Donation Appeal
Choose Mantra
Samveda/1105

उत न एना पवया पवस्वाधि श्रुते श्रवाय्यस्य तीर्थे। षष्टि सहस्रा नैगुतो वसूनि वृक्षं न पक्वं धूनवद्रणाय॥११०५

Veda : Samveda | Mantra No : 1105

In English:

Seer : kutsa aa~NgirasaH | Devta : pavamaanaH somaH | Metre : triShTup | Tone : dhaivataH

Subject : English Translation will be uploaded as and when ready.

Verse : uta na enaa pavayaa pavasvaadhi shrute shravaayyasya tiirthe . ShaShTi.m sahasraa naiguto vasuuni vRRikSha.m na pakva.m dhuunavadraNaaya.1105

Component Words :
uta .naH .enaa .pavayaa .pavasya .adhi .shrute .shravaayyasya .tiirthe .paShTim .sahasraa .naigutaH .nai .gutaH .vasuuni .vRRikSham .na .pakama .dhuunavat .raNaaya.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : कुत्स आङ्गिरसः | देवता : पवमानः सोमः | छन्द : त्रिष्टुप् | स्वर : धैवतः

विषय : अगले मन्त्र में फिर गुरुजन और राजपुरुषों का वर्णन है।

पदपाठ : उत ।नः ।एना ।पवया ।पवस्य ।अधि ।श्रुते ।श्रवाय्यस्य ।तीर्थे ।पष्टिम् ।सहस्रा ।नैगुतः ।नै ।गुतः ।वसूनि ।वृक्षम् ।न ।पकम ।धूनवत् ।रणाय॥

पदार्थ : (पूतासः) पवित्र, (विपश्चितः) विद्वान्, (दध्याशिरः) ज्ञान के धारणकर्त्ता और परिपक्व, (सूरासः न) सूर्यों के समान (दर्शतासः) दर्शनीय तथा दृष्टि देनेवाले, (जिगत्नवः) गतिमान् एवं कर्मण्य और (घृते) विवेक के प्रकाश में (ध्रुवाः) स्थिर रहनेवाले जो हों, (ते) वे ही (सोमासः) विद्या, धर्म, आदि की प्रेरणा करनेवाले गुरु और राजपुरुष होवें ॥२॥

भावार्थ : जो पवित्र आचरणवाले, विविध विद्याओं को पढ़े हुए, दूसरों की सहायता करनेवाले, परिपक्वमति, सूर्य के समान प्रकाशक, कर्मशूर स्थिर प्रकाशवाले, विघ्नों से बार-बार प्रहार किये जाते हुए भी ग्रहण किये कार्य को न छोड़नेवाले गुरु और राजपुरुष होते हैं, वे ही सफल होते हैं ॥२॥


In Sanskrit:

ऋषि : कुत्स आङ्गिरसः | देवता : पवमानः सोमः | छन्द : त्रिष्टुप् | स्वर : धैवतः

विषय : अथ पुनरपि गुरवो राजपुरुषाश्च वर्ण्यन्ते।

पदपाठ : उत ।नः ।एना ।पवया ।पवस्य ।अधि ।श्रुते ।श्रवाय्यस्य ।तीर्थे ।पष्टिम् ।सहस्रा ।नैगुतः ।नै ।गुतः ।वसूनि ।वृक्षम् ।न ।पकम ।धूनवत् ।रणाय॥

पदार्थ : (पूतासः) पवित्राः, (विपश्चितः) विद्वांसः, (दध्याशिरः) ज्ञानधारकाः परिपक्वाश्च। [दधति अन्यान् इति दधयः। ‘आदृगमहनजनः किकिनौ लिट् च। अ० ३।२।१७१’ इत्यनेन डुधाञ् धातोः किन् प्रत्ययः। आश्रीणन्ति स्वात्मानं ये ते आशिरः। आङ्पूर्वः श्रीञ् पाके, क्विपि धातोः शिर आदेशश्छान्दसः।] (सूरासः न) सूर्याः इव (दर्शतासः२) दर्शनीयाः दृष्टिप्रदाश्च, (जिगत्नवः) गतिमन्तः, कर्मण्याः, (घृते) विवेकप्रकाशे (ध्रुवाः) स्थिराः ये स्युः (ते) त एव (सोमासः) विद्याधर्मादिप्रेरकाः गुरवः राजपुरुषाश्च भवेयुः ॥२॥

भावार्थ : ये पवित्राचरणा अधीतविविधविद्याः परेषां सहायकाः परिपक्वमतयः सूर्यवत् प्रकाशकाः कर्मशूराः स्थिरप्रकाशा विघ्नैः पुनः पुनः प्रतिहन्यमाना अपि गृहीतं कार्यमपरित्यजन्तो गुरवो राजपुरुषाश्च भवन्ति त एव सफला जायन्ते ॥२॥

टिप्पणी:१. ऋ० ९।१०१।१२, ‘पूतासो’, ‘सूरासो’ इत्यत्र ‘पू॒ता’, ‘सूर्या॑सो॒’।२. दर्शतासः सर्वैर्दर्शनीयाः—इति सा०। सर्वस्य द्रष्टारः—इति वि०।