Donation Appeal
Choose Mantra
Samveda/1020

अध धारया मध्वा पृचानस्तिरो रोम पवते अद्रिदुग्धः। इन्दुरिन्द्रस्य सख्यं जुषाणो देवो देवस्य मत्सरो मदाय॥१०२०

Veda : Samveda | Mantra No : 1020

In English:

Seer : manyurvaasiShThaH | Devta : pavamaanaH somaH | Metre : triShTup | Tone : dhaivataH

Subject : English Translation will be uploaded as and when ready.

Verse : adha dhaarayaa madhvaa pRRichaanastiro roma pavate adridugdhaH . indurindrasya sakhya.m juShaaNo devo devasya matsaro madaaya.1020

Component Words :
adha .dhaarayaa .madhvaa .pRRichaanaH . tiraH .roma .pavate .adridugdhaH .adri .dugdhaH. induH .indrasya .sakhyam .sa .khyam .juShaaNaH .devaH .devasya. matsaraH .madaaya .

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : मन्युर्वासिष्ठः | देवता : पवमानः सोमः | छन्द : त्रिष्टुप् | स्वर : धैवतः

विषय : अगले मन्त्र में फिर ब्रह्मानन्दरस का वर्णन है।

पदपाठ : अध ।धारया ।मध्वा ।पृचानः । तिरः ।रोम ।पवते ।अद्रिदुग्धः ।अद्रि ।दुग्धः। इन्दुः ।इन्द्रस्य ।सख्यम् ।स ।ख्यम् ।जुषाणः ।देवः ।देवस्य। मत्सरः ।मदाय ॥

पदार्थ : (अध) और, (अद्रिदुग्धः) मन-बुद्धि रूप सिलबट्टों से अभिषुत वह ब्रह्मानन्द-रूप सोम (मध्वा धारया) मधुर धारा से (पृचानः) संपृक्त करता हुआ (तिरः रोम) रोमाञ्च उत्पन्न करता हुआ (पवते) प्रवाहित होता है। (देवः) प्रकाश का दाता, (मत्सरः) मद-जनक (इन्दुः) सराबोर करनेवाला वह ब्रह्मानन्दरस (देवस्य) दिव्यगुणयुक्त (इन्द्रस्य) जीवात्मा की (सख्यम्) मैत्री को (जुषाणः) सेवन करता हुआ, उसके (मदाय) उत्साह के लिए होता है ॥२॥यहाँ ध-र-द-म आदियों की अनेक बार आवृत्ति होने से वृत्त्यनुप्रास है। ‘देवो, देव’ में छेकानुप्रास है ॥२॥

भावार्थ : ब्रह्म के पास से बही हुई आनन्दधाराएँ जब जीवात्मा को नहला देती हैं, तब अत्यन्त निर्मल अन्तःकरणवाला जीवन्मुक्त वह बड़े से बड़े दुःख को भी तिनके के बराबर भी नहीं समझता ॥२॥


In Sanskrit:

ऋषि : मन्युर्वासिष्ठः | देवता : पवमानः सोमः | छन्द : त्रिष्टुप् | स्वर : धैवतः

विषय : अथ पुनरपि ब्रह्मानन्दरसं वर्णयति।

पदपाठ : अध ।धारया ।मध्वा ।पृचानः । तिरः ।रोम ।पवते ।अद्रिदुग्धः ।अद्रि ।दुग्धः। इन्दुः ।इन्द्रस्य ।सख्यम् ।स ।ख्यम् ।जुषाणः ।देवः ।देवस्य। मत्सरः ।मदाय ॥

पदार्थ : (अध) अपि च (अद्रिदुग्धः) अद्रिभ्यां मनोबुद्धिरूपाभ्यां पाषाणाभ्यां दुग्धः अभिषुतः स ब्रह्मानन्दसोमः (मध्वा धारया) मधुरया प्रवाहसन्तत्या (पृचानः) सम्पर्चयन्। [पृची सम्पर्चने, अदादिः।] (तिरः रोम) रोमाञ्चं कुर्वन् (पवते) प्रवहति। (देवः) प्रकाशप्रदः, (मत्सरः) मदजनकः (इन्दुः) क्लेदकः स ब्रह्मानन्दरसः (देवस्य) दिव्यगुणयुक्तस्य (इन्द्रस्य) जीवात्मनः (सख्यम्) सखित्वम् (जुषाणः) सेवमानः। [जुषी प्रीतिसेवनयोः, तुदादिः।] तस्य (मदाय) उत्साहाय जायते ॥२॥अत्र धकार-रेफ-दकार-मकारादीनामसकृदावृत्तेर्वृत्त्यनुप्रासोऽलङ्कारः। ‘देवो-देव’ इत्यत्र छेकः ॥२॥

भावार्थ : ब्रह्मणः सकाशात् प्रस्रुता आनन्दधारा यदा जीवात्मानं स्नपयन्ति तदा नितान्तनिर्मलस्वान्तो जीवन्मुक्तः स महान्तमपि दुःखं न तृणाय मन्यते ॥२॥

टिप्पणी:१. ऋ० ९।९७।११।