Donation Appeal
Choose Mantra
Samveda/772

अया पवस्व देवयु रेभन्पवित्रं पर्येषि विश्वतः। मधोर्धारा असृक्षत॥७७२

Veda : Samveda | Mantra No : 772

In English:

Seer : agnishchaakShuShaH | Devta : pavamaanaH somaH | Metre : uShNik | Tone : RRIShabhaH

Subject : English Translation will be uploaded as and when ready.

Verse : ayaa pavasva devayu rebhanpavitra.m paryeShi vishvataH . madhordhaaraa asRRikShata.772

Component Words :
ayaa .pavasva. devayuH .rebhan .pavitram .pari .eShi .vishvataH .madhoH .dhaaraa .asRRikShata.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : अग्निश्चाक्षुषः | देवता : पवमानः सोमः | छन्द : उष्णिक् | स्वर : ऋषभः

विषय : प्रथम ऋचा में परमात्मा का तथा उसके आनन्द-रस का वर्णन है।

पदपाठ : अया ।पवस्व। देवयुः ।रेभन् ।पवित्रम् ।परि ।एषि ।विश्वतः ।मधोः ।धारा ।असृक्षत॥

पदार्थ : हे पवित्र करने हारे रसागार परमात्मन् ! (देवयुः) स्तोता उपासक से प्रीति करनेवाले आप (अया) इस आनन्दधारा के साथ (पवस्व) प्रवाहित होवो। (रेभन्) उपदेश करते हुए आप (विश्वतः) सब ओर से (पवित्रम्) पवित्र अन्तःकरण में (पर्येषि) आते हो। आपके पास से (मधोः) मधुर आनन्द की (धाराः)धाराएँ (असृक्षत) छूटती हैं ॥१॥

भावार्थ : आनन्द-रस के भण्डार परमेश्वर से प्राप्त आनन्द-धाराएँ उपासक को कृत-कृत्य कर देती हैं ॥१॥


In Sanskrit:

ऋषि : अग्निश्चाक्षुषः | देवता : पवमानः सोमः | छन्द : उष्णिक् | स्वर : ऋषभः

विषय : अथ सोमं परमात्मानं तदीयम् आनन्दरसं च वर्णयति।

पदपाठ : अया ।पवस्व। देवयुः ।रेभन् ।पवित्रम् ।परि ।एषि ।विश्वतः ।मधोः ।धारा ।असृक्षत॥

पदार्थ : हे पवमान रसागार सोम परमात्मन् ! (देवयुः) देवं स्तोतारम् उपासकं कामयमानः त्वम् (अया) अनया आनन्दधारया। [अया पवस्व धारया। साम० ४९३ इति वचनात्।] (पवस्व) परिस्रव। (रेभन्) उपदिशन् त्वम्। [रेभृ शब्दे, भ्वादिः।] (विश्वतः) सर्वतः (पवित्रम्)परिपूतम् अन्तःकरणम् (पर्येषि) परि प्राप्नोषि। त्वत्सकाशात् (मधोः) मधुनः, मधुरस्य आनन्दस्य (धाराः) प्रवाहसन्ततयः (असृक्षत) सृज्यन्ते ॥१॥

भावार्थ : आनन्दरसागारात् परमेश्वरात् प्राप्ता आनन्दधारा उपासकं कृतकृत्यं कुर्वन्ति ॥१॥

टिप्पणी:१. ऋ० ९।१०६।१४, ‘अ॒या प॑वस्व देव॒युर्मधो॒र्धारा॑ असृक्षत। रेभ॑न् प॒वित्रं॒ पर्ये॑षि वि॒श्वतः॑ ॥’ इति पाठः।