Donation Appeal
Choose Mantra
Samveda/873

इन्दुरिन्द्राय पवत इति देवासो अब्रुवन्। वाचस्पतिर्मखस्यते विश्वस्येशान ओजसः॥८७३

Veda : Samveda | Mantra No : 873

In English:

Seer : yathaatirnaahuShaH | Devta : pavamaanaH somaH | Metre : anuShTup | Tone : gaandhaaraH

Subject : English Translation will be uploaded as and when ready.

Verse : indurindraaya pavata iti devaaso abruvan . vaachaspatirmakhasyate vishvasyeshaana ojasaH.873

Component Words :
induH .indraayaH. pavate .iti .devaasaH .abruvan .vaachaH .patiH .makhasyate .vishvasya .iishaanaH .ojasaH.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : यथातिर्नाहुषः | देवता : पवमानः सोमः | छन्द : अनुष्टुप् | स्वर : गान्धारः

विषय : अगले मन्त्र में ब्रह्मानन्द और ज्ञान दोनों का विषय वर्णित है।

पदपाठ : इन्दुः ।इन्द्रायः। पवते ।इति ।देवासः ।अब्रुवन् ।वाचः ।पतिः ।मखस्यते ।विश्वस्य ।ईशानः ।ओजसः॥

पदार्थ : (इन्दुः) ज्ञानरस वा ब्रह्मानन्द-रस (इन्द्राय) जीवात्मा के लिए (पवते) क्षरित होता है (इति) यह (देवाः) विद्वान लोग (अब्रुवन्) कहते हैं। (वाचः पतिः) वाणी का स्वामी परमेश्वर वा आचार्य (मखस्यते) आनन्दप्रदान-यज्ञ वा अध्यापन-यज्ञ करता है, जो (विश्वस्य ओजसः) सब ब्रह्मबल वा ज्ञानबल का (ईशानः) अधीश्वर है। अतः उसके पास से सबको ब्रह्मबल और ज्ञानबल प्राप्त करना योग्य है, यह आशय है ॥२॥

भावार्थ : आत्मा ही ज्ञान को ग्रहण करनेवाला और सुख को भोगनेवाला है, यह विद्वानों का अनुभव है। परमेश्वर के पास से ब्रह्मानन्द को और आचार्यों के पास से ज्ञान को जो ग्रहण करते हैं, उनका जीवन सफल होता है ॥२॥


In Sanskrit:

ऋषि : यथातिर्नाहुषः | देवता : पवमानः सोमः | छन्द : अनुष्टुप् | स्वर : गान्धारः

विषय : अथ ब्रह्मानन्दज्ञानयोरुभयोर्विषयमाह।

पदपाठ : इन्दुः ।इन्द्रायः। पवते ।इति ।देवासः ।अब्रुवन् ।वाचः ।पतिः ।मखस्यते ।विश्वस्य ।ईशानः ।ओजसः॥

पदार्थ : (इन्दुः) ज्ञानरसः ब्रह्मानन्दरसो वा (इन्द्राय) जीवात्मने (पवते) क्षरति (इति) एवम् (देवासः) विद्वांसो जनाः (अब्रुवन्) कथयन्ति। (वाचःपतिः) वागीशः परमेश्वरः आचार्यो वा (मखस्यते) आनन्दप्रदानयज्ञम् अध्यापनयज्ञं वा आचरति। [मघशब्दात् इच्छार्थे क्यचि ‘सर्वप्रातिपदिकानां क्यचि लालसायां सुगसुकौ। वा० ७।१।५१’ इत्यनेन लालसायां सुगागमः।] यः (विश्वस्य ओजसः) सर्वस्य ब्रह्मबलस्य ज्ञानबलस्य वा (ईशानः) अधीश्वरः वर्त्तते। अतस्तत्सकाशाद् ब्रह्मबलं ज्ञानबलं च सर्वैः प्राप्तव्यमित्याशयः ॥२॥

भावार्थ : आत्मैव खलु ज्ञानस्य ग्रहीता सुखस्य च भोक्तेति विद्वदनुभवः। परमेश्वरस्य सकाशाद् ब्रह्मानन्दमाचार्यस्य सकाशाज्ज्ञानं च ये गृह्णन्ति तेषां जीवनं सफलं जायते ॥२॥

टिप्पणी:१. ऋ० ९।१०१।५, अथ० २०।१३७।५।