Donation Appeal
Choose Mantra
Samveda/1268

एतं मृजन्ति मर्ज्यमुप द्रोणेष्वायवः। प्रचक्राणं महीरिषः॥१२६८

Veda : Samveda | Mantra No : 1268

In English:

Seer : asitaH kaashyapo devalo vaa | Devta : pavamaanaH somaH | Metre : gaayatrii | Tone : ShaDjaH

Subject : English Translation will be uploaded as and when ready.

Verse : eta.m mRRijanti marjyamupa droNeShvaayavaH . prachakraaNa.m mahiiriShaH.1268

Component Words :
etam .mRRijanti .marjyam .upa .droNeShu .aayavaH .prachakraaNam .pra .chakraaNam .mahiiH .iShaH.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : असितः काश्यपो देवलो वा | देवता : पवमानः सोमः | छन्द : गायत्री | स्वर : षड्जः

विषय : अगले मन्त्र में आत्मशुद्धि का विषय है।

पदपाठ : एतम् ।मृजन्ति ।मर्ज्यम् ।उप ।द्रोणेषु ।आयवः ।प्रचक्राणम् ।प्र ।चक्राणम् ।महीः ।इषः॥

पदार्थ : (महीः) महान्, (इषः) ज्ञान और कर्म की सम्पत्तियों को (प्रचक्राणम्) अधिकाधिक सञ्चित किये हुए (मर्ज्यम्) शुद्ध करने योग्य (एतम्) इस जीवात्मा को (आयवः) मनुष्य (द्रोणेषु) उपासना-रस के कुण्डों में (उपमृजन्ति) शोधते हैं ॥३॥

भावार्थ : जीवात्मा जब अविद्या, पाप आदियों से लिप्त हो जाता है, तब उसकी शुद्धि के लिए परमेश्वर की उपासना अपेक्षित होती है ॥३॥


In Sanskrit:

ऋषि : असितः काश्यपो देवलो वा | देवता : पवमानः सोमः | छन्द : गायत्री | स्वर : षड्जः

विषय : अथात्मशुद्धिविषय उच्यते।

पदपाठ : एतम् ।मृजन्ति ।मर्ज्यम् ।उप ।द्रोणेषु ।आयवः ।प्रचक्राणम् ।प्र ।चक्राणम् ।महीः ।इषः॥

पदार्थ : (महीः) महतीः (इषः२) ज्ञानकर्मसम्पत्तीः (प्रचक्राणम्) प्रकर्षेण सञ्चितवन्तम्। [प्रपूर्वात् करोतेर्लिटि कानजादेशः।] (मर्ज्यम्) शोध्यम्। [मृजू शौचालङ्कारयोः, यत् प्रत्ययः।] (एतम्) इमं जीवात्मानम् (आयवः) मनुष्याः (द्रोणेषु) उपासनारसकुण्डेषु (उपमृजन्ति) उपशोधयन्ति ॥३॥

भावार्थ : जीवात्मा यदाऽविद्यापापादिभिर्लिप्यते तदा तस्य शोधनाय परमेश्वरोपासनमपेक्ष्यते ॥३॥

टिप्पणी:१. ऋ० ९।१५।७।२. महीः इषः महान्ति अन्नानि—इति सा०। इषः धानाः करम्भः पुरोडाशः—इति वि०।