Donation Appeal
Choose Mantra
Samveda/990

वाचमष्टापदीमहं नवस्रक्तिमृतावृधम्। इन्द्रात्परितन्वं ममे (ही)।। [धा. । उ नास्ति । स्व. ।]॥९९०

Veda : Samveda | Mantra No : 990

In English:

Seer : kurusutiH kaaNvaH | Devta : indraH | Metre : gaayatrii | Tone : ShaDjaH

Subject : English Translation will be uploaded as and when ready.

Verse : vaachamaShTaapadiimaha.m navasraktimRRitaavRRidham . indraatparitanva.m mame.990

Component Words :
vaacham .aShTaapadiim .aShTa .padiim .aham .navasraktim .nava. sraktim. RRitaavRRidhasa .RRita .vRRidham .indraaya .pari .tanvam .mame.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : कुरुसुतिः काण्वः | देवता : इन्द्रः | छन्द : गायत्री | स्वर : षड्जः

विषय : जीवात्मा में वीरता तभी आती है जब वह ज्ञानी होता है। इसलिए अगले मन्त्र में आचार्य के पास से शिष्य के ज्ञानग्रहण का विषय है।

पदपाठ : वाचम् ।अष्टापदीम् ।अष्ट ।पदीम् ।अहम् ।नवस्रक्तिम् ।नव। स्रक्तिम्। ऋतावृधस ।ऋत ।वृधम् ।इन्द्राय ।परि ।तन्वम् ।ममे॥

पदार्थ : शिष्य कहा रहा है—(अहम्) मैं शिष्य (इन्द्रात्) विद्या के ऐश्वर्य से युक्त आचार्य से (अष्टापदीम्) सात विभक्तियों तथा सम्बोधन—इन आठ पदों से युक्त अर्थात् सुबन्तरूप, (नवस्रक्तिम्) प्रथम, मध्यम,उत्तम पुरुषों के एकवचन, द्विवचन, बहुवचन रूप नौ विभागों से युक्त अर्थात् तिङन्तरूप, (ऋतावृधम्) सत्यज्ञान को बढ़ानेवाली, (तन्वम्) विस्तृत (वाचम्)वाणी को (परिममे) ग्रहण करता हूँ। अभिप्राय यह है कि सब सुबन्त और तिङन्त रूपों को जानकर सम्पूर्ण वाङ्मय में पण्डित हो जाता हूँ ॥३॥

भावार्थ : सब विद्यार्थियों को चाहिए कि व्याकरणशास्त्र को भली-भाँति पढ़कर तथा अन्य वेदाङ्गों में भी प्रवीण होकर, वेदार्थों को जानकर, विद्वान् होकर अपने विद्यार्थियों को पढ़ाएँ ॥३॥


In Sanskrit:

ऋषि : कुरुसुतिः काण्वः | देवता : इन्द्रः | छन्द : गायत्री | स्वर : षड्जः

विषय : जीवात्मनि वीरता तदैव समागच्छति यदा स ज्ञानी भवतीति शिष्यस्याचार्यसकाशाज्ज्ञानग्रहणमाह।

पदपाठ : वाचम् ।अष्टापदीम् ।अष्ट ।पदीम् ।अहम् ।नवस्रक्तिम् ।नव। स्रक्तिम्। ऋतावृधस ।ऋत ।वृधम् ।इन्द्राय ।परि ।तन्वम् ।ममे॥

पदार्थ : शिष्यो ब्रूते। (अहम्) शिष्यः (इन्द्रात्) विद्यैश्वर्ययुक्ताद् आचार्यात् (अष्टापदीम्) प्रथमादिसप्तविभक्तिभिः सम्बोधनेन च युक्तां सुबन्तरूपामिति यावत्, (नवस्रक्तिम्) प्रथममध्यमोत्तम- पुरुषेष्वेकवचनद्विवचनबहुवचनरूपां नवविभागयुक्तां, तिङन्तरूपामिति यावत्, (ऋतावृधम्) सत्यज्ञानस्य वर्द्धिकाम्, (तन्वम्) विस्तृताम् (वाचम्) वाणीम् (परिममे) परिच्छिनद्मि, परिगृह्णामि। सर्वाणि सुबन्ततिङन्तरूपाणि ज्ञात्वा निखिलेऽपि वाङ्मये पण्डितो भवामीति भावः ॥३॥२

भावार्थ : सर्वैर्विद्यार्थिभिर्व्याकरणशास्त्रं सम्यग् अधीत्यान्येषु च वेदाङ्गेषु प्रवीणतां प्राप्य वेदार्थान् ज्ञात्वा विद्वद्भिर्भूत्वा स्वाविद्यार्थिनोऽध्यापनीयाः ॥३॥

टिप्पणी:१. ऋ० ८।७६।१२, अथ० २०।४२।१, उभयत्र ‘ऋतावृधम्’ इत्यत्र ‘ऋत॒स्पृश॑म्’ इति पाठः।२. अष्टापदीम् अष्टाभिर्दिग्भिर्विदिग्भिश्चाष्टापदीम्, नवस्रक्तिम् उपरिस्थितेनादित्येन नवस्रक्तिम् वाचं स्तुतिमयीम्—इति सा०। अष्टापदीम्—चत्वारो वेदाः शास्त्राणि च अष्टापदानि। नवस्रक्तिम् नवस्रक्तयः कोणाः ताः बहिष्पवमानाः ऋचो नव, अथवा नवस्रक्तिं त्रिवृत्स्तौमिकीम्—इति वि०।