Donation Appeal
Choose Mantra
Samveda/1260

एष देवो विपन्युभिः पवमान ऋतायुभिः। हरिर्वाजाय मृज्यते॥१२६०

Veda : Samveda | Mantra No : 1260

In English:

Seer : shunaH shepa aajiigartiH sa devaraataH kRRitrimo vaishvaamitraH | Devta : pavamaanaH somaH | Metre : gaayatrii | Tone : ShaDjaH

Subject : English Translation will be uploaded as and when ready.

Verse : eSha devo vipanyubhiH pavamaana RRitaayubhiH . harirvaajaaya mRRijyate.1260

Component Words :
eShaH . devaH . vipanyubhiH. pavamaanaH .RRitaayubhiH .hariH .vaajaaya .mRRijyate.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : शुनः शेप आजीगर्तिः स देवरातः कृत्रिमो वैश्वामित्रः | देवता : पवमानः सोमः | छन्द : गायत्री | स्वर : षड्जः

विषय : आगे फिर जीवात्मा का विषय है।

पदपाठ : एषः । देवः । विपन्युभिः। पवमानः ।ऋतायुभिः ।हरिः ।वाजाय ।मृज्यते॥

पदार्थ : (एषः) यह (देवः) विजय की इच्छावाला, (पवमानः) पुरुषार्थी, (हरिः) कर्मफलभोग के लिए एक शरीर से दूसरे शरीर में ले जाया गया जीवात्मा (ऋतायुभिः) सत्य आचरणवाले (विपन्युभिः) परमात्म-स्तोता विद्वानों द्वारा (वाजाय) बल देने के लिए (मृज्यते) शुद्ध किया जाता है ॥५॥

भावार्थ : मानव-शरीर को प्राप्त जीवात्मा सत्याचारी परमात्म-स्तोताओं की सङ्गति करके स्वयं को उन्नत करे ॥५॥


In Sanskrit:

ऋषि : शुनः शेप आजीगर्तिः स देवरातः कृत्रिमो वैश्वामित्रः | देवता : पवमानः सोमः | छन्द : गायत्री | स्वर : षड्जः

विषय : अथ पुनर्जीवात्मविषयमाह।

पदपाठ : एषः । देवः । विपन्युभिः। पवमानः ।ऋतायुभिः ।हरिः ।वाजाय ।मृज्यते॥

पदार्थ : (एषः) अयम् (देवः) विजिगीषुः। [दीव्यतेर्विजिगीषाकर्मणो रूपम्।] (पवमानः) पुरुषार्थी (हरिः) कर्मफलभोगाय देहाद् देहान्तरं हृतो जीवात्मा (ऋतायुभिः२) सत्याचरणैः (विपन्युभिः) परमात्मस्तोतृभिः विद्वद्भिः (वाजाय) बलप्रदानाय (मृज्यते) पवित्रीक्रियते ॥५॥

भावार्थ : मानवदेहं प्राप्तो जीवात्मा परमात्मस्तोतॄणां सत्याचरणवतां विदुषां सङ्गतिं कृत्वा स्वमुन्नयेत् ॥५॥

टिप्पणी:१. ऋ० ९।३।३।२. ऋतायुभिः यज्ञकामैः सत्यकामैर्वा—इति सा०। ऋतो यज्ञः तं युञ्जन्ति ऋतायवः ऋत्विजः तैः—इति वि०।