Donation Appeal
Choose Mantra
Samveda/782

वृष्णस्ते वृष्ण्यशवो वृषा वनं वृषा सुतः। स त्वं वृषन्वृषेदसि॥७८२

Veda : Samveda | Mantra No : 782

In English:

Seer : kashyapo maariichaH | Devta : pavamaanaH somaH | Metre : gaayatrii | Tone : ShaDjaH

Subject : English Translation will be uploaded as and when ready.

Verse : vRRiShNaste vRRiShNya.m shavo vRRiShaa vana.m vRRiShaa sutaH . sa tva.m vRRiShanvRRiShedasi.782

Component Words :
vRRiShaNaH .te .vRRiShNyam .shavaH .vRRiShaa .vanam .vRRiShaa .sutaH .saH .tvam .vRRiShan . vRRiShaa .it .asiva.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : कश्यपो मारीचः | देवता : पवमानः सोमः | छन्द : गायत्री | स्वर : षड्जः

विषय : अगले मन्त्र में पुनः परमात्मा, आचार्य और राजा की स्तुति है।

पदपाठ : वृषणः ।ते ।वृष्ण्यम् ।शवः ।वृषा ।वनम् ।वृषा ।सुतः ।सः ।त्वम् ।वृषन् । वृषा ।इत् ।असिव॥

पदार्थ : हे (वृषन्) सुख, सम्पत्ति, विद्या आदि की वर्षा करनेवाले परमात्मन्, आचार्य और राजन् ! (वृष्णः ते) वर्षक आपका (शवः) बल (वृष्ण्यम्) सुख, शान्ति, धन आदि की वर्षा करने के स्वभाववाला है। आपका (वनम्) तेज भी (वृषा) सुख आदि की वर्षा करनेवाला है। (सुतः) आपसे उत्पन्न किया गया वृष्टिरस, विद्यारस और रक्षारस भी (वृषा) सुख आदि की वर्षा करनेवाला है। (सः त्वम्) वह आप (वृषा इत्) बादल ही (असि) हो ॥२॥इस मन्त्र में सोमपदवाच्य परमेश्वर आदि में बादल का आरोप होने से रूपकालङ्कार है। ‘वृष्ण, वृष्ण’ में छेकानुप्रास, ‘वृषा, वृषा’ में लाटानुप्रास और ‘वृष्, वृष्, वृषा, वृषा, वृष, वृषे’ में वृत्त्यनुप्रास है ॥२॥

भावार्थ : जगदीश्वर, राजा और आचार्य ये तीनों ही मनुष्यों को ऐहिक तथा पारलौकिक उन्नति प्राप्त कराने में सहायक होते हैं ॥२॥


In Sanskrit:

ऋषि : कश्यपो मारीचः | देवता : पवमानः सोमः | छन्द : गायत्री | स्वर : षड्जः

विषय : अथ पुनरपि परमात्माऽऽचार्यनृपतयः स्तूयन्ते।

पदपाठ : वृषणः ।ते ।वृष्ण्यम् ।शवः ।वृषा ।वनम् ।वृषा ।सुतः ।सः ।त्वम् ।वृषन् । वृषा ।इत् ।असिव॥

पदार्थ : हे (वृषन्) सुखसम्पद्विद्यादिवर्षक परमात्मन् आचार्य नृपते च ! (वृष्णः ते) वर्षकस्य तव (शवः) बलम् (वृष्ण्यम्) सुखशान्तिधनादीनां वर्षणशीलं भवति, (वनम्) तव तेजः अपि (वृषा) सुखादीनां वर्षकं भवति। [वनम् इति रश्मिनाम। निघं० १।५। वृषा इत्यत्र लिङ्गव्यत्ययः।] (सुतः) त्वया उत्पादितः वृष्टिरसः, विद्यारसः रक्षारसश्चापि (वृषा) सुखादिवर्षको भवति। (सः त्वम्) तादृशः त्वम् (वृषा इत्) मेघः एव (असि) वर्तसे ॥२॥अत्र सोमवाच्येषु परमेश्वरादिषु मेघारोपाद् रूपकालङ्कारः। ‘वृष्ण वृष्ण’ इति छेकानुप्रासः। वृषा वृषा इति लाटानुप्रासः। वृष्, वृष्, वृषा, वृषा, वृष, वृषे इति वृत्त्यनुप्रासः ॥२॥

भावार्थ : जगदीश्वरो नृपतिराचार्यश्च त्रयोऽप्येते जनानामैहिकपारलौकिकोत्कर्ष- प्रदानाय सहायका जायन्ते ॥२॥

टिप्पणी:२. ऋ० ९।६४।२, ‘सुतः’ इत्यत्र ‘म॑दः’ इति भेदः। ‘स त्वं’ इत्यत्र च ‘स॒त्यं’ इति पाठः।