Donation Appeal
Choose Mantra
Samveda/879

आ वसते मघवा वीरवद्यशः समिद्धो द्युम्न्याहुतः। कुविन्नो अस्य सुमतिर्भवीयस्यच्छा वाजेभिरागमत् (या)।। [धा. । उ नास्ति । स्व. ।]॥८७९

Veda : Samveda | Mantra No : 879

In English:

Seer : saubhariH kaaNvaH | Devta : agniH | Metre : pragaathaH(viShamaa bRRihatii samaa satobRRihatii) | Tone : pa~nchamaH

Subject : English Translation will be uploaded as and when ready.

Verse : aa va.m sate maghavaa viiravadyashaH samiddho dyumnyaahutaH . kuvinno asya sumatirbhaviiyasyachChaa vaajebhiraagamat.879

Component Words :
aa .vasate .maghavaa. viiravat .yashaH .samiddhaH .sam .iddhaH .dyumnii .aahutaH .aa .hutaH .kuvit .naH .asya .sumatiH .su .matiH .bhaviiyasii .achCha .vaajebhiH .aagamat .aa. gamat.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : सौभरि: काण्व: | देवता : अग्निः | छन्द : प्रगाथः(विषमा बृहती समा सतोबृहती) | स्वर : पञ्चमः

विषय : अगले मन्त्र में परमात्मा, आचार्य, राजा और यज्ञाग्नि का विषय है।

पदपाठ : आ ।वसते ।मघवा। वीरवत् ।यशः ।समिद्धः ।सम् ।इद्धः ।द्युम्नी ।आहुतः ।आ ।हुतः ।कुवित् ।नः ।अस्य ।सुमतिः ।सु ।मतिः ।भवीयसी ।अच्छ ।वाजेभिः ।आगमत् ।आ। गमत्॥

पदार्थ : (मघवा) ऐश्वर्यवान्, (समिद्धः) तेजस्वी (द्युम्नी) यशस्वी, (आहुतः) आत्मसमर्पण से, राजकर आदि के प्रदान से एवं हवि-प्रदान से आहुति दिया हुआ परमेश्वर, आचार्य, राजा वा यज्ञाग्नि (वीरवद् यशः) वीरपुत्रों या वीरभावों से युक्त कीर्ति को (आ वंसते) उपासकों, शिष्यों, प्रजाजनों वा यजमानों को प्रदान करता है। (अस्य) इस परमेश्वर, आचार्य, राजा वा यज्ञाग्नि की (भवीयसी) अतिशय होने योग्य (सुमतिः) अनुग्रहबुद्धि या अनुकूलता (नः अच्छ) हमारे प्रति (वाजेभिः) अन्नों, धनों, बलों वा विज्ञानों के साथ (कुवित्) बहुत अधिक (आगमत्) आये ॥२॥

भावार्थ : मनुष्यों को योग्य है कि परमेश्वर की उपासना से, गुरु के प्रति श्रद्धा से, राजनियमों के पालन में और यज्ञाग्नि में हवि देने से यथायोग्य वीर सन्तान, वीरभाव, धन, अन्न, बल, आरोग्य, कीर्ति आदि की प्राप्ति करें ॥२॥


In Sanskrit:

ऋषि : सौभरि: काण्व: | देवता : अग्निः | छन्द : प्रगाथः(विषमा बृहती समा सतोबृहती) | स्वर : पञ्चमः

विषय : अथ परमात्माचार्यनृपतियज्ञाग्निविषयमाह।

पदपाठ : आ ।वसते ।मघवा। वीरवत् ।यशः ।समिद्धः ।सम् ।इद्धः ।द्युम्नी ।आहुतः ।आ ।हुतः ।कुवित् ।नः ।अस्य ।सुमतिः ।सु ।मतिः ।भवीयसी ।अच्छ ।वाजेभिः ।आगमत् ।आ। गमत्॥

पदार्थ : (मघवा) ऐश्वर्यवान्, (समिद्धः) तेजस्वी, (द्युम्नी) यशस्वी, (आहुतः) आत्मसमर्पणेन राजकरादिप्रदानेन हविष्प्रदानेन वा आहुतः (अग्निः) परमेश्वरः आचार्यः नृपतिः यज्ञाग्निर्वा (वीरवद् यशः) वीरैः पुत्रैः वीर, भावैर्वा युक्तां कीर्तिम् (आ वंसते) उपासकेभ्यः, शिष्येभ्यः, प्रजाजनेभ्यः, यजमानेभ्यो वा प्रयच्छति। [वन संभक्तौ, लेटि रूपम्।] (अस्य) परमेश्वरस्य, आचार्यस्य, नृपतेः यज्ञाग्नेर्वा (भवीयसी) अतिशयेन भवितुं योग्या (सुमतिः) अनुग्रहबुद्धिः आनुकूल्यं वा (नः अच्छ) अस्मान् प्रति (वाजेभिः) अन्नैर्धनैर्बलैर्विज्ञानैश्च सह (कुवित्) बहु। [कुवित् इति बहुनाम। निघं० ३।१।] (आगमत्) आगच्छतु ॥२॥

भावार्थ : परमेश्वरोपासनया, गुरुं प्रति श्रद्धया, राजनियमानां पालनेन, यज्ञाग्नौ हविष्प्रदानेन च जना यथायोग्यं वीरसन्तानवीरभावधनान्नबलविद्यारोग्यकीर्त्यादिप्राप्तिं कर्तुमर्हन्ति ॥२॥

टिप्पणी:१. ऋ० ८।१०३।९, ‘भवीयस्यच्छा’ इत्यत्र ‘नवी॑य॒स्यच्छा॒’ इति पाठः।