Donation Appeal
Choose Mantra
Samveda/1275

एतं त्रितस्य योषणो हरि हिन्वन्त्यद्रिभिः। इन्दुमिन्द्राय पीतये॥१२७५

Veda : Samveda | Mantra No : 1275

In English:

Seer : raahuugaNa aa~NgirasaH | Devta : pavamaanaH somaH | Metre : gaayatrii | Tone : ShaDjaH

Subject : English Translation will be uploaded as and when ready.

Verse : eta.m tritasya yoShaNo hari.m hinvantyadribhiH . indumindraaya piitaye.1275

Component Words :
etam .tritasya .yoShaNaH .harim .hinvanti .adribhiH .a .dribhiH .indum .indraaya .piitaye.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : राहूगण आङ्गिरसः | देवता : पवमानः सोमः | छन्द : गायत्री | स्वर : षड्जः

विषय : अगले मन्त्र में परमात्मा के दर्शन का विषय है।

पदपाठ : एतम् ।त्रितस्य ।योषणः ।हरिम् ।हिन्वन्ति ।अद्रिभिः ।अ ।द्रिभिः ।इन्दुम् ।इन्द्राय ।पीतये॥

पदार्थ : (त्रितस्य) धारणावती बुद्धि में बहुत अधिक बढ़े हुए उपासक की (योषणः) ध्यानवृत्तियाँ (एतम्) इस (हरिम्) दोषहर्ता (इन्दुम्) रसनिधि परमेश्वर को (इन्द्राय पीतये) जीवात्मा द्वारा पिये जाने के लिए (अद्रिभिः) प्रणव-जप आदि रूप सिल-बट्टों से (हिन्वन्ति) प्रेरित करती हैं ॥२॥

भावार्थ : योगाभ्यास द्वारा मनुष्य परमात्मा का साक्षात्कार करने में समर्थ हो सकता है ॥२॥


In Sanskrit:

ऋषि : राहूगण आङ्गिरसः | देवता : पवमानः सोमः | छन्द : गायत्री | स्वर : षड्जः

विषय : अथ परमात्मदर्शनविषयमाह।

पदपाठ : एतम् ।त्रितस्य ।योषणः ।हरिम् ।हिन्वन्ति ।अद्रिभिः ।अ ।द्रिभिः ।इन्दुम् ।इन्द्राय ।पीतये॥

पदार्थ : (त्रितस्य) मेधया तीर्णतमस्य उपासकस्य। [त्रितस्तीर्णतमो मेधया। निरु० ४।६।] (योषणः) ध्यानवृत्तयः। [याः युवन्ति मेलयन्ति परमात्मानं जीवात्मना सह ताः योषणः। यु मिश्रणामिश्रणयोः, अदादिः।] (एतम्) इमम् (हरिम्) दोषहर्तारम् (इन्दुम्) रसनिधिं परमेश्वरम् (इन्द्राय पीतये) जीवात्मनः पानाय (अद्रिभिः) प्रणवजपादिरूपैः पाषाणैः (हिन्वन्ति) प्रेरयन्ति ॥२॥

भावार्थ : योगाभ्यासेन मनुष्यः परमात्मानं साक्षात्कर्त्तुं क्षमते ॥२॥

टिप्पणी:१. ऋ० ९।३२।२, साम० ७७१। उभयत्र ‘आदीं॑ त्रि॒तस्य॒’ इति भेदः, ऋषिश्च श्यावाश्व आत्रेयः। ऋ० ९।३८।२।