Donation Appeal
Choose Mantra
Samveda/1232

यद्वा रुमे रुशमे श्यावके कृप इन्द्र मादयसे सचा। कण्वासस्त्वा स्तोमेभिर्ब्रह्मवाहस इन्द्रा यच्छन्त्या गहि (कि)।। [धा. । उ । स्व. ।]॥१२३२

Veda : Samveda | Mantra No : 1232

In English:

Seer : devaatithiH kaaNvaH | Devta : pavamaanaH somaH | Metre : baarhataH pragaathaH | Tone : pa~nchamaH

Subject : English Translation will be uploaded as and when ready.

Verse : yadvaa rume rushame shyaavake kRRipa indra maadayase sachaa . kaNvaasastvaa stomebhirbrahmavaahasa indraa yachChantyaa gahi.1232

Component Words :
yat .vaa. rume .rushame .shyaavake .kRRipe .indra .maadayase. sachaa .kaNvaasaH. tvaa .stomebhiH .brahmavaahasaH .brahma. vaahasaH .indra .aa .yachChanti .aa .gahi.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : देवातिथिः काण्वः | देवता : पवमानः सोमः | छन्द : बार्हतः प्रगाथः | स्वर : पञ्चमः

विषय : अगले मन्त्र में फिर परमात्मा और राजा का विषय कहा गया है।

पदपाठ : यत् ।वा। रुमे ।रुशमे ।श्यावके ।कृपे ।इन्द्र ।मादयसे। सचा ।कण्वासः। त्वा ।स्तोमेभिः ।ब्रह्मवाहसः ।ब्रह्म। वाहसः ।इन्द्र ।आ ।यच्छन्ति ।आ ।गहि॥

पदार्थ : (यद् वा) और हे (इन्द्र) परमैश्वर्यशाली परमात्मन् वा वीर राजन् ! आप (रुमे) स्तोता वा उपदेशक को, (रुशमे) हिंसकों के हिंसक को, (श्यावके) कर्मयोगी को और (कृपे) दीनों पर दयालु वा समर्थ मनुष्य को (सचा) एक साथ ही (मादयसे) तृप्ति प्रदान करते हो। हे (इन्द्र) परमात्मन् वा राजन् ! (ब्रह्मवाहसः) स्तुति करनेवाले वा ज्ञान देनेवाले (कण्वासः) मेधावी जन (स्तोमेभिः) स्तोत्रों से वा उद्बोधन-गीतों से (त्वा) आपको (आ यच्छन्ति) वश में कर लेते हैं। आप (आगहि) हमारे पास आओ ॥२॥

भावार्थ : परमेश्वर और राजा उन्हीं के सहायक होते हैं, जो योगाभ्यासी, दूसरों को उपदेश देनेवाले, कर्मशूर, दीनों पर दयालु और शक्तिशाली होते हैं ॥२॥सायणाचार्य ने इस मन्त्र की व्याख्या में रुम, रुशम, श्यावक और कृप नामक चार राजा स्वीकार किये हैं और ‘कण्वासः’ से कण्वगोत्री ऋषि लिये हैं, वह असङ्गत है, क्योंकि सृष्टि के आदि में प्रकट हुए वेदों में परवर्ती ऐतिहासिक पुरुषों का उल्लेख नहीं हो सकता ॥


In Sanskrit:

ऋषि : देवातिथिः काण्वः | देवता : पवमानः सोमः | छन्द : बार्हतः प्रगाथः | स्वर : पञ्चमः

विषय : अथ पुनः परमात्मनृपत्योर्विषयमाह।

पदपाठ : यत् ।वा। रुमे ।रुशमे ।श्यावके ।कृपे ।इन्द्र ।मादयसे। सचा ।कण्वासः। त्वा ।स्तोमेभिः ।ब्रह्मवाहसः ।ब्रह्म। वाहसः ।इन्द्र ।आ ।यच्छन्ति ।आ ।गहि॥

पदार्थ : (यद् वा) अपि च, हे (इन्द्र) परमैश्वर्य परमात्मन् वीर राजन् वा ! त्वम् (रुमे) स्तोतरि उपदेशके वा, (रुशमे) हिंसकानां हिंसके, (श्यावके) कर्मयोगिने, (कृपे) दीनदयालौ समर्थे च जने (सचा) सहैव (मादयसे) तृप्तिं प्रयच्छसि। [मद तृप्तियोगे, चुरादिः।] हे (इन्द्र) परमात्मन् राजन् वा ! (ब्रह्मवाहसः) स्तुतिवाहकाः ज्ञानवाहकाः वा (कण्वासः) मेधाविनो जनाः (स्तोमेभिः) स्तोत्रैः उद्बोधनगीतैर्वा (त्वा) त्वाम् (आ यच्छन्ति) वशे कुर्वन्ति, त्वम् (आ गहि) अस्मत्सकाशम् आगच्छ ॥२॥(रुमे) यो रौति शब्दायते स्तौति स रुमः। रु शब्दे, अदादिः। (रुशमे२) रुशन्तीति रुशाः हिंसकाः, यो रुशान् हिंसकान् मिनोति हिनस्ति स रुशमः। रुश हिंसायाम्, तुदादिः। मिनोतिर्हन्तिकर्मा। निघं० २।१९। (श्यावके) यः श्यायते कर्मण्यो भवति स श्यावः। (श्यैङ्) गतौ, भ्वादिः। तस्मादौणादिको वन् प्रत्ययः। श्यावः एव श्यावकः। (कृपे) यः कल्पते समर्थो भवति स कृपः। कृपू सामर्थ्ये, भ्वादिः ॥२॥

भावार्थ : परमेश्वरो नृपतिश्च तेषामेव सहायकौ जायेते ये योगाभ्यासिनः परोपदेष्टारः कर्मशूरा दीनेषु कृपायमाणाः शक्तिमन्तश्च भवन्ति ॥२॥सायणाचार्येणाऽत्र रुप-रुशम-श्यावक-कृप नामकाश्चत्वारो नृपाः, कण्वासः इत्यनेन च कण्वगोत्रा ऋषयः स्वीकृताः। तदसमञ्जसं, सृष्ट्यादौ प्रादुर्भूतेषु वेदेषु परवर्तिनामैतिहासिकपुरुषाणा- मुल्लेखासंभवात् ॥

टिप्पणी:१. ऋ० ८।४।२, अथ० २०।१२०।२, उभयत्र ‘कण्वा॑सस्त्वा॒ ब्रह्म॑भिः॒ स्तोम॑वाहस॒’ इति तृतीयः पादः।२. (रुशमाः) ये रुशान् हिंसकान् मिन्वन्ति ते। इति ऋ० ५।३०।१२ भाष्ये द०।