Donation Appeal
Choose Mantra
Samveda/709

उप त्वा कर्मन्नूतये स नो युवोग्रश्चक्राम यो धृषत्। त्वामिध्यवितारं ववृमहे सखाय इन्द्र सानसिम्(च)।।॥७०९

Veda : Samveda | Mantra No : 709

In English:

Seer : saubhariH kaaNvaH | Devta : indraH | Metre : kaakubhaH pragaathaH (viShamaa kakup, samaa satobRRihatii) | Tone : pa~nchamaH

Subject : English Translation will be uploaded as and when ready.

Verse : upa tvaa karmannuutaye sa no yuvograshchakraama yo dhRRiShat . tvaamidhyavitaara.m vavRRimahe sakhaaya indra saanasim.709

Component Words :
upa . tvaa . karman . uutaye . saH . naH . yuvaa . upraH . chakraama . yaH . ghRRiShat . svaam . it . hi . avitaaram . vavRRimahe . sakhaayaH . sa . khaayaH . indra . saanasim .

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : सौभरि: काण्व: | देवता : इन्द्रः | छन्द : काकुभः प्रगाथः (विषमा ककुप्, समा सतोबृहती) | स्वर : पञ्चमः

विषय : अगले मन्त्र में परमात्मा का वरण करते हैं।

पदपाठ : उप । त्वा । कर्मन् । ऊतये । सः । नः । युवा । उप्रः । चक्राम । यः । घृषत् । स्वाम् । इत् । हि । अवितारम् । ववृमहे । सखायः । स । खायः । इन्द्र । सानसिम् ॥

पदार्थ : हे (इन्द्र) परमसहायक परमात्मन् ! (कर्मन्) कर्मों में (ऊतये) रक्षा के लिये हम (त्वा) आपको (उप) प्राप्त होते हैं। भाइयो ! देखो (सः) वह (नः) हमारा (युवा) सदा युवा रहनेवाला (उग्रः)वीर प्रभु, उस पर (चक्राम) आक्रमण कर देता है, (यः) जो आन्तरिक या बाह्य शत्रु (धृषत्) हमें दबाता है। हे परमेश ! (सखायः) आपके सखा हम (अवितारम्) रक्षक, (सानसिम्) संभजनीय (त्वाम् इत् हि) आपको ही (ववृमहे) वरण करते हैं ॥२॥

भावार्थ : महाशक्तिशाली जीव को भी संसार-समराङ्गण में विजय पाने के लिये परमात्मा की सहायता अपेक्षित होती है ॥२॥


In Sanskrit:

ऋषि : सौभरि: काण्व: | देवता : इन्द्रः | छन्द : काकुभः प्रगाथः (विषमा ककुप्, समा सतोबृहती) | स्वर : पञ्चमः

विषय : अथ परमात्मानं वृणुते।

पदपाठ : उप । त्वा । कर्मन् । ऊतये । सः । नः । युवा । उप्रः । चक्राम । यः । घृषत् । स्वाम् । इत् । हि । अवितारम् । ववृमहे । सखायः । स । खायः । इन्द्र । सानसिम् ॥

पदार्थ : हे (इन्द्र) परमसहायक परमात्मन् ! (कर्मन्२) कर्मणि। [अत्र ‘सुपां सुलुक्’ इति विभक्तेर्लुक्।] (ऊतये) रक्षार्थम् (त्वा)त्वाम् (उप) उपगच्छामः। द्वितीयः पादः परोक्षकृतः। पश्यत, (सः) असौ (नः) अस्माकम् (युवा) नित्यतरुणः (उग्रः) वीरः परमेश्वरः तम् (चक्राम) आक्रामति। [क्रमु पादविक्षेपे। लडर्थे लिट्] (यः) आन्तरो बाह्यो वा शत्रुः (धृषत्) अस्मान् प्रसहते। [धृष प्रसहने, लेट्।] हे परमेश ! (सखायः) तव सुहृदो वयम् (अवितारम्) रक्षकम्, (सानसिम्) संभजनीयम् (त्वाम् इत् हि) त्वामेव (ववृमहे) वृण्महे ॥२॥

भावार्थ : महाशक्तिरपि जीवः संसारसमराङ्गणे विजेतुं परमात्मनः साहाय्यमपेक्षते ॥२॥

टिप्पणी:१. ऋ० ८।२१।२, अथ० २०।१४।२ (ऋषिः सौभरिः), २०।६२।२।२. कर्मन्, कर्मणा यः सम्भजते तस्य सम्बोधनं, हे कर्मन् इति—वि०। तत्तु चिन्त्यं स्वरविरोधात्