Donation Appeal
Choose Mantra
Samveda/1202

नित्यस्तोत्रो वनस्पतिर्धेनामन्तः सबर्दुघाम्। हिन्वानो मानुषा युजा॥१२०२

Veda : Samveda | Mantra No : 1202

In English:

Seer : asitaH kaashyapo devalo vaa | Devta : pavamaanaH somaH | Metre : gaayatrii | Tone : ShaDjaH

Subject : English Translation will be uploaded as and when ready.

Verse : nityastotro vanaspatirdhenaamantaH sabardughaam . hinvaano maanuShaa yujaa.1202

Component Words :
nityastotraH . nitya .stotraH . vanaspatiH .dhenaam .antariti .sabardughaam .sabaH .dughaam .hinvaanaH .maanuShaa .yujaa.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : असितः काश्यपो देवलो वा | देवता : पवमानः सोमः | छन्द : गायत्री | स्वर : षड्जः

विषय : अगले मन्त्र में यह वर्णन है कि परमात्मा स्तोता का कैसे उपकार करता है।

पदपाठ : नित्यस्तोत्रः । नित्य ।स्तोत्रः । वनस्पतिः ।धेनाम् ।अन्तरिति ।सबर्दुघाम् ।सबः ।दुघाम् ।हिन्वानः ।मानुषा ।युजा॥

पदार्थ : (नित्यस्तोत्रः) सन्ध्योपासनारूप नित्यकर्म द्वारा स्तुति करने योग्य, (वनस्पतिः) तेजों का अधिपति सोम परमात्मा, (मानुषा युजा) मनुष्य स्त्री-पुरुषों के (अन्तः) अन्तःकरण में (सबर्दुघाम्) आनन्द-रस को दुहनेवाली (धेनाम्) दिव्यवाणी को (हिन्वानः) प्रेरित करता रहता है ॥७॥यहाँ ‘दुघाम्’ कहने से धेना (वाणी) में गोत्व का आरोप व्यङ्ग्य है ॥७॥

भावार्थ : परमेश्वर की उपासना का यही लाभ है कि दिव्य आनन्द और शुभकर्मों में उत्साह प्राप्त होता है ॥७॥


In Sanskrit:

ऋषि : असितः काश्यपो देवलो वा | देवता : पवमानः सोमः | छन्द : गायत्री | स्वर : षड्जः

विषय : अथ परमात्मा स्तोतारं कथमुपकरोतीत्याह।

पदपाठ : नित्यस्तोत्रः । नित्य ।स्तोत्रः । वनस्पतिः ।धेनाम् ।अन्तरिति ।सबर्दुघाम् ।सबः ।दुघाम् ।हिन्वानः ।मानुषा ।युजा॥

पदार्थ : (नित्यस्तोत्रः) सन्ध्योपासनरूपनित्यकर्मत्वेन स्तवनीयः, (वनस्पतिः) वनसां तेजसां पतिः अधीश्वरः सोमः परमात्मा (मानुषा युजा) मानुषयोः युजोः उपासकयोः स्त्रीपुरुषयोः। [उभयत्र सुपां सुलुक्०। अ० ७।१।३९ इत्यनेन षष्ठीद्विवचनस्य आकारादेशः।] (अन्तः) अन्तःकरणे (सबर्दुघाम्) आनन्दरसदोग्ध्रीम् (धेनाम्) दिव्यां वाचम् [धेना इति वाङ्नाम। निघं० १।११।] (हिन्वानः) प्रेरयन्, भवतीति शेषः। [हि गतौ वृद्धौ च स्वादिः। आत्मनेपदं छान्दसम्] ॥७॥अत्र ‘दुघाम्’ इति कथनेन धेनायां गोत्वारोपो व्यङ्ग्यः ॥७॥

भावार्थ : परमेश्वरोपासनाया अयमेव लाभो यद् दिव्यानन्दः शुभकर्मसूत्साहश्च प्राप्यते ॥७॥

टिप्पणी:१. ऋ० ९।१२।७, ‘धी॒नाम॒न्तः स॑ब॒र्दुघः॑। हि॒न्वा॒नो मानु॑षा यु॒गा’ इति पाठः।