Donation Appeal
Choose Mantra
Samveda/996

इषं तोकाय नो दधदस्मभ्य सोम विश्वतः। आ पवस्व सहस्रिणम् (ला)।।[धा. । उ नास्ति । स्व. ।]॥९९६

Veda : Samveda | Mantra No : 996

In English:

Seer : bhRRigurvaaruNirjamadagnirbhaargavo vaa | Devta : pavamaanaH somaH | Metre : gaayatrii | Tone : ShaDjaH

Subject : English Translation will be uploaded as and when ready.

Verse : iSha.m tokaaya no dadhadasmabhya.m soma vishvataH . aa pavasva sahasriNam.996

Component Words :
iSham .tokaaya .naH .dadhat .asmabhyam .soma .vishvataH .aa .pavasva .sahasriNam.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : भृगुर्वारुणिर्जमदग्निर्भार्गवो वा | देवता : पवमानः सोमः | छन्द : गायत्री | स्वर : षड्जः

विषय : अब परमेश्वर से प्रार्थना करते हैं।

पदपाठ : इषम् ।तोकाय ।नः ।दधत् ।अस्मभ्यम् ।सोम ।विश्वतः ।आ ।पवस्व ।सहस्रिणम्॥

पदार्थ : हे (सोम) परमैश्वर्यशालिन् जगदीश्वर ! आप (नः) हमारे (तोकाय) सन्तान के लिए और (अस्मभ्यम्) हमारे लिए (विश्वतः) सब ओर से (इषम्) अन्न तथा विज्ञान (दधत्) प्रदान करते हुए (सहस्रिणम्) हजार संख्यावाले आन्तरिक तथा बाह्य ऐश्वर्य को (आ पवस्व) प्राप्त कराइये ॥३॥

भावार्थ : परमेश्वर के ध्यान से बल पाकर मनुष्य सारे विशाल दिव्य एवं भौतिक ऐश्वर्य को पा सकता है ॥३॥


In Sanskrit:

ऋषि : भृगुर्वारुणिर्जमदग्निर्भार्गवो वा | देवता : पवमानः सोमः | छन्द : गायत्री | स्वर : षड्जः

विषय : अथ परमेश्वरः प्रार्थ्यते।

पदपाठ : इषम् ।तोकाय ।नः ।दधत् ।अस्मभ्यम् ।सोम ।विश्वतः ।आ ।पवस्व ।सहस्रिणम्॥

पदार्थ : हे (सोम) परमैश्वर्यशालिन् जगदीश्वर ! त्वम् (नः) अस्माकम् (तोकाय) सन्तानाय (अस्मभ्यम्)अस्मदर्थं च (विश्वतः) सर्वतः (इषम्) अन्नं विज्ञानं च (दधत्) प्रयच्छन् सन् (सहस्रिणम्) सहस्रसंख्याकम् आन्तरं बाह्यं च ऐश्वर्यम् (आ पवस्व) आ प्रापय ॥३॥

भावार्थ : परमेश्वरस्य ध्यानेन बलं प्राप्य मनुष्यः सर्वमपि दिव्यं भौतिकं चैश्वर्यं लब्धुं शक्नोति ॥३॥

टिप्पणी:१. ऋ० ९।६५।२१।