Donation Appeal
Choose Mantra
Samveda/862

यद्द्याव इन्द्र ते शतशतं भूमीरुत स्युः। न त्वा वज्रिन्त्सहस्रसूर्या अनु न जातमष्ट रोदसी॥८६२

Veda : Samveda | Mantra No : 862

In English:

Seer : puruhanmaa aa~NgirasaH | Devta : indraH | Metre : pragaathaH(viShamaa bRRihatii samaa satobRRihatii) | Tone : madhyamaH

Subject : English Translation will be uploaded as and when ready.

Verse : yadyaava indra te shata.m shata.m bhuumiiruta syuH . na tvaa vajrintsahasra.m suuryaa anu na jaatamaShTa rodasii.862

Component Words :
yat .dyaavaH .indra .te .shatam .shatam .bhuumiiH .utta .syuH .na .tvaa .vajrin .sahasram .suuryaa .anu .na .jaatam .aShTa .rodasii .iti.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : पुरुहन्मा आङ्गिरसः | देवता : इन्द्रः | छन्द : प्रगाथः(विषमा बृहती समा सतोबृहती) | स्वर : मध्यमः

विषय : प्रथम ऋचा पूर्वार्चिक में २७८ क्रमाङ्क पर परमेश्वर के महत्त्व विषय में व्याख्यात हो चुकी है। यहाँ जीवात्मा का विषय वर्णित करते हैं।

पदपाठ : यत् ।द्यावः ।इन्द्र ।ते ।शतम् ।शतम् ।भूमीः ।उत्त ।स्युः ।न ।त्वा ।वज्रिन् ।सहस्रम् ।सूर्या ।अनु ।न ।जातम् ।अष्ट ।रोदसी ।इति॥

पदार्थ : हे (इन्द्र) शूरवीर जीवात्मन् ! (यत्) यदि (ते) तेरे सम्मुख (द्यावः) द्युलोक (शतम्) संख्या में सौ (उत) और (भूमीः) भूमियाँ भी (शतम्) संख्या में सौ (स्युः) हो जाएँ और (सूर्याः) सूर्य (सहस्रम्) हजार हो जाएँ, तो भी हे (वज्रिन्) वज्रधारी के समान शत्रुओं का प्रतिरोध करने में समर्थ जीवात्मन् ! वे (त्वा) तेरी (न अनु) महिमा को नहीं पा सकते (न) न ही (रोदसी) धरती-आसमान के बीच (जातम्) उत्पन्न कोई भी वस्तु (अष्ट) तेरी महिमा को पा सकती है। [अन्यत्र जीवात्मा स्वयं अपनी महिमा उद्घोषित करता हुआ कहता है—“मैं इन्द्र हूँ, मैं कभी धन को हार नहीं सकता। मैं कभी मरता नहीं” (ऋ० १०।४८।५)] ॥१॥यहाँ अतिशयोक्ति अलङ्कार है ॥१॥

भावार्थ : जो जीवात्मा अजर, अमर, और चेतन है, उसकी महिमा को सौ, हजार, लाख, करोड़ गुणा भी होकर ये जड़ सूर्य, पृथिवी आदि प्राप्त नहीं कर सकते ॥१॥


In Sanskrit:

ऋषि : पुरुहन्मा आङ्गिरसः | देवता : इन्द्रः | छन्द : प्रगाथः(विषमा बृहती समा सतोबृहती) | स्वर : मध्यमः

विषय : तत्र प्रथमा ऋक् पूर्वार्चिके २७८ क्रमांके परमेश्वरमहत्त्वविषये व्याख्याता। अत्र जीवात्मविषये वर्ण्यते।

पदपाठ : यत् ।द्यावः ।इन्द्र ।ते ।शतम् ।शतम् ।भूमीः ।उत्त ।स्युः ।न ।त्वा ।वज्रिन् ।सहस्रम् ।सूर्या ।अनु ।न ।जातम् ।अष्ट ।रोदसी ।इति॥

पदार्थ : हे (इन्द्र) शूरवीर जीवात्मन् ! (यत्) यदि (ते) तुभ्यम्, त्वत्सम्मुखम् (द्यावः) द्युलोकाः (शतम्) शतसंख्यकाः (उत) अपि च (भूमीः) भूमयः (शतम्) शतसंख्यकाः (स्युः) भवेयुः, किञ्च (सूर्याः) आदित्याः (सहस्रम्) सहस्रसंख्यकाः स्युः, तथापि हे (वज्रिन्) वज्रधर इव शत्रून् प्रतिरोद्धुं समर्थ जीवात्मन् ! ते (त्वा) त्वाम् (न अनु) न अन्वश्नुवते त्वन्महिमानं न प्राप्तुं शक्नुवन्तिः (न) नैव (रोदसी) रोदस्योः द्यावापृथिव्योः मध्ये (जातम्) उत्पन्नम् किञ्चिदपि वस्तु (अष्ट) त्वन्महिमानं प्राप्तुं शक्नोति। [अन्यत्र जीवात्मा स्वयं स्वमहिमानमुद्घोषयन्नाह—अ॒हमिन्द्रो॒ न परा॑जिग्य॒ इद्धनं॒ न मृ॒त्यवेऽव॑तस्थे॒ कदा॑च॒न (ऋ० १०।४८।५)] इति ॥१॥अत्रातिशयोक्तिरलङ्कारः ॥१॥

भावार्थ : यो जीवात्माऽजरामरश्चेतनश्चास्ति तस्य महिमानं शतसहस्रलक्ष- कोटिगुणिता अपि भूत्वा जडा एते सूर्यपृथिव्यादयो नाप्तुं समर्थाः ॥१॥

टिप्पणी:१. ऋ० ८।७०।५, साम० २७८, अथ० २०।८१।१, ९२।२०।