Donation Appeal
Choose Mantra
Samveda/746

इन्द्र सुतेषु सोमेषु क्रतुं पुनीष उक्थ्यम्। विदे वृधस्य दक्षस्य महाहि षः॥७४६

Veda : Samveda | Mantra No : 746

In English:

Seer : naaradaH kaaNvaH | Devta : indraH | Metre : uShNik | Tone : RRIShabhaH

Subject : English Translation will be uploaded as and when ready.

Verse : indra suteShu someShu kratu.m puniiSha ukthyam . vide vRRidhasya dakShasya mahaa.m hi ShaH.746

Component Words :
indra .suteShu .someShu .kratum .puniiShe .ukthyam .vide .vRRidhasya .dakShasya .mahaan .hi .saH.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : नारदः काण्वः | देवता : इन्द्रः | छन्द : उष्णिक् | स्वर : ऋषभः

विषय : प्रथम ऋचा की व्याख्या पूर्वार्चिक में ३८१ क्रमाङ्क पर परमेश्वर के महत्व के विषय में हो चुकी है। यहाँ आचार्य का महत्त्व वर्णित है।

पदपाठ : इन्द्र ।सुतेषु ।सोमेषु ।क्रतुम् ।पुनीषे ।उक्थ्यम् ।विदे ।वृधस्य ।दक्षस्य ।महान् ।हि ।सः॥

पदार्थ : हे (इन्द्र) विद्या के ऐश्वर्य से युक्त आचार्यवर ! आप (सोमेषु) ज्ञानरसों के (सुतेषु) अभिषुत करने के साथ-साथ, हम विद्यार्थियों के (क्रतुम्) कर्म को भी (उक्थ्यम्) प्रशंसनीय रूप में (पुनीषे) पवित्र करते हो। (वृधस्य) बढ़े हुए (दक्षस्य) उत्साह के (विदे) प्राप्त कराने के लिए (सः) वह आप (महान् हि) बड़े महत्त्वपूर्ण हो ॥१॥

भावार्थ : जैसे विद्याप्रदान करना आचार्य का कर्तव्य है, वैसे पवित्र आचार का प्रदान करना भी कर्तव्य है। कहा भी है—“आचार्य को आचार्य इस कारण कहते हैं क्योंकि वह आचार का ग्रहण कराता है” (निरु० १|४) ॥१॥


In Sanskrit:

ऋषि : नारदः काण्वः | देवता : इन्द्रः | छन्द : उष्णिक् | स्वर : ऋषभः

विषय : तत्र प्रथमा ऋक् पूर्वार्चिके ३८१ क्रमाङ्के परमेश्वरमहत्त्वविषये व्याख्याता। अत्राचार्यस्य महत्त्वं वर्णयति।

पदपाठ : इन्द्र ।सुतेषु ।सोमेषु ।क्रतुम् ।पुनीषे ।उक्थ्यम् ।विदे ।वृधस्य ।दक्षस्य ।महान् ।हि ।सः॥

पदार्थ : हे (इन्द्र) विद्यैश्वर्यसम्पन्न आचार्यवर ! त्वम् (सोमेषु) ज्ञानरसेषु (सुतेषु) अभिषुतेषु, विद्यार्थिनाम् अस्माकम् (क्रतुम्) कर्म अपि (उक्थ्यम्) प्रशंसनीयं यथा स्यात्तथा (पुनीषे) पवित्रयसि। (वृधस्य) वृद्धस्य (दक्षस्य)उत्साहस्य। [दक्षतिः उत्साहकर्मा। निरु० १।७।] (विदे) लम्भनार्थम् (सः) स त्वम् (महान् हि) महत्त्ववान् खलु वर्तसे ॥१॥

भावार्थ : यथा विद्याप्रदानमाचार्यस्य कर्त्तव्यं तथैव पवित्राचारप्रदानमपि। यथोक्तम्—आचार्यः कस्मात् ? आचारं ग्राहयतीति (निरु० १।४) ॥१॥

टिप्पणी:१. ऋ० ८।१३।१, इन्द्रः॑ सु॒तेषु सोमे॑षु॒ क्रतुं॑ पुनीत उ॒क्थ्य॑म्। वि॒दे दृ॒धस्य॒ दक्ष॑सो म॒हान् हि षः ॥ इति पाठः। साम० ३८१।