Donation Appeal
Choose Mantra
Samveda/1140

मूर्धानं दिवो अरतिं पृथिव्या वैश्वानरमृत आ जातमग्निम्। कवि सम्राजमतिथिं जनानामासन्नः पात्रं जनयन्त देवाः।।॥११४०

Veda : Samveda | Mantra No : 1140

In English:

Seer : bharadvaajo baarhaspatyaH | Devta : agniH | Metre : triShTup | Tone : dhaivataH

Subject : English Translation will be uploaded as and when ready.

Verse : muurdhaana.m divo arati.m pRRithivyaa vaishvaanaramRRita aa jaatamagnim . kavi.m samraajamatithi.m janaanaamaasannaH paatra.m janayanta devaaH.1140

Component Words :
muurdhaanam .divaH .aratim .pRRithivyaaH .vaishvaanaram .vaishva .naram .RRite .aa .jaatam .agnima .kavim .samraajam .sam .raajam .atithim. janaanaam .aasana .naH .paatram .janayanta .devaaH.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : भरद्वाजो बार्हस्पत्यः | देवता : अग्निः | छन्द : त्रिष्टुप् | स्वर : धैवतः

विषय : प्रथम ऋचा पूर्वार्चिक में ६७ क्रमाङ्क पर परमात्मा के साक्षात्कार के विषय में व्याख्यात हो चुकी है। यहाँ भी वही विषय है।

पदपाठ : मूर्धानम् ।दिवः ।अरतिम् ।पृथिव्याः ।वैश्वानरम् ।वैश्व ।नरम् ।ऋते ।आ ।जातम् ।अग्निम ।कविम् ।सम्राजम् ।सम् ।राजम् ।अतिथिम्। जनानाम् ।आसन ।नः ।पात्रम् ।जनयन्त ।देवाः॥

पदार्थ : (मूर्धानम्) मूर्धा के समान सर्वोपरि विराजमान (दिवः) सूर्य के और (पृथिव्याः) पृथिवी के (अरतिम्) स्वामी, (वैश्वानरम्) सबके नेता, (ऋते) यज्ञ में (आ जातम्) सर्वत्र प्रसिद्ध, (कविम्) वेदकाव्य के कवि, (सम्राजम्) ब्रह्माण्ड के राजराजेश्वर, (जनानाम्) मनुष्यों के (अतिथिम्)अतिथि के समान पूज्य, (नः) हमारे (पात्रम्) पालनकर्ता (अग्निम्) अग्रनायक परमेश्वर को (देवाः) विद्वान् उपासक जन (आसन्) मुख से प्रणव-जप आदि करके (जनयन्त) अन्तरात्मा में प्रकट करते हैं ॥१॥

भावार्थ : सबके वन्दनीय, सब शुभ गुण-कर्म-स्वभावों से युक्त, विश्व के सम्राट् परमात्मा को जानकर, उसकी स्तुति और उपासना करके मनुष्यों को अपनी और दूसरों की उन्नति सिद्ध करनी चाहिए ॥१॥


In Sanskrit:

ऋषि : भरद्वाजो बार्हस्पत्यः | देवता : अग्निः | छन्द : त्रिष्टुप् | स्वर : धैवतः

विषय : तत्र प्रथमा ऋक् पूर्वार्चिके ६७ क्रमाङ्के परमात्मसाक्षात्कारविषये व्याख्याता। अत्र पुनरपि तमेव विषयमाह।

पदपाठ : मूर्धानम् ।दिवः ।अरतिम् ।पृथिव्याः ।वैश्वानरम् ।वैश्व ।नरम् ।ऋते ।आ ।जातम् ।अग्निम ।कविम् ।सम्राजम् ।सम् ।राजम् ।अतिथिम्। जनानाम् ।आसन ।नः ।पात्रम् ।जनयन्त ।देवाः॥

पदार्थ : (मूर्धानम्) मूर्धवत् सर्वोपरि विराजमानम्, (दिवः) सूर्यस्य(पृथिव्याः) धरित्र्याश्च (अरतिम्) स्वामिनम्। [ऋच्छति गच्छति स्वामित्वेन यः तम्। ऋ गतौ धातोः औणादिकः अतिप्रत्ययः।] (वैश्वानरम्) विश्वेषां नेतारम्, (ऋते) यज्ञे (आ जातम्) सर्वत्र प्रसिद्धम्, (कविम्) वेदकाव्यस्य कर्तारम्, (सम्राजम्) ब्रह्माण्डस्य राजराजेश्वरम्, (जनानाम्) मनुष्याणाम् (अतिथिम्) अतिथिवत् पूज्यम्, (नः) अस्माकम् (पात्रम्) पातारम् (अग्निम्) अग्रनेतारं परमेश्वरम् (देवाः) विद्वांसः उपासका जनाः (आसन्) आस्ना मुखेन प्रणवजपविधिना (जनयन्त) जनयन्ति, अन्तरात्मनि प्रकटयन्ति। [आसन् आस्ना, तृतीयैकवचने ‘सुपां सुलुक्०’ अ० ७।१।३९ इत्यनेन विभक्तेर्लुक्] ॥१॥२

भावार्थ : विश्ववन्द्यं निखिलशुभगुणकर्मस्वभावं विश्वस्य सम्राजं परमात्मानं विदित्वा स्तुत्वा समुपास्य च मनुष्यैरात्मनः परेषां चोन्नतिः साधनीया ॥१॥

टिप्पणी:१. ऋ० ६।७।१, य० ७।२४, ३३।८, सर्वत्र ‘मा॒सन्ना’ इति पाठः। साम० ६७।२. दयानन्दर्षिणा ऋग्यजुर्भाष्ययोर्मन्त्र एष परमात्मपक्षे विद्वत्पक्षे भौतिकाग्निपक्षे विद्युत्पक्षे च व्याख्यातः।