Donation Appeal
Choose Mantra
Samveda/768

आ हर्यतो अर्जुनो अत्के अव्यत प्रियः सूनुर्न मर्ज्यः। तमी हिन्वन्त्यपसो यथा रथं नदीष्वा गभस्त्योः (रु)।।॥७६८

Veda : Samveda | Mantra No : 768

In English:

Seer : saptarShayaH | Devta : pavamaanaH somaH | Metre : pragaathaH(viShamaa bRRihatii samaa satobRRihatii) | Tone : pa~nchamaH

Subject : English Translation will be uploaded as and when ready.

Verse : aa haryato arjuno atke avyata priyaH suunurna marjyaH . tamii.m hinvantyapaso yathaa ratha.m nadiiShvaa gabhastyoH.768

Component Words :
aa .haryataH .arjunaH .atke .avyata .priyaH .suunuH .na .marjyaH .tam .iim .jinvanti .apasaH .yathaa .ratham .nadiiShu .aa .gabhastyoH.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : सप्तर्षयः | देवता : पवमानः सोमः | छन्द : प्रगाथः(विषमा बृहती समा सतोबृहती) | स्वर : पञ्चमः

विषय : आगे पुनः उसी विषय का वर्णन है।

पदपाठ : आ ।हर्यतः ।अर्जुनः ।अत्के ।अव्यत ।प्रियः ।सूनुः ।न ।मर्ज्यः ।तम् ।ईम् ।जिन्वन्ति ।अपसः ।यथा ।रथम् ।नदीषु ।आ ।गभस्त्योः॥

पदार्थ : (हर्यतः) चाहने योग्य, (अर्जुनः) गौरवर्ण, (प्रियः) प्यारा, (मर्ज्यः) अलङ्कार पहनाने योग्य (सूनुः) पुत्र (न) जैसे (अत्के) घोड़े पर बैठाया जाता है, वैसे ही (हर्यतः) सर्वान्तर्यामी और कमनीय, (अर्जुनः) शुद्ध, सात्त्विक, (प्रियः) प्यारा, (मर्ज्यः) वक्ष पर अलङ्कार के समान हृदय में धारण करने योग्य सौम्य परमेश्वर (अत्के) उपासकों की आत्मा में (आ अव्यत) बैठाया जाता है। (तम् ईम्) उसे (अपसः) कर्मण्य लोग (आ हिन्वन्ति) सर्वत्र ले जाते हैं, प्रचारित करते हैं, (यथा) जैसे नाविक लोग (नदीषु) नदियों में (गभस्त्योः) बाहुओं से (रथम्) जलयान को (आ हिन्वन्ति) ले जाते हैं ॥२॥इस मन्त्र में दो उपमाओं की संसृष्टि है। पूर्वार्ध में श्लिष्टोपमा है ॥२॥

भावार्थ : उपासक योगी लोगों को चाहिए कि परमात्मा को अपने आत्मा में धारण करके सर्वत्र उसका प्रचार करें, जिससे संसार में आस्तिकता का वातावरण पैदा हो ॥२॥


In Sanskrit:

ऋषि : सप्तर्षयः | देवता : पवमानः सोमः | छन्द : प्रगाथः(विषमा बृहती समा सतोबृहती) | स्वर : पञ्चमः

विषय : अथ पुनस्तमेव विषयमाह।

पदपाठ : आ ।हर्यतः ।अर्जुनः ।अत्के ।अव्यत ।प्रियः ।सूनुः ।न ।मर्ज्यः ।तम् ।ईम् ।जिन्वन्ति ।अपसः ।यथा ।रथम् ।नदीषु ।आ ।गभस्त्योः॥

पदार्थ : (हर्यतः) कमनीयः। [हर्य गतिकान्त्योः। भृमृदृशि० उ० ३।११० इति अतच् प्रत्ययः।] (अर्जुनः) गौरवर्णः, (प्रियः) प्रीतिपात्रभूतः, (मर्ज्यः) अलङ्कार्यः. [मृजू शौचालङ्कारयोः।] (सूनुः) पुत्रः (न) यथा (अत्के) अश्वे, (आ अव्यत) आरोह्यते तथा (हर्यतः) सर्वान्तर्यामी, कमनीयः, (अर्जुनः) शुद्धः, सात्त्विकः, (प्रियः) प्रेमार्हः, (मर्ज्यः) वक्षसि अलंकारवद् हृदि धारणीयः सोमः सौम्यः परमेश्वरः (अत्के) उपासकानाम् आत्मनि२ (आ अव्यत) आनीयते। [आङ्पूर्वस्य अवतेर्गत्यर्थस्य कर्मणि रूपम्।] (तम् ईम्) तम् एनम् (अपसः) अपस्विनः कर्मण्याः जनाः (आ हिन्वन्ति) सर्वत्र गमयन्ति प्रचारयन्ति। कथमिव ? (यथा) येन प्रकारेण, नाविकाः (नदीषु) सरित्सु (गभस्त्योः) गभस्तिभ्यां, बाहुभ्याम्। [तृतीयार्थे षष्ठी।] (रथम्) जलपोतम् (आ हिन्वन्ति) चालयन्ति तद्वत् ॥२॥अत्र द्वयोरुपमयोः संसृष्टिः। पूर्वार्धे श्लिष्टोपमा ॥२॥

भावार्थ : उपासकैर्योगिभिः परमात्मानं स्वात्मनि संधार्य स सर्वत्र प्रचारणीयो येन जगत्यास्तिकताया वातावरणं भवेत् ॥२॥

टिप्पणी:१. ऋ० ९।१०७।१३, अर्जुने इति पाठः।२. अततीति अत्कः वायुः आत्मा च इति दशपाद्युणादिवृत्तौ ‘इण्भीकापाशल्यतिमर्चिभ्यः कन्’ द० पा० उ० ३।२१ सूत्रे माणिक्यः।