Donation Appeal
Choose Mantra
Samveda/1018

त्वं द्यां च महिव्रत पृथिवीं चाति जभ्रिषे। प्रति द्रापिममुञ्चथाः पवमान महित्वना (ता)।। [धा. । उ । स्व. ।]॥१०१८

Veda : Samveda | Mantra No : 1018

In English:

Seer : rebhasuunuu kaashyapau | Devta : pavamaanaH somaH | Metre : anuShTup | Tone : gaandhaaraH

Subject : English Translation will be uploaded as and when ready.

Verse : tva.m dyaa.m cha mahivrata pRRithivii.m chaati jabhriShe . prati draapimamu~nchathaaH pavamaana mahitvanaa.1018

Component Words :
tvam .dyaam. cha .mahivrata .mahi .vrata .pRRithiviim .cha .ati .jabhriShe .prati .draapim .amu~nchathaaH .pavamaana .mahitvanaa.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : रेभसूनू काश्यपौ | देवता : पवमानः सोमः | छन्द : अनुष्टुप् | स्वर : गान्धारः

विषय : अगले मन्त्र में पुनः वही विषय है।

पदपाठ : त्वम् ।द्याम्। च ।महिव्रत ।महि ।व्रत ।पृथिवीम् ।च ।अति ।जभ्रिषे ।प्रति ।द्रापिम् ।अमुञ्चथाः ।पवमान ।महित्वना॥

पदार्थ : हे (महिव्रत) महान् कर्मों के कर्ता सोम अर्थात् जगत्स्रष्टा परमात्मन् ! (त्वम्) आप (द्यां च) द्यौ लोक को (पृथिवीं च) और भूलोक को भी (अति) लाँघकर (जभ्रिषे) सबको धारण किये हुए हो। हे (पवमान) सर्वान्तर्यामिन् आपने (महित्वना) अपनी महिमा से (द्रापिम्) रक्षा-कवच को (प्रति अमुञ्चथाः) धारण किया हुआ है, अर्थात् आपकी महिमा ही आपका रक्षा-कवच है, क्योंकि अलौकिक आपको कवच आदि भौतिक साधनों की अपेक्षा नहीं होती। अथवा, (द्रापिम्) निद्रा को (प्रति अमुञ्चथाः) छोड़ा हुआ है, अर्थात् सदैव जागरूक होने से आप निद्रा-रहित हो ॥३॥

भावार्थ : न केवल द्युलोक तथा भूलोक को, किन्तु उनसे परे भी जो कुछ है, उस सबको भी जगदीश्वर ही धारण करता है। वह भौतिक कवच के बिना भी रक्षित रहता है और नींद के बिना भी विश्राम को प्राप्त रहता है ॥३॥


In Sanskrit:

ऋषि : रेभसूनू काश्यपौ | देवता : पवमानः सोमः | छन्द : अनुष्टुप् | स्वर : गान्धारः

विषय : अथ पुनस्तमेव विषयमाह।

पदपाठ : त्वम् ।द्याम्। च ।महिव्रत ।महि ।व्रत ।पृथिवीम् ।च ।अति ।जभ्रिषे ।प्रति ।द्रापिम् ।अमुञ्चथाः ।पवमान ।महित्वना॥

पदार्थ : हे (महिव्रत) महाकर्मन् सोम जगत्स्रष्टः परमात्मन् ! (त्वम् द्यां च) द्युलोकं च (पृथिवीं च) भूलोकं चापि (अति) अतिक्रम्य (जभ्रिषे) सर्वं बिभर्षि। [डुभृञ् धारणपोषणयोः बभृषे इति प्राप्ते वर्णव्यत्ययेन बकारस्य जकारः, छान्दसः इडागमश्च।] हे (पवमान) सर्वान्तर्यामिन् ! त्वम् (महित्वना) स्वमहिम्ना (द्रापिम्) कवचम् (प्रति अमुञ्चथाः२) धृतवानसि, त्वन्महिमैव तव कवचमित्यर्थः, अलौकिकस्य तव कवचादीनां भौतिकसाधनानामनपेक्षितत्वात्। यद्वा (द्रापिम्३) निद्राम् (प्रति अमुञ्चथाः) परित्यक्तवानसि, सर्वदैव जागरूकत्वात् ॥३॥

भावार्थ : न केवलं द्यावापृथिव्यौ किन्तु तयोः परस्तादपि यत्किञ्चिदस्ति तत्सर्वं जगदीश एव धारयति। स च भौतिकं कवचं विनापि रक्षितो निद्रां विनापि च विश्रान्तः ॥३॥

टिप्पणी:१. ऋ० ९।१००।९।२. प्रति अमुञ्चथाः प्रतिमुञ्चसि संवृणोषि—इति सा०। प्रतिपूर्वो मुञ्चतिर्धारणार्थेऽपि दृश्यते, यथा यज्ञोपवीतमन्त्रे ‘आयुष्यमग्र्यं प्रतिमुञ्च शुभ्रम् (पार० गृह्य० २।२।११, क्वाचित्कः पाठः)’ इति।३. द्रापिं कवचं निद्रां वा। अत्र ‘द्रै स्वप्ने’ इत्यस्माद् ‘इञ् वपादिभ्यः’ इति इञ्—इति ऋ० १।२५।१३ भाष्ये द०।