Donation Appeal
Choose Mantra
Samveda/983

वातोपजूत इषितो वशाअनु तृषु यदन्ना वेविषद्वितिष्ठसे। आ ते यतन्ते रथ्योऽ.यथा पृथक्शर्धास्यग्ने अजरस्य धक्षतः॥९८३

Veda : Samveda | Mantra No : 983

In English:

Seer : aruNo vaitahavyaH | Devta : agniH | Metre : jagatii | Tone : niShaadaH

Subject : English Translation will be uploaded as and when ready.

Verse : vaatopajuuta iShito vashaa.m anu tRRiShu yadannaa veviShadvitiShThase . aa te yatante rathyo3yathaa pRRithakshardhaa.m syagne ajarasya dhakShataH.983

Component Words :
vaatopajuutaH .vaata .upajuutaH. iShitaH .vashaan .anu .triShu. yat .annaa .veviShat. vitiShThase. vi .tiShThase .aa .te .yatante .rathyaH .yathaa .pRRithaka .shardhaasi .agne .ajarasya .a. jarasya. dhakShataH.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : अरुणो वैतहव्यः | देवता : अग्निः | छन्द : जगती | स्वर : निषादः

विषय : अगले मन्त्र में फिर वही विषय है।

पदपाठ : वातोपजूतः ।वात ।उपजूतः। इषितः ।वशान् ।अनु ।त्रिषु। यत् ।अन्ना ।वेविषत्। वितिष्ठसे। वि ।तिष्ठसे ।आ ।ते ।यतन्ते ।रथ्यः ।यथा ।पृथक ।शर्धासि ।अग्ने ।अजरस्य ।अ। जरस्य। धक्षतः॥

पदार्थ : हे (अग्ने) भौतिक अग्नि ! (वातोपजूतः) वायु से कम्पित किया हुआ, (वशान् अनु) अभीष्ट वनस्पतियों को लक्ष्य करके (इषितः) प्रेरित हुआ तू (तृषु) तुरन्त (यत्) जब (अन्ना) अन्नों अर्थात् भक्ष्य वनस्पति आदियों में (वेविषत्) व्याप्त होता हुआ (वितिष्ठसे) इधर-उधर चञ्चल होता है, तब (अजरस्य) जीर्ण न होते हुए तथा (धक्षतः) जलाते हुए (ते) तुझ अग्नि के (शर्धांसि) ज्वालारूपी तेज (रथ्यः यथा) रथारोही योद्धाओं के समान (पृथक्) पृथक्-पृथक् दिशाओं में (आयतन्ते) उठते हैं ॥२॥यहाँ उपमालङ्कार है ॥२॥

भावार्थ : जैसे रथारोही योद्धा लोग संग्राम में पृथक्-पृथक् विभिन्न दिशाओं में शत्रुओं पर प्रहार करते हैं, वैसे ही जंगलों को भस्म करने के लिए उद्यत अग्नि-ज्वालाएँ पृथक्-पृथक् विभिन्न दिशाओं में जलाने का कार्य करती हैं ॥२॥


In Sanskrit:

ऋषि : अरुणो वैतहव्यः | देवता : अग्निः | छन्द : जगती | स्वर : निषादः

विषय : अथ पुनस्तमेव विषयमाह।

पदपाठ : वातोपजूतः ।वात ।उपजूतः। इषितः ।वशान् ।अनु ।त्रिषु। यत् ।अन्ना ।वेविषत्। वितिष्ठसे। वि ।तिष्ठसे ।आ ।ते ।यतन्ते ।रथ्यः ।यथा ।पृथक ।शर्धासि ।अग्ने ।अजरस्य ।अ। जरस्य। धक्षतः॥

पदार्थ : हे (अग्ने) वह्ने ! (वातोपजूतः) वायुना उपकम्पितः (वशान् अनु) अभीष्टान् वनस्पतीन् अनुलक्ष्य। [वश कान्तौ।] (इषितः) प्रेरितः त्वम् (तृषु) क्षिप्रम् (यत्) यदा (अन्ना) अन्नानि, अदनीयानि वनस्पत्यादीनि (वेविषत्) व्याप्नुवन्। [विष्लृ व्याप्तौ, जुहोत्यादिः।] (वितिष्ठसे) इतस्ततः प्रचलसि, तदा (अजरस्य) अजीर्णस्य (धक्षतः) दहतः। [दह भस्मीकरणे, शतरि छान्दसं रूपम्।] (ते) तव (शर्धांसि) ज्वालारूपाणि तेजांसि (रथ्यः यथा) रथिनः इव, रथारोहिणो योद्धार इव। [रथशब्दात् ‘छन्दसीवनिपौ च वक्तव्यौ’ इति वार्त्तिकेन मत्वर्थे ई प्रत्ययः, ततः प्रथमाबहुवचने रूपम्।] (पृथक्) विभिन्नासु दिक्षु (आयतन्ते) उद्यच्छन्ति ॥२॥अत्रोपमालङ्कारः ॥२॥

भावार्थ : यथा रथारोहिणो योद्धारः संग्रामे पृथक् पृथक् विभिन्नासु दिक्षु शत्रून् प्रहरन्ति तथैव वनानि भस्मीकर्तुमुद्यता अग्निज्वालाः पृथक् पृथग् विभिन्नासु दिक्षु दहन्ति ॥२॥

टिप्पणी:१. ऋ० १०।९१।७, ‘वातो॑पधूतः’, ‘अ॒जरा॑णि॒ धक्ष॑तः’ इति पाठः।