Donation Appeal
Choose Mantra
Samveda/933

यो राजा चर्षणीनां याता रथेभिरध्रिगुः। विश्वासां तरुता पृतनानां ज्येष्ठं यो वृत्रहा गृणे॥९३३

Veda : Samveda | Mantra No : 933

In English:

Seer : puruhanmaa aa~NgirasaH | Devta : indraH | Metre : pragaathaH(viShamaa bRRihatii samaa satobRRihatii) | Tone : madhyamaH

Subject : English Translation will be uploaded as and when ready.

Verse : yo raajaa charShaNiinaa.m yaataa rathebhiradhriguH . vishvaasaa.m tarutaa pRRitanaanaa.m jyeShTha.m yo vRRitrahaa gRRiNe.933

Component Words :
yaH .raajaa .charShaNiinaam .yaataa .rathebhiH .adhriguH .adhri .guH .vishvasaam .tarutaa .pRRitanaanaam .jyeShTham .yaH .vRRitrahaa .haa .gRRiNe.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : पुरुहन्मा आङ्गिरसः | देवता : इन्द्रः | छन्द : प्रगाथः(विषमा बृहती समा सतोबृहती) | स्वर : मध्यमः

विषय : प्रथम ऋचा की पूर्वार्चिक में क्रमाङ्क २७३ पर परमात्मा और राजा के विषय में व्याख्या की जा चुकी है। यहाँ जीवात्मा का विषय वर्णित है।

पदपाठ : यः ।राजा ।चर्षणीनाम् ।याता ।रथेभिः ।अध्रिगुः ।अध्रि ।गुः ।विश्वसाम् ।तरुता ।पृतनानाम् ।ज्येष्ठम् ।यः ।वृत्रहा ।हा ।गृणे॥

पदार्थ : (यः) जो मेरा आत्मा (चर्षणीनाम्) मनुष्यों में (राजा) सम्राट् है और (अध्रिगुः) किसी से न रोकी जा सकने योग्य क्रियावाला जो (रथेभिः) देहरूप रथों से (याता) यात्रा करता है और जो (विश्वासाम्) सब (पृतनानाम्) आन्तरिक वा बाह्य शुत्र-सेनाओं का (तरुता) अतिक्रमण करनेवाला है और (यः) जो वृत्रहा पाप,विघ्न आदि का विनाशक है, उस (ज्येष्ठम्) श्रेष्ठ आत्मा का मैं (गृणे) गुण-वर्णन करता हूँ ॥१॥

भावार्थ : मनुष्य के आत्मा में महान् शक्ति निहित है। उद्बोधन मिलने पर वह बड़े से बड़े कार्य कर सकता है ॥१॥


In Sanskrit:

ऋषि : पुरुहन्मा आङ्गिरसः | देवता : इन्द्रः | छन्द : प्रगाथः(विषमा बृहती समा सतोबृहती) | स्वर : मध्यमः

विषय : तत्र प्रथमा ऋक् पूर्वार्चिके २७३ क्रमाङ्के परमात्मविषये राजविषये च व्याख्याता। अत्र जीवात्मविषयो वर्ण्यते।

पदपाठ : यः ।राजा ।चर्षणीनाम् ।याता ।रथेभिः ।अध्रिगुः ।अध्रि ।गुः ।विश्वसाम् ।तरुता ।पृतनानाम् ।ज्येष्ठम् ।यः ।वृत्रहा ।हा ।गृणे॥

पदार्थ : (यः) मम आत्मा (चर्षणीनाम्) मनुष्याणाम् (राजा) सम्राट् अस्ति, किञ्च (अध्रिगुः) अधृतगमनः, अवारितक्रियः यः (रथेभिः) देहरथैः (याता) गन्ता भवति, अपि च यः (विश्वासाम्) सर्वासाम् (पृतनानाम्) आन्तरिकीणां बाह्यानां च रिपुसेनानाम् (तरुता) तर्ता जायते, (यः) यश्च (वृत्रहा) पापविघ्नादीनां हन्ता वर्तते, तम् (ज्येष्ठम्) श्रेष्ठम् अहम् (गृणे) स्तौमि, गुणैर्वर्णयामि ॥१॥

भावार्थ : मनुष्यस्यात्मनि महती शक्तिर्निहितास्ति। उद्बोधितः स महान्ति कर्माणि कर्तुं समर्थो जायते ॥१॥

टिप्पणी:१. ऋ० ८।७०।१, अथ० २०।९२।१६, १०५।४, सर्वत्र ‘ज्येष्ठं॑’ इत्यत्र ‘ज्येष्ठो॒’ इति पाठः। साम० २७३।