Donation Appeal
Choose Mantra
Samveda/1096

स सुन्वे यो वसूनां यो रायामानेता य इडानाम्। सोमो यः सुक्षितीनाम्॥१०९६

Veda : Samveda | Mantra No : 1096

In English:

Seer : RRiNa.mchayo raajarShiH | Devta : pavamaanaH somaH | Metre : yavamadhyaa gaayatrii | Tone : ShaDjaH

Subject : English Translation will be uploaded as and when ready.

Verse : sa sunve yo vasuunaa.m yo raayaamaanetaa ya iDaanaam . somo yaH sukShitiinaam.1096

Component Words :
saH .sunve .yaH .vasuunaam. yaH.raayaam .aanetaa .aa. netaa .yaH.iDaanaam. somaH .yaH .sukShitiinaam .su .kShitiinaam.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : ऋणंचयो राजर्षिः | देवता : पवमानः सोमः | छन्द : यवमध्या गायत्री | स्वर : षड्जः

विषय : प्रथम ऋचा पूर्वार्चिक में क्रमाङ्क ५८२ पर परमात्मा के विषय में व्याख्यात हो चुकी है। यहाँ भी वही विषय वर्णित है।

पदपाठ : सः ।सुन्वे ।यः ।वसूनाम्। यः।रायाम् ।आनेता ।आ। नेता ।यः।इडानाम्। सोमः ।यः ।सुक्षितीनाम् ।सु ।क्षितीनाम्॥

पदार्थ : (सः सोमः) वह सर्वान्तर्यामी परमेश्वर (सुन्वे) सब जगत् को उत्पन्न करता है, (यः) जो (रायाम्) विद्या, आरोग्य, सत्य, अहिंसा, न्याय, वैराग्य आदि धनों का, (यः) जो (इडानाम्) गायों और भूमियों का, (यः) और जो (सुक्षितीनाम्) जिनमें उत्कृष्ट मनुष्य निवास करते हैं, उन राष्ट्रों का (आनेता) लानेवाला है ॥१॥

भावार्थ : परमात्मा के अतिरिक्त दूसरा कौन चाँदी, सोना, भूमि, अन्तरिक्ष, नदी, समुद्र, अग्नि, वायु, जल, विद्युत्, सूर्य, वृक्ष, वनस्पति, मनुष्य, गाय, घोड़े आदि जड़-चेतन पदार्थों का, वेदविद्या, सत्य, अहिंसा आदि गुणों का और धार्मिक जनों का उत्पन्न करनेवाला हो सकता है ? इस कारण उसकी हमें कृतज्ञतापूर्वक प्रशंसा, वन्दना और पूजा करनी चाहिए ॥१॥


In Sanskrit:

ऋषि : ऋणंचयो राजर्षिः | देवता : पवमानः सोमः | छन्द : यवमध्या गायत्री | स्वर : षड्जः

विषय : तत्र प्रथमा ऋक् पूर्वार्चिके ५८२ क्रमाङ्के परमात्मविषये व्याख्याता। अत्रापि स एव विषयो वर्ण्यते।

पदपाठ : सः ।सुन्वे ।यः ।वसूनाम्। यः।रायाम् ।आनेता ।आ। नेता ।यः।इडानाम्। सोमः ।यः ।सुक्षितीनाम् ।सु ।क्षितीनाम्॥

पदार्थ : (सः सोमः) असौ सर्वान्तर्यामी परमेश्वरः (सुन्वे) सुनुते उत्पादयति सर्वं जगत्। [षुञ् अभिषवे, स्वादिः, ‘सुनुते’ इति प्राप्ते ‘लोपस्त आत्मनेपदेषु’ अ० ७।१।४१ इति तलोपे यणि रूपम्।] कीदृशः असौ ? (यः वसूनाम्) हिरण्यादिधनानाम्, (यः रायाम्)विद्यारोग्यसत्याहिंसान्यायवैराग्यादि- धनानाम्, (यः इडानाम्) धेनूनां भूमीनां च, (यः सुक्षितीनाम्)। शोभनाः क्षितयो मनुष्या येषु तेषां राष्ट्राणां च। [‘नञ्सुभ्याम्’ अ० ६।२।१७२ इत्यनेन बहुव्रीहौ सोः परमुत्तरपदमन्तोदात्तम्।] (आनेता) प्रापयिता भवति ॥१॥

भावार्थ : परमात्मानमतिरिच्य कोऽन्यो रजतहिरण्य-भूम्यन्तरिक्षसरित्समुद्राग्निवायुजलविद्युत्सूर्य-वृक्षवनस्पतिमनुष्यधेनुतुरगादिजडचेतनपदार्थानां वेदविद्यासत्याहिंसादिगुणानां धार्मिकजनानां चोत्पादयिता भवेदिति सोऽस्माभिः कृतज्ञतया प्रशंसनीयो वन्दनीयः पूजनीयश्च ॥१॥

टिप्पणी:१. ऋ० ९।१०८।१३, साम० ५८२।