Donation Appeal
Choose Mantra
Samveda/1336

तमिद्वर्धन्तु नो गिरो वत्ससशिश्वरीरिव। य इन्द्रस्य हृद सनिः॥१३३६

Veda : Samveda | Mantra No : 1336

In English:

Seer : ahamiiyuraa.mgirasaH | Devta : pavamaanaH somaH | Metre : gaayatrii | Tone : ShaDjaH

Subject : English Translation will be uploaded as and when ready.

Verse : tamidvardhantu no giro vatsa.m sa.m shishvariiriva . ya indrasya hRRida.m saniH.1336

Component Words :
tam . it . vardhantu . naH . giraH . vatsam . sashishvariiH . sam . shishvariiH . iva . yaH . indrasya . hRRidasaniH.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : अहमीयुरांगिरसः | देवता : पवमानः सोमः | छन्द : गायत्री | स्वर : षड्जः

विषय : अगले मन्त्र में परमात्मा का विषय है।

पदपाठ : तम् । इत् । वर्धन्तु । नः । गिरः । वत्सम् । सशिश्वरीः । सम् । शिश्वरीः । इव । यः । इन्द्रस्य । हृदसनिः॥

पदार्थ : (तम् इत्) उस सोम अर्थात् शान्तिदायक परमात्मा को (नः गिरः) हमारी वाणियाँ (सं वर्धन्तु) बढ़ाएँ, प्रचारित करें। (शिश्वरीः) समृद्ध दूधवाली दुधारू गाएँ (वत्सम् इव) जैसे अपने बछड़े को दूध से बढ़ाती हैं। कैसे परमात्मा को? (यः) जो सोम परमात्मा (इन्द्रस्य) जीवात्मा के (हृदंसनिः) हृदय में रहनेवाला है ॥२॥यहाँ उपमालङ्कार है ॥२॥

भावार्थ : विद्वान् धार्मिक जनों को चाहिए कि वे अपने उपदेशों से जनता में परमेश्वर के प्रति विश्वास उत्पन्न करें, जिससे सर्वत्र आस्तिकता और धार्मिकता का वातावरण उत्पन्न हो ॥२॥


In Sanskrit:

ऋषि : अहमीयुरांगिरसः | देवता : पवमानः सोमः | छन्द : गायत्री | स्वर : षड्जः

विषय : अथ परमात्मविषयमाह।

पदपाठ : तम् । इत् । वर्धन्तु । नः । गिरः । वत्सम् । सशिश्वरीः । सम् । शिश्वरीः । इव । यः । इन्द्रस्य । हृदसनिः॥

पदार्थ : (तम् इत्) तं खलु सोमं शान्तिदायकं परमात्मानम् (नः गिरः) अस्माकं वाचः (सं वर्धन्तु) संवर्धयन्तु, संवर्धनं चात्र प्रचारणं ज्ञेयम्। कथमिव ? (शिश्वरीः) वृद्धपयस्का (दोग्ध्र्यो गावः)। [टुओश्वि गतिवृद्ध्योः इत्यस्य रूपम्।] (वत्सम् इव) यथा स्वकीयं वत्सं पयसा वर्धयन्ति तथा। कीदृशम् परमात्मानम् ? (यः) सोमः परमात्मा (इन्द्रस्य) जीवात्मनः (हृदंसनिः) हृदयसेवी वर्तते। [हृदं हृदयं सनति संभजते यः स हृदंसनिः। द्वितीयाया अलुक्। षण सम्भक्तौ] ॥२॥अत्रोपमालङ्कारः ॥२॥

भावार्थ : विद्वद्भिर्धार्मिकैर्जनैः स्वोपदेशैः जनतायां परमेश्वरं प्रति विश्वास उत्पादनीयः, येन सर्वत्राऽऽस्तिकताया धार्मिकतायाश्च वातावरणं भवेत् ॥२॥

टिप्पणी:१. ऋ० ९।६१।१४।