Donation Appeal
Choose Mantra
Samveda/1258

एष विश्वानि वार्या शूरो यन्निव सत्वभिः। पवमानः सिषासति॥१२५८

Veda : Samveda | Mantra No : 1258

In English:

Seer : shunaH shepa aajiigartiH sa devaraataH kRRitrimo vaishvaamitraH | Devta : pavamaanaH somaH | Metre : gaayatrii | Tone : ShaDjaH

Subject : English Translation will be uploaded as and when ready.

Verse : eSha vishvaani vaaryaa shuuro yanniva satvabhiH . pavamaanaH siShaasati.1258

Component Words :
eShaH.vishvaani.vaaryaa.shuuraH.yan.iva.satvabhiH.pavamaanaH.siShaasati.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : शुनः शेप आजीगर्तिः स देवरातः कृत्रिमो वैश्वामित्रः | देवता : पवमानः सोमः | छन्द : गायत्री | स्वर : षड्जः

विषय : अगले मन्त्र में जीवात्मा का विषय है।

पदपाठ : एषः।विश्वानि।वार्या।शूरः।यन्।इव।सत्वभिः।पवमानः।सिषासति॥

पदार्थ : (पवमानः) अपने को पवित्र करता हुआ (एषः) यह जीवात्मा (सत्त्वभिः) अपने पुरुषार्थों से (विश्वानि) सब (वार्या) वरणीय वस्तुओं को (सिषासति) प्राप्त करना चाहता है, (यन् इव) जैसे चलता हुआ (शूरः) कोई शूरवीर (विश्वानि वार्या) सब प्राप्तव्य स्थानों को प्राप्त कर लेता है ॥३॥यहाँ उपमालङ्कार है ॥३॥

भावार्थ : मनुष्य अपने पुरुषार्थ से सब अभीष्टों को पा सकता है ॥३॥


In Sanskrit:

ऋषि : शुनः शेप आजीगर्तिः स देवरातः कृत्रिमो वैश्वामित्रः | देवता : पवमानः सोमः | छन्द : गायत्री | स्वर : षड्जः

विषय : अथ जीवात्मविषयमाह।

पदपाठ : एषः।विश्वानि।वार्या।शूरः।यन्।इव।सत्वभिः।पवमानः।सिषासति॥

पदार्थ : (पवमानः) स्वात्मानं पवित्रीकुर्वन् (एषः) अयम् जीवात्मा (सत्त्वभिः) स्वकीयैः पुरुषार्थैः (विश्वानि) सर्वाणि (वार्या) वार्याणि, वरणीयानि वस्तूनि (सिषासति) संभक्तुं प्राप्तुम् इच्छति। [षण सम्भक्तौ, सन्नन्तं रूपम्।] कथमिव ? (यन् इव) गच्छन् यथा (शूरः) वीरः कश्चिज्जनः (विश्वानि वार्या) सर्वाणि वरणीयानि प्राप्तव्यानि स्थानानि प्राप्नोति, तद्वत् ॥३॥अत्रोपमालङ्कारः ॥३॥

भावार्थ : मनुष्यः स्वकीयेन पुरुषार्थेन निखिलान्यप्यभीष्टानि प्राप्तुं शक्नोति ॥३॥

टिप्पणी:१. ऋ० ९।३।४।