Donation Appeal
Choose Mantra
Samveda/1255

महत्तत्सोमो महिषश्चकारापां यद्गर्भोऽवृणीत देवान्। अदधादिन्द्रे पवमान ओजोऽजनयत्सूर्ये ज्योतिरिन्दुः (टै)।। [धा. । उ । स्व. ।]॥१२५५

Veda : Samveda | Mantra No : 1255

In English:

Seer : paraasharaH shaaktyaH | Devta : pavamaanaH somaH | Metre : triShTup | Tone : dhaivataH

Subject : English Translation will be uploaded as and when ready.

Verse : mahattatsomo mahiShashchakaaraapaa.m yadgarbho.avRRiNiita devaan . adadhaadindre pavamaana ojo.ajanayatsuurye jyotirinduH.1255

Component Words :
mahat .tat. somaH .mahiShaH. chakaara. apaam .yat .garbhaH .avRRiNiita .devaan .adadhaat .indre .pavamaanaH .ojaH .ajanayat. suurye .jyotiH .induH.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : पराशरः शाक्त्यः | देवता : पवमानः सोमः | छन्द : त्रिष्टुप् | स्वर : धैवतः

विषय : तृतीय ऋचा की व्याख्या पूर्वार्चिक में ५४२ क्रमाङ्क पर परमात्मा के विषय में की जा चुकी है। यहाँ भी उसी विषय का वर्णन करते हैं।

पदपाठ : महत् ।तत्। सोमः ।महिषः। चकार। अपाम् ।यत् ।गर्भः ।अवृणीत ।देवान् ।अदधात् ।इन्द्रे ।पवमानः ।ओजः ।अजनयत्। सूर्ये ।ज्योतिः ।इन्दुः॥

पदार्थ : (महिषः) महान् (सोमः) जगत् का रचयिता परमेश्वर (तत्) उस आगे वर्णित किये गये (महत्) महत्त्वपूर्ण कर्म को (चकार) करता है (यत्) कि (अपाम्) जल आदि पदार्थों में भी (गर्भः) गर्भरूप से विद्यमान वह (देवान्) सूर्य, चन्द्र, वायु, विद्युत् आदियों को वा प्राण, मन, चक्षु, श्रोत्र आदियों को (अवृणीत) रक्षणीय रूप में वरता है। (पवमानः) उस कर्मशूर ने (इन्द्रे) प्राण, पवन वा मन में (ओजः) बल (अदधात्) स्थापित किया है, (इन्दुः) उस ज्योतिष्मान् ने (सूर्ये) सूर्य में (ज्योतिः) ज्योति को (अजनयत्) उत्पन्न किया है ॥३॥

भावार्थ : परमात्मा के महान् कर्म बड़े ही आश्चर्यजनक हैं। प्राण में साँस की शक्ति, पवन में गति, मन में संकल्प, सूर्य में दीप्ति, चाँद में चाँदनी, नदियों में प्रवाह, पहाड़ों में दृढ़ता वही स्थापित करता है ॥३॥


In Sanskrit:

ऋषि : पराशरः शाक्त्यः | देवता : पवमानः सोमः | छन्द : त्रिष्टुप् | स्वर : धैवतः

विषय : तृतीया ऋक् पूर्वार्चिके ५४२ क्रमाङ्के परमात्मविषये व्याख्यातपूर्वा। अत्रापि स एव विषयो वर्ण्यते।

पदपाठ : महत् ।तत्। सोमः ।महिषः। चकार। अपाम् ।यत् ।गर्भः ।अवृणीत ।देवान् ।अदधात् ।इन्द्रे ।पवमानः ।ओजः ।अजनयत्। सूर्ये ।ज्योतिः ।इन्दुः॥

पदार्थ : (महिषः) महान्, (सोमः) जगत्स्रष्टा परमेश्वरः (तत्) वर्ण्यमानम् (महत्) महत्त्वपूर्णं कर्म (चकार) करोति (यत्) अपाम् उदकादीनां पदार्थानाम् (गर्भः) गर्भरूपेण विद्यमानः सः (देवान्) सूर्यचन्द्रवायुविद्युदादीन् प्राणमनश्चक्षुःश्रोत्रादीन् वा (अवृणीत) रक्ष्यत्वेन वृणीते। (पवमानः) कर्मशूरः सः। [पवते गतिकर्मा। निघं० २।१४।] (इन्द्रे) प्राणे, पवने, मनसि वा। [प्राण इवेन्द्रः। श० १२।९।१।१४। यो वै वायुः स इन्द्रो य इन्द्रः स वायुः। श० ४।१।३।१९। मन एवेन्द्रः। श० १२।९।१।१३।] (ओजः) बलम् (अदधात्) अस्थापयत्। (इन्दुः) ज्योतिष्मान् सः (सूर्ये) आदित्ये (ज्योतिः) दीप्तिम् (अजनयत्) उदपादयत् ॥३॥

भावार्थ : परमात्मनो महान्ति कर्माण्याश्चर्यकराणि खलु। प्राणे प्राणनशक्तिं, पवने गतिं, मनसि संकल्पं, सूर्ये दीप्तिं, चन्द्रे ज्योत्स्नां, सरित्सु प्रवाहं, पर्वतेषु दृढतां स एव स्थापयति ॥३॥

टिप्पणी:१. ऋ० ९।९७।४१, साम० ५४२।