Donation Appeal
Choose Mantra
Samveda/823

अयं पुनान उषसो अरोचयदयं सिन्धुभ्यो अभवदु लोककृत्। अयं त्रिः सप्त दुदुहान आशिर सोमो हृदे पवते चारु मत्सरः (गी)।।॥८२३

Veda : Samveda | Mantra No : 823

In English:

Seer : pRRishniyo.ajaaH | Devta : pavamaanaH somaH | Metre : jagatii | Tone : niShaadaH

Subject : English Translation will be uploaded as and when ready.

Verse : aya.m punaana uShaso arochayadaya.m sindhubhyo abhavadu lokakRRit . aya.m triH sapta duduhaana aashira.m somo hRRide pavate chaaru matsaraH.823

Component Words :
ayam .punaanaH .uShasaH .arapachayat .ayam .sindhubhyaH .abhavat .u .lokakRRit .loka .kRRit .ayam .triH .sapta .duduhaanaH .aashiram .aa .shiram .somaH .hRRide. pavate .chaaruu .matsaraH.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : पृश्नियोऽजाः | देवता : पवमानः सोमः | छन्द : जगती | स्वर : निषादः

विषय : अगले मन्त्र में पुनः परमात्मा का विषय है।

पदपाठ : अयम् ।पुनानः ।उषसः ।अरपचयत् ।अयम् ।सिन्धुभ्यः ।अभवत् ।उ ।लोककृत् ।लोक ।कृत् ।अयम् ।त्रिः ।सप्त ।दुदुहानः ।आशिरम् ।आ ।शिरम् ।सोमः ।हृदे। पवते ।चारू ।मत्सरः॥

पदार्थ : (अयम्) इस (पुनानः) पवित्र करते हुए सोम ने, सर्वोत्पादक परमात्मा ने (उषसः) उषाओं को (अरोचयत्) चमकाया है। (अयम्) यह सोम, सर्वप्रेरक परमात्मा (सिन्धुभ्यः) नदियों के लिए (लोककृत्) यश करनेवाला (अभवत् उ) हुआ है। (अयम्) यह (सोमः) रसागार परमात्मा (त्रिः सप्त) इक्कीस छन्दों से युक्त वेदवाणी रूप गौओं से (आशिरम्) ज्ञानरूप दुग्ध (दुदुहानः) दुहता हुआ (हृदे) उपासक के हृदय के लिए (मत्सरः) आनन्दजनक होता हुआ (चारु) सुन्दर रूप में (पवते) प्रवाहित हो रहा है ॥३॥यहाँ एक सोमरूप कर्त्ता कारक से अनेक क्रियाओं का योग होने से दीपक अलङ्कार है ॥३॥

भावार्थ : परमात्मा ही सारे सृष्टि के कार्य का सञ्चालन करता है, उसी ने हमें वेद-रूपिणी गाय दी है, वही स्तोता के हृदय में रस का सञ्चार करता है ॥३॥इस खण्ड में भी परमेश्वर, आचार्य तथा ब्रह्मानन्द-रस आदि का वर्णन होने से इस खण्ड की पूर्व खण्ड के साथ सङ्गति है ॥तृतीय अध्याय में पञ्चम खण्ड समाप्त ॥


In Sanskrit:

ऋषि : पृश्नियोऽजाः | देवता : पवमानः सोमः | छन्द : जगती | स्वर : निषादः

विषय : अथ पुनः परमात्मविषयमाह।

पदपाठ : अयम् ।पुनानः ।उषसः ।अरपचयत् ।अयम् ।सिन्धुभ्यः ।अभवत् ।उ ।लोककृत् ।लोक ।कृत् ।अयम् ।त्रिः ।सप्त ।दुदुहानः ।आशिरम् ।आ ।शिरम् ।सोमः ।हृदे। पवते ।चारू ।मत्सरः॥

पदार्थ : (अयम्) एषः सोमः सर्वोत्पादकः परमात्मा (पुनानः) पावयन् (उषसः) प्रभातकान्तीः (अरोचयत्) अदीपयत्। (अयम्) एषः सोमः सर्वप्रेरकः परमात्मा (सिन्धुभ्यः) नदीभ्यः (लोककृत्) यशस्कृत् (अभवत् उ) अजायत खलु। (अयम्) एषः (सोमः) रसागारः परमात्मा (त्रिः सप्त) एकविंशतिच्छन्दोयुक्ता वेदवाग्रूपाः गाः (आशिरम्) ज्ञानदुग्धम् (दुदुहानः) दुहानः। [द्विकर्मकोऽयं दुह् धातुः।] (हृदे) उपासकस्य हृदयाय (मत्सरः) आनन्दजनकः सन् (चारु) रुचिरं यथा स्यात् तथा (पवते) प्रवहति ॥३॥अत्रैकेन सोमरूपेण कर्तृकारकेणानेकक्रियायोगाद् दीपकालङ्कारः ॥३॥

भावार्थ : परमात्मैव सर्वं सृष्टिकर्म सञ्चालयति, स एव वेदरूपां गां नः प्रददौ, स एव च स्तोतुर्हृदये रसं सञ्चारयति ॥३॥अस्मिन्नपि खण्डे परमेश्वरस्याचार्यस्य ब्रह्मानन्दरसादेश्च वर्णनादेतत्खण्डस्य पूर्वखण्डेन सह संगतिरस्ति ॥

टिप्पणी:१. ऋ० ९।८६।२१, ‘अरोचयदयं’ इत्यत्र ‘विरो॑चयद॒यं’ इति पाठः।