Donation Appeal
Choose Mantra
Samveda/779

यस्य ते सख्ये वयसासह्याम पृतन्यतः। तवेन्दो द्युम्न उत्तमे॥७७९

Veda : Samveda | Mantra No : 779

In English:

Seer : ahamiiyuraa.mgirasaH | Devta : pavamaanaH somaH | Metre : gaayatrii | Tone : ShaDjaH

Subject : English Translation will be uploaded as and when ready.

Verse : yasya te sakhye vaya.m saasahyaama pRRitanyataH . tavendo dyumna uttame.779

Component Words :
yasya .te .sakhye .sa .khye .vayam .saasahyaama .pRRitanyataH .tava .indo .dyumne .uttame .

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : अहमीयुरांगिरसः | देवता : पवमानः सोमः | छन्द : गायत्री | स्वर : षड्जः

विषय : अगले मन्त्र में पुनः उन्हीं से प्रार्थना की गयी है।

पदपाठ : यस्य ।ते ।सख्ये ।स ।ख्ये ।वयम् ।सासह्याम ।पृतन्यतः ।तव ।इन्दो ।द्युम्ने ।उत्तमे ॥

पदार्थ : हे (इन्दो) तेजस्वी जगदीश्वर, आचार्य और राजन् ! (यस्य ते) जिन आपकी (सख्ये) मित्रता में (वयम्) हम हैं, वे हम लोग (पृतन्यतः) सेना से चढ़ाई करनेवाले आन्तरिक और बाह्य शत्रुओं को (सासह्याम)अतिशय रूप से बार-बार पराजित कर देवें और (तव) आपके दिये हुए (उत्तमे) उत्तम (दयुम्ने) यश में,हम रहें ॥२॥

भावार्थ : सबको चाहिए कि परमेश्वर की उपासना करके, गुरु को शिष्यभाव से प्राप्त करके और राजा की सहायता पाकर सब काम, क्रोध आदि आन्तरिक रिपुओं को एवं बाह्य शत्रुओं को निर्मूल करके यशस्वी बनें ॥२॥


In Sanskrit:

ऋषि : अहमीयुरांगिरसः | देवता : पवमानः सोमः | छन्द : गायत्री | स्वर : षड्जः

विषय : अथ पुनस्तानेव प्रार्थयते।

पदपाठ : यस्य ।ते ।सख्ये ।स ।ख्ये ।वयम् ।सासह्याम ।पृतन्यतः ।तव ।इन्दो ।द्युम्ने ।उत्तमे ॥

पदार्थ : हे (इन्दो) तेजस्विन् जगदीश्वर आचार्य नृपते वा ! (यस्य ते) यस्य तव (सख्ये) सखित्वे (वयम्) वयं स्मः, ते वयम् (पृतन्यतः) पृतनया अभिगच्छतः आन्तरान् बाह्यांश्च शत्रून् (सासह्याम) अतिशयेन पुनः पुनः पराभवेम। अपि च (तव) त्वदीये, त्वया प्रदत्ते (उत्तमे) उत्कृष्टतमे (द्युम्ने) यशसि, स्याम इति शेषः ॥२॥

भावार्थ : सर्वैः परमेश्वरमुपास्य, गुरुं शिष्यत्वेनोपगम्य, नृपतेश्च साहाय्यं प्राप्य सर्वान् कामक्रोधादीनान्तरान् बाह्यांश्च रिपून् निर्मूल्य यशस्विभिर्भाव्यम् ॥२॥

टिप्पणी:२. ऋ० ९।६१।२९, ‘अस्य॑ ते स॒ख्ये व॒यं तवे॑न्दो द्यु॒म्न उ॑त्त॒मे। सा॒स॒ह्याम॑ पृतन्य॒तः ॥’ इति पाठः।