Donation Appeal
Choose Mantra
Samveda/742

स घा नो योग आ भुवत्स राये स पुरन्ध्या। गमद्वाजेभिरा स नः(टी)।।॥७४२

Veda : Samveda | Mantra No : 742

In English:

Seer : madhuchChandaa vaishvaamitraH | Devta : indraH | Metre : gaayatrii | Tone : ShaDjaH

Subject : English Translation will be uploaded as and when ready.

Verse : sa ghaa no yoga aa bhuvatsa raaye sa purandhyaa . gamadvaajebhiraa sa naH.742

Component Words :
saH . gha . naH . yoge .aa .bhuvat .saH .raaye .saH .purandhyaa .puram .dhyaa .gamat .vaajebhiH .aa .saH .naH .

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : मधुच्छन्दा वैश्वामित्रः | देवता : इन्द्रः | छन्द : गायत्री | स्वर : षड्जः

विषय : आगे फिर उसी विषय का वर्णन है।

पदपाठ : सः । घ । नः । योगे ।आ ।भुवत् ।सः ।राये ।सः ।पुरन्ध्या ।पुरम् ।ध्या ।गमत् ।वाजेभिः ।आ ।सः ।नः ॥

पदार्थ : (सः) वह प्रसिद्ध (इन्द्र) परमात्मा (नः) हमारे (योगे) अष्टाङ्गयोग की सिद्धि में (आ भुवत्) सहायक होवे। (सः) वह (राये) अणिमा, लघिमा, महिमा आदि ऐश्वर्यों की प्राप्ति के लिए, हमारा सहायक होवे। (सः) वह (पुरन्ध्या) पालन करनेवाली बुद्धि से हमें संयुक्त करे। (सः) वह (वाजेभिः) अध्यात्म-बलों के साथ (नः) हमारे पास (आगमत्) आये ॥३॥

भावार्थ : योगसिद्धि के मार्ग में जो विघ्न उपस्थित होते हैं, वे परमात्मा की सहायता से दूर किये जा सकते हैं ॥३॥


In Sanskrit:

ऋषि : मधुच्छन्दा वैश्वामित्रः | देवता : इन्द्रः | छन्द : गायत्री | स्वर : षड्जः

विषय : अथ पुनरपि तमेव विषयमाह।

पदपाठ : सः । घ । नः । योगे ।आ ।भुवत् ।सः ।राये ।सः ।पुरन्ध्या ।पुरम् ।ध्या ।गमत् ।वाजेभिः ।आ ।सः ।नः ॥

पदार्थ : (सः) असौ प्रसिद्धः इन्द्रः परमात्मा, (नः) अस्माकम् (योगे) अष्टाङ्गयोगसाधने (आ भुवत्) सहायको भवतु। (सः) असौ (राये) अणिमलघिममहिमाद्यैश्वर्यप्राप्तये, अस्माकं सहायको भवतु। (सः) असौ (पुरन्ध्या) पालनकर्त्र्या बुद्ध्या अस्मान् संयुनक्तु इति शेषः। (सः) असौ (वाजेभिः) अध्यात्मबलैः सह (नः) अस्मान् (आ गमत्) आगच्छतु ॥३॥५

भावार्थ : योगसिद्धिमार्गे ये विघ्नाः समुपतिष्ठन्ते ते परमात्मसाहाय्येन निराकर्तुं शक्यन्ते ॥३॥

टिप्पणी:४. ऋ० १।५।३, अथ० २०।६९।१, उभयत्र ‘पुरन्ध्याम्’ इति पाठः।५. ऋग्भाष्ये दयानन्दर्षिरिममपि मन्त्रं परमेश्वरपक्षे वायुपक्षे च व्याख्यातवान्।