Donation Appeal
Choose Mantra
Samveda/701

ऋतस्य जिह्वा पवते मधु प्रियं वक्ता पतिर्धियो अस्या अदाभ्यः। दधाति पुत्रः पित्रोरपीच्यांऽ. नाम तृतीयमधि रोचनं दिवः॥७०१

Veda : Samveda | Mantra No : 701

In English:

Seer : kavirbhaargavaH | Devta : pavamaanaH somaH | Metre : jagatii | Tone : niShaadaH

Subject : English Translation will be uploaded as and when ready.

Verse : RRitasya jihvaa pavate madhu priya.m vaktaa patirdhiyo asyaa adaabhyaH . dadhaati putraH pitrorapiichyaa.m3naama tRRitiiyamadhi rochana.m divaH.701

Component Words :
vi . chakShaNaH . RRitasya . jihvaa . pavate . madhu . priyam . vaktaa . patiH . dhiya . asyaaH . adaabhya . a . daabhyaH . dadhaati . putraH . put . traH . pitroH . apiichyam . naama . tRRitiiyam . adhi . rochanam . divaH .

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : कविर्भार्गवः | देवता : पवमानः सोमः | छन्द : जगती | स्वर : निषादः

विषय : अगले मन्त्र में ईश्वररचित वेदों से उपासक क्या फल प्राप्त करता है, यह वर्णित है।

पदपाठ : वि । चक्षणः । ऋतस्य । जिह्वा । पवते । मधु । प्रियम् । वक्ता । पतिः । धिय । अस्याः । अदाभ्य । अ । दाभ्यः । दधाति । पुत्रः । पुत् । त्रः । पित्रोः । अपीच्यम् । नाम । तृतीयम् । अधि । रोचनम् । दिवः ॥

पदार्थ : (ऋतस्य) सत्यस्वरूप जगदीश्वर की (जिह्वा) वेदवाणी (प्रियम्) प्रिय (मधु) अध्यात्मज्ञानरूप मधु को (पवते) बहा रही है। (अस्याः धियः) इस ज्ञानमयी वेदवाणी का (वक्ता) वक्ता (पतिः) जगत्पति परमेश्वर (अदाभ्यः) अजर-अमर है। इस वेदवाणी के माध्यम से (पुत्रः) अमृतमय परमात्मा का पुत्र उपासक (पित्रोः) माता-पिता से भी (अपीच्यम्) छिपे हुए, (दिवः रोचनम्) जीवात्मा को प्रकाशित करनेवाले (तृतीयं नाम) तृतीय पद ओंकार को (अभिदधाति) हृदय में धारण कर लेता है। कहा भी है-“तत्त्वदर्शी विद्वान् लोग विष्णु परमात्मा के उस परमपद का वैसे ही स्वाभाविक रूप से दर्शन करते हैं, जैसे सूर्यप्रकाश में आँख पदार्थों को देखती है'' (य० ६।५) ॥२॥

भावार्थ : प्रकृति, जीवात्मा और ओंकार ये तीन पद हैं। ईश्वररचित वेदों का रहस्यार्थ जानकर मनुष्य अपने माता-पिता से भी अधिक ज्ञानी होकर ओंकार-रूप परमपद को प्राप्त करने योग्य हो जाता है ॥२॥


In Sanskrit:

ऋषि : कविर्भार्गवः | देवता : पवमानः सोमः | छन्द : जगती | स्वर : निषादः

विषय : अथेश्वररचितेभ्यो वेदेभ्य उपासकः किं प्राप्नोतीत्याह।

पदपाठ : वि । चक्षणः । ऋतस्य । जिह्वा । पवते । मधु । प्रियम् । वक्ता । पतिः । धिय । अस्याः । अदाभ्य । अ । दाभ्यः । दधाति । पुत्रः । पुत् । त्रः । पित्रोः । अपीच्यम् । नाम । तृतीयम् । अधि । रोचनम् । दिवः ॥

पदार्थ : (ऋतस्य) सत्यस्वरूपस्य पवमानस्य सोमस्य जगदीश्वरस्य (जिह्वा) वेदवाणी। [जिह्वेति वाङ्नाम। निघं० १।११, जिह्वा सरस्वती। श० १२।९।१।१४।] (प्रियम्) मनोहरम् (मधु) अध्यात्मज्ञानरूपं मधु (पवते) क्षरति। (अस्याः धियः) अस्याः ज्ञानमय्याः वेदवाण्याः (वक्ता) उच्चारयिता (पतिः) जगत्पतिः परमेश्वरः (अदाभ्यः) अहिंस्यः, अजरामरः विद्यते। अस्याः वेदवाचः माध्यमेन (पुत्रः) अमृतपुत्रः उपासकः। [शृ॒ण्वन्तु॒ विश्वे॑ अ॒मृत॑स्य पुत्राः। ऋ० १०।१३।१ इति श्रुतेः मानवस्य अमृतपुत्रत्वम्] (पित्रोः) मातापित्रोः (अपीच्यम्) अन्तर्हितम्, अज्ञातम् (दिवः रोचनम्) जीवात्मनः प्रकाशकम् (तृतीयं नाम) तृतीयं पदम् ओंकाररूपम् (अधि दधाति) हृदि धारयति। [यथोक्तम्—‘तद्विष्णोः॑ पर॒मं प॒दं सदा॑ पश्यन्ति सू॒रयः॑। दि॒वी॒व॒ चक्षु॒रात॑तम्’ इति य० ६।५] ॥२॥

भावार्थ : प्रकृतिर्जीवात्मा ओंकारः इति त्रीणि पदानि। ईश्वरचितानां वेदानां रहस्यार्थज्ञानेन मानवः स्वकीयौ मातापितरावप्यतिक्रम्य ओंकाररूपं पदं प्राप्तुमर्हति ॥२॥

टिप्पणी:१. ऋ० ९।७५।२ ‘रोचनं’ इत्यत्र ‘रोच॒ने’ इति पाठः।