH shyaavaashviH | Devta : pavamaanaH somaH | Metre : anuShTup | Tone : gaandhaaraH

Subject : English Translation will be uploaded as and when ready.

Verse : purojitii vo andhasaH sutaaya maadayitnave . apa shvaana.m shnathiShTana sakhaayo diirghajihvyam.697

Component Words :
purojitii . puraH . jitii . yaH . andhasaH . sutaaya . maadayitnave . apa . shvaanam . shrayiShThana . shrathiShTa . na . sakhaayaH . ya . khaayaH . diirghajihvayam . diirgha . jihvaym.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : अन्धीगुः श्यावाश्विः | देवता : पवमानः सोमः | छन्द : अनुष्टुप् | स्वर : गान्धारः

विषय : प्रथम ऋचा की पूर्वार्चिक में क्रमाङ्क ५४५ पर ब्रह्मानन्द के विषय में व्याख्या हो चुकी है। यहाँ प्रकरणप्राप्त ज्ञान कर्म उपासना का विषय है।

पदपाठ : पुरोजिती । पुरः । जिती । यः । अन्धसः । सुताय । मादयित्नवे । अप । श्वानम् । श्रयिष्ठन । श्रथिष्ट । न । सखायः । य । खायः । दीर्घजिह्वयम् । दीर्घ । जिह्वय्म्॥

पदार्थ : हे (सखायः) मित्रो ! (वः) तुम (अन्धसः) ज्ञान-कर्म-उपासनारूप सोम को (पुरोजिती) आगे बढ़कर जीतने के लिए और उस सोम के (मादयित्नवे) आनन्दप्रदायक (सुताय) रस को प्राप्त करने के लिए (दीर्घजिह्व्यम्) लम्बी जीभवाले अर्थात् दूरस्थ विषयों के भी ग्रहण में समर्थ (श्वानम्) वेगवान् मन को (अपश्नथिष्टन) प्रवृत्त करो ॥१॥

भावार्थ : ज्ञान, कर्म और उपासना में मन को प्रवृत्त करके उससे मिलनेवाला आनन्द सबको प्राप्त करना चाहिए ॥१॥


In Sanskrit:

ऋषि : अन्धीगुः श्यावाश्विः | देवता : पवमानः सोमः | छन्द : अनुष्टुप् | स्वर : गान्धारः

विषय : प्रथमा ऋक् पूर्वार्चिके ५४५ क्रमाङ्के ब्रह्मानन्दविषये व्याख्याता। अत्र प्रकृतं ज्ञानकर्मोपासनाविषयमाह।

पदपाठ : पुरोजिती । पुरः । जिती । यः । अन्धसः । सुताय । मादयित्नवे । अप । श्वानम् । श्रयिष्ठन । श्रथिष्ट । न । सखायः । य । खायः । दीर्घजिह्वयम् । दीर्घ । जिह्वय्म्॥

पदार्थ : हे (सखायः) सुहृदः ! (वः) यूयम् (अन्धसः) ज्ञानकर्मोपासनारूपस्य सोमस्य (पुरोजिती) अग्रेजयाय, अपि च तस्य सोमस्य (मादयित्नवे) आनन्दप्रदाय (सुताय) रसाय, रसं प्राप्तुमित्यर्थः (दीर्घजिह्व्यम्) दीर्घजिह्वायुक्तं, दूरस्थानामपि विषयाणां ग्रहणे समर्थमित्यर्थः। (श्वानम्) दिव्यं श्वानं, जविष्ठं मनः इत्यर्थः। [श्वयति दूरं गच्छतीति श्वा। ‘श्वन्नुक्षन्०’ उ० १।१५९ इत्यनेन कनिन्प्रत्ययान्तो निपात्यते] (अपश्नथिष्टन) अपश्नथयथ, प्रवर्तयत इति यावत्। [अपपूर्वः श्रथ दौर्बल्ये चुरादिः, रेफस्य नकारश्छान्दसः।] ॥१॥

भावार्थ : ज्ञानकर्मोपासनासु मनः प्रवर्त्य तज्जन्य आनन्दः सर्वैः प्राप्तव्यः ॥१॥

टिप्पणी:१. ऋ० ९।१०१।१, साम० ५४५।