Donation Appeal
Choose Mantra
Samveda/945

प्रावीविपद्वाच ऊर्मिं न सिन्धुर्गिर स्तोमान्पवमानो मनीषाः। अन्तः पश्यन्वृजनेमावराण्या तिष्ठति वृषभो गोषु जानन् (फू)।। [धा. ।  । स्व. ।]॥९४५

Veda : Samveda | Mantra No : 945

In English:

Seer : pratardano daivodaasiH | Devta : pavamaanaH somaH | Metre : triShTup | Tone : dhaivataH

Subject : English Translation will be uploaded as and when ready.

Verse : praaviivipadvaacha uurmi.m na sindhurgira stomaanpavamaano maniiShaaH . antaH pashyanvRRijanemaavaraaNyaa tiShThati vRRiShabho goShu jaanan.945

Component Words :
pra .aviivipat .vaachaH .uurmim .na .sindhuH .giraH .stomaan .pavamaanaH .maniiShaaH .antariti .pashyan .vRRijanaa .imaa .avaraaNi .aa .tiShThati .vRRiShabhaH .goShu .jaanam.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : प्रतर्दनो दैवोदासिः | देवता : पवमानः सोमः | छन्द : त्रिष्टुप् | स्वर : धैवतः

विषय : अगले मन्त्र में उपास्य-उपासक का विषय है।

पदपाठ : प्र ।अवीविपत् ।वाचः ।ऊर्मिम् ।न ।सिन्धुः ।गिरः ।स्तोमान् ।पवमानः ।मनीषाः ।अन्तरिति ।पश्यन् ।वृजना ।इमा ।अवराणि ।आ ।तिष्ठति ।वृषभः ।गोषु ।जानम्॥

पदार्थ : (सिन्धुः) समुद्र (ऊर्मिं न) जैसे लहर को प्रेरित करता है, वैसे ही उपासक परमात्मा के प्रति (वाचः) स्तुतिवाणियों को (प्रावीविपत्) प्रेरित करता है। परमात्मा उसकी (गिरः) स्तुति-वाणी के (स्तोमान्) समूहों को और (मनीषाः) बुद्धियों को (पवमानः) पवित्र करता है। तब (वृषभः) स्तुतियों की वर्षा करनेवाला उपासक (गोषु जानन्) इन्द्रियों के विषय में जानता हुआ अर्थात् इन्द्रियाँ बाहर की ओर जानेवाली होती हैं, यह जानता हुआ (अन्तः पश्यन्) अन्तर्दृष्टि करता हुआ (इमा) इन (अवराणि) बाह्य (वृजना) विषय भोगों के बलों को (आतिष्ठति) दबा देता है ॥३॥यहाँ उपमालङ्कार है ॥३॥

भावार्थ : मनुष्यों को चाहिए कि विषय-विलासों से मन लौटाकर अन्तर्दृष्टि करके परमात्मा की उपासना कर आनन्दयुक्त हों ॥३॥इस खण्ड में गुरु-शिष्य, परमात्मा और ब्रह्मानन्द का वर्णन होने से इस खण्ड की पूर्वखण्ड के साथ सङ्गति है ॥पञ्चम अध्याय में षष्ठ खण्ड समाप्त ॥


In Sanskrit:

ऋषि : प्रतर्दनो दैवोदासिः | देवता : पवमानः सोमः | छन्द : त्रिष्टुप् | स्वर : धैवतः

विषय : अथोपास्योपासकविषयमाह।

पदपाठ : प्र ।अवीविपत् ।वाचः ।ऊर्मिम् ।न ।सिन्धुः ।गिरः ।स्तोमान् ।पवमानः ।मनीषाः ।अन्तरिति ।पश्यन् ।वृजना ।इमा ।अवराणि ।आ ।तिष्ठति ।वृषभः ।गोषु ।जानम्॥

पदार्थ : (सिन्धुः) समुद्रः (ऊर्मिं न) तरङ्गं यथा प्रेरयति तथा उपासकः परमात्मानं प्रति (वाचः) स्तुतिगिरः (प्रावीविपत्२) प्रेरयति। परमात्मा च तस्य (गिरः) स्तुतिवाचः (स्तोमान्) समूहान् (मनीषाः) धियश्च (पवमानः) पवित्रीकुर्वन् भवति। ततः (वृषभः) स्तुतिवर्षकः उपासकः (गोषु जानन्३) गवाम् इन्द्रियाणां विषये जानन् इन्द्रियाणि पराञ्चि भवन्तीति जानन्नित्यर्थः। [पराञ्चि रवानि व्यतृणत् स्वयम्भूरित्युक्तेः। कठ० उ० २।४।१।] (अन्तः पश्यन्) अन्तर्दृष्टिं कुर्वन् (इमा) इमानि (अवराणि) बाह्यानि (वृजना४) वृजनानि विषयभोगानां बलानि। [वृजनमिति बलनाम निघं० २।९।] (आतिष्ठति) आक्रम्य तिष्ठति ॥३॥अत्रोपमालङ्कारः ॥३॥

भावार्थ : मनुष्या भोगविलासेभ्यो मनो निवर्त्यान्तर्दृष्टिं विधाय परमात्मानमुपास्याऽऽनन्दिनो भवन्तु ॥३॥अस्मिन् खण्डे गुरुशिष्ययोः परमात्मनो ब्रह्मानन्दस्य च वर्णनादेतत्खण्डस्य पूर्वखण्डेन संगतिरस्ति ॥

टिप्पणी:१. ऋ० ९।९६।७, ‘गिर स्तोमान्’ इत्यत्र ‘गिरः॒ सोमः॒’ इति पाठः।२. प्रावीविपत् प्रकर्षेण वेपयति प्रेरयति—इति सा०।३. गोषु जानन्—गोशब्देन रश्मयः, ता एव नाड्यो गृह्यन्ते। वृषभो वर्षिता। गोषु अप्सु नाडीषु जानन्—इति वि०।४. वृजना वृजनानि छिद्राणि शरीरावस्थितानि—इति वि०।